द्वितीयाः पाद: - सूत्र ३७

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


पत्युरसामञ्जस्यात् ॥३७॥

पत्युरसामञ्जस्यात् ।
इदानीं केवलाधिष्ठात्रीश्वरकारणवाद: प्रतिषिध्यते ।
तत्कथमवगम्यते ।
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् - अभिध्योपदेशाच्च - इत्यत्र प्रकृतिभावेनाधिष्ठातृभावेन चोभयस्वभावस्येश्चरस्य स्वयमेवाचार्येण प्रतिष्ठापितत्वात् ।
यदि पुनरविशेषेणेश्चरकारणवादमात्रमिह प्रतिषिध्येत पूर्वोत्तरविरोधाव्द्याहताभिव्याहार: सूत्रकार इत्येतदापद्येत ।
तस्मादप्रकृतिरधिष्ठाता केवलं निमित्तकारणमीश्वर इत्येष पक्षो वेदान्तविहितब्रम्हौकत्वप्रतिपक्षत्वाद्यत्नेनात्र प्रतिषिध्यते ।
सा चेयं वेदबाहयेश्वरकल्पनानेकप्रकारा ।
केचित्त्तावत्सांख्ययोगव्यपाश्रया: कल्पयन्ति प्रधानपुरुषयोरधिष्ठाता केवलं निमित्तकारणमीश्चर इतरेतरविलक्षणा: प्रधानपुरुषेश्वरा इति ।
माहेश्वरास्तु मन्यन्ते कार्यकारणयोगविधिदु:खान्ता: पञ्च पदार्था: पशुपतिनेश्वरेण पशुपाशविमोक्षणायोपदिष्टा: पशुपतिरीश्वरो निमित्तकारणमिति वर्णयन्ति ।
तथा वैशेषिकादयोऽपि केचित्कथंचित्स्वप्रक्रियानुसारेण निमित्तकारणमीश्वरमिति वर्णयन्ति ।
अत उत्तरमुच्यते ।
पत्युरसामञ्जस्यादिति । पत्युरीश्वरस्य प्रधानपुरुषयोरधिष्ठातृत्वेन जगत्कारणत्वं नोपपद्यते । कस्मात् ।
असामञ्जस्यात् । किं पुनरसामञ्जस्यम् ।
हीनमध्यमोत्तमभावेन हि प्राणिभेदान्विदधत ईश्वरस्य रागद्वेषादिदोषप्रसक्तेरस्मदादिवदनीश्वरत्वं प्रसज्येत ।
प्राणिकर्मापेक्षितत्वाददोष इति चेत् । न ।
कर्मेश्वरयो: प्रवर्त्यंप्रवर्तयितृत्व इतरेतराश्रयदोषप्रसङ्गात् ।
नानादित्वादिति चेत् । न ।
वर्तमानकालवदतीतेष्वपि कालेष्वितरेतराश्रयदोषाविशेषादन्धपरम्परान्यायापत्ते: ।
अपि च प्रवर्तनालक्षणादोषा इति न्यायवित्समय: । न हि कश्चिददोषप्रयुक्त: स्वार्थे परार्थे वा प्रवर्तमानो दृश्यते ।
स्वार्थप्रयुक्त एव च सर्वो जन: परार्थेपि प्रवर्तत इत्येवमप्यसामञ्जस्यं स्वार्थवत्त्वादीश्वरस्यानीश्वरत्वप्रसङ्गात् ।
पुरुषविशेषत्वाभ्युपगमाच्चेश्वरस्य पुरुषस्य चौदासीन्याभ्युपगमादसामञ्जस्यम् ॥३७॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP