द्वितीयाः पाद: - सूत्र २९

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


वैधर्म्याच्च न स्वप्नादिवत् ॥२९॥

वैधर्म्याच्च न स्वप्नादिवत् ।
यदुक्तं बाह्यार्थापलापिना स्वप्नादिप्रत्ययवज्जागरितगोचरा अपि स्तम्भादिप्रत्यया विनैव बाहयेनार्थेन भवेयु: प्रत्ययत्वाविशेषादिति तत्प्रतिवक्तव्यम् ।
अत्रोच्यते । न स्वप्नादिप्रत्ययवज्जाग्रत्प्रत्यया भवितुबर्हन्ति ।
कस्मात् । वैधर्म्यात् ।
वैधर्म्यं हि भवति स्वप्नजागरितयो: ।
किं पुनवैंधर्म्यं बाधाबाधाविति बूम: ।
बाध्यते हि स्वप्नोपलब्धं वस्तु प्रतिबुद्धस्य मिथ्या मयोपलब्धो महाजनसमागम इति न हयस्ति मम महाजनसमागमो निद्राग्लानं  तु मे मनो बभूव तेनैषा भ्रान्तिरुद्बभूवेति ।
एवं मायादिष्वपि भवति यथायथं बाध: ।
न चैवं जागरितोपलब्धं वस्तु स्तम्भादिकं कस्यांचिदप्यवस्थायां बाध्यते ।
अपि च स्मृतिरेषा यत्स्वप्रदर्शनम् ।
उपलब्धिस्तु जागरितदर्शनम् ।
स्मृत्युपलब्ध्योश्च प्रत्यक्षमन्तरं स्वयमनुभूयतेऽर्थविप्रयोगसंप्र्योगात्मकमिष्टं पुत्रं स्मरामि नोपलभ उपलब्धुमिच्छामीति ।
तत्रैवं सति न शक्यते वक्तुं मिथ्या जागरितोपलब्धिरुपलब्धित्वात्स्वप्नोपलब्धिवदित्युभयोरन्तरं स्वयमनुभवता ।
न च स्वानुभवापलाप: प्राज्ञमानिभिर्युक्त: कर्तुम् ।
अपि चानुभवविरोधप्रसङ्ग ज्जागरितप्रत्ययानां स्वतो निरालम्बनतां वक्तुमशक्नुवता स्वप्नप्रत्ययसाधर्म्याद्वक्तुमिष्यते ।
न हि यो यस्य स्वतो धर्मो न संभवति सोऽन्यस्य साधर्म्यात्तस्य संभविष्यति ।
न हयग्निरुष्णोऽनुभूयमान उदकसाधर्म्याच्छीतो भविष्यति ।
दर्शितं तु वैधर्म्यं स्वप्नजागरितयो: ॥२९॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP