संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय १०१

विष्णुधर्माः - अध्याय १०१

विष्णुधर्माः


अथैकाधिकशतमोऽध्यायः ।
शतानीक उवाच ।
ममैतत्कथितं सम्यगात्मविद्याश्रितं मुने ।
यत्त्वन्यच्छ्रोतुमिच्छामि तत्प्रसन्नो वदस्व मे १

येयं मुक्तिर्भगवता प्रोक्ता वर्णक्रमान्मम ।
तत्रेच्छामि मुने श्रोतुं वर्णाद्वर्णोत्तरोच्छ्रयम् २

शूद्रोवैश्यत्वमभ्येति कथं वैश्यश्च भार्गव ।
क्षत्रियत्वं द्विजश्रेष्ठ ब्राह्मणत्वं कथं ततः ३

विप्रत्वान्मुक्तियोग्यत्वं यथा याति महामुने ।
तदहं श्रोतुमिच्छामि त्वत्तो भार्गवनन्दन ४

शौनक उवाच ।
त्वद्युक्तोऽयमनुप्रश्नः कुरुवर्य शृणुष्व तम् ।
मयोच्यमानमखिलं वर्णानामुपकारकम् ५

शूद्रधर्मानशेषेण कुर्वञ्शूद्रोयथाविधि ।
वैश्यत्वमेति वैश्यश्च क्षत्रियत्वं स्वकर्मकृत् ६

विप्रत्वं क्षत्रियः सम्यग्द्विजधर्मपरो नृप ।
विप्रश्च मुक्तिलाभेन युज्यते सत्क्रियापरः ७

सर्वेषामेव वर्णानां स्वधर्ममनुवर्तताम् ।
सदोच्छ्रितिर्न्यूनकृतो हानिश्चोत्कृष्टकर्मणः ८

तेषां च ब्राह्मणादीनां वर्णधर्माननुक्रमात् ।
समुच्छ्रितिप्रदान्राजन्गदतो मे निशामय ९

अनसूया दया क्षान्तिः शौचं मङ्गलमस्पृहा ।
अकार्पण्यमनायासस्तथान्यः सार्ववर्णिकः १०

अष्टावेते गुणाः पुंसां परत्रेह च भूतये ।
भवन्ति कुरुशार्दूल पृथग्धर्मांश्च मे शृणु ११

यज्ञाध्ययनदानानि ब्रह्मक्षत्रविशां नृप ।
साधारणानि तेषां तु जीविकाकर्म कथ्यते १२

याजनाध्यापनैर्विप्रस्तथा शस्तप्रतिग्रहैः ।
भृत्यादिभरणं कुर्याद्यज्ञांश्च विभवे सति १३

भृत्यादिभरणे नालं स्ववृत्त्या हि यदा द्विजः ।
तदा जीवेत्समालम्ब्य वृत्तिं क्षत्रियवैश्ययोः १४

सन्त्यजेत समस्तांस्तान्न कुर्याद्वृत्तिसङ्करम् ।
आपत्कालेऽपि विप्रस्य शूद्रकर्म न शस्यते १५

प्रजानां पालनं सम्यग्विधिः प्रथमकल्पितः ।
राजन्यस्य महीपाल शस्त्राजीवेन वा भृतिः १६

तदुत्पन्नैर्धनैः कुर्यात्समस्ताः क्षत्रियक्रियाः ।
तस्याप्यापदि वैश्यस्य या वृत्तिः सा विधीयते १७

वाणिज्यं वैश्यजातस्य पशूनां पालनं कृषिः ।
दद्याद्यजेच्च विधिवत्तदुत्पन्नधनेन सः १८

द्विजातिजनशुश्रूषां क्रयविक्रयजैर्धनैः ।
शूद्रोयजेत्पाकयज्ञैर्दद्यादिष्टानि चार्थिनाम् १९

तस्मै शुश्रूषवे देयं जीर्णवस्त्रमुपानहौ ।
छत्त्रादिकं तथा कुर्यात्सम्यग्धर्मोपपादनम् २०

चतुर्णामपि वर्णानां धर्मस्ते कथितो मया ।
शृणुष्व च महीपाल धर्ममाश्रमिणामतः २१

कृतोपनयनः पूर्वं ब्रह्मचारी गुरोर्गृहे ।
गुरुशुश्रूषणं कुर्याद्भैक्षान्नकृतभोजनः २२

निवेद्य गुरवे भैक्षमत्तव्यं तदनुज्ञया ।
गुरोर्भुक्तवतः पश्चान्नातिस्वादुमुदावता २३

वह्निशुश्रूषणं क्रुयाद्वेदाहरणमेव च ।
गुरोरर्थे सदा तोयं समिदाहरणं तथा २४

पुष्पादीनां च कुर्वीत सुप्ते तस्मिञ्शयीत च ।
शयने च समुत्तिष्ठेत्तं व्रजन्तमनुव्रजेत् २५

आहूतश्च पठेत्तेन तन्मना नान्यतोमुखः ।
व्रतानि चरता संयग्ग्राह्यो वेदो यतात्मना ।
दण्डवत्प्लवनं स्नाने शस्तं नास्याङ्गशोधनम् २६

अधीत्य वेदान्वेदौ वा वेदं वापि यथाक्रमम् ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् २७

यथेष्टां दक्षिणां दत्त्वा गुरवे कुरुनन्दन ।
ततोऽनुज्ञां समासाद्य गृहस्थाश्रममावसेत् २८

तेनैवान्तं व्रजेत्प्राज्ञस् ।
तच्छुश्रूषणतत्परः वानप्रस्थाश्रमं तस्माच् ।
चतुर्थं वापि संश्रयेत्यथाक्रमं वा कुर्वीत दारसङ्ग्रहम् २९

ततस्त्वरोगिकुलजां तुल्यां पत्नीं समुद्वहेत् ।
गृहस्थाश्रमवृत्त्यर्थमव्यङ्गां विधिना नृप ३०

आख्यातवर्णधर्मेण धनं लब्ध्वा महीपते ।
कुर्वीत श्रद्धया युक्तो नित्यनैमित्तिकीः क्रियाः ३१

अभ्यागतातिथीन्बन्धून्भृत्यादीनातुरांस्तथा ।
तोषयेच्छक्तितोऽन्नेन वयांस्यन्त्यपशूनपि ३२

ऋतावुपगमश्चैव गृहस्थस्यापि शब्दितः ।
धर्मो धर्मभृतां श्रेष्ठ यज्ञोच्छिष्टं च भोजनम् ३३

हव्येन प्रीणयेद्देवान्पितृन्कव्येन शक्तितः ।
मनुष्यानन्नपानेन स्वाध्यायेन र्षितर्पणम् ३४

कुर्याच्च प्रीणनं नित्यं भूतानां बलिकर्मणा ।
प्रजापतिं सुतोत्पत्त्या हार्देन सकलं जनम् ३५

शुभेन कर्मणात्मानमुपदेशेन चात्मजान् ।
अनुजीविजनं वृत्या गृहस्थस्तोषयेत्सदा ३६

तथैवापरमानेभ्यः प्रदेयं गृहमेधिना ।
अन्नं भिक्षार्थिनो ये च परिव्राड्ब्रह्मचारिणः ३७

एवं गृहाश्रमे देवाः पितरो मुनयस्तथा ।
सर्वकामान्प्रयच्छन्ति मनुष्याश्च सुपूजिताः ३८

गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः ।
अपत्यस्य तथापत्यं तदारण्यं समाश्रयेत् ३९

पितृदेवातिथीनां तु स्मृतं तत्रापि पूजनम् ।
तथैवारण्यभोगश्च तपोभिश्चात्मकर्षणम् ४०

ब्रह्मचर्यं महीशय्या होमस्त्रिषवणाप्लुतिः ।
मौनादिकरणं शस्तं जटावल्कलधारणम् ४१

ग्रीष्मे पञ्चतपोभिश्च वर्षास्वभ्रावकाशिकैः ।
जलशय्या च हेमन्ते भाव्यं वननिकेतनैः ४२

इङ्गुदैरण्डतैलेन गात्राभ्यङ्गानि चेष्यते ।
श्यामाकनीवारमयं फलमूलैश्च भोजनम् ४३

अप्रवेशस्तथा ग्रामे वानप्रस्थविधिः स्मृतः ।
वानप्रस्थस्य ते प्रोक्तं धर्मलक्षणमादितः ४४

आश्रमणं त्वपरं भिक्षोः शृणुष्व गदतो मम ।
ग्रामैकरात्रिर्वसतिर्नगरे पञ्चरात्रिका ४५

सर्वसङ्गपरित्यागः क्षान्तिरिन्द्रियसंयमः ।
विकालभैक्षचरणमनारम्भस्तथा नृप ४६

आत्मज्ञानावबोधेच्छा ब्रह्मचर्यं समाधिना ।
आत्मावलोकनं चैव भिक्षोः शस्तानि पार्थिव ४७

चतुर्थश्चैष कथितस्तव भिक्षोर्मयाश्रमः ।
क्रमाद्विमुक्तिकामानां पुरुषाणामयं विधिः ४८

एवं तु वर्णधर्मेण तथा चाश्रमकर्मना ।
निजेन सम्पूज्य हरिं सिद्धिमाप्नोति मानवः ४९

ब्रह्मचारी गृहस्थश्च भिक्षुर्वैखानसस्तथा ।
कुर्वन्तो निजकर्माणि विष्णुमेव यजन्ति ते ५०

यतो हि देवताः सर्वा ब्रह्माद्याः कुरुनन्दन ।
अंशभूता जगद्धातुर्विष्णोरव्यक्तजन्मनः ५१

विश्वे देवा यतो विष्णुर्विष्णुः पितृगणो यतः ।
देवा यज्ञभुजश्चेशो यतः पापहरो हरिः ५२

विशे भूतानि भूतानि यतो विष्णुस्तथर्षयः ।
ततः सर्वाश्रमाणां हि पूज्य एको जनार्दनः ५३

सर्वेश्वरं सर्वमयं समस्तसंसारहेतुक्षयकारणेशम् ।
वरं वरेण्यं वरदं वरिष्ठं विष्णुं क्रियावान्यजते मनुष्यः ५४

यस्योदरे जगदिदं परमाणुभूतं ।
चन्द्रेन्द्ररुद्रमरुदश्विवसुप्रजेशैः ।
सर्वैः समेतममितात्मतनोस्तमेकम् ।
अभ्यर्च्य विष्णुमभिवाञ्छितमस्त्यलभ्यम् ५५

आराध्य यं भुवनभावनमच्युताख्यम् ।
ऐश्वर्यमीप्सितमवाप पतिः सुराणाम् ।
त्रैलोक्यसारममरार्चितपादपद्मम् ।
एकं तमेव हरिमर्चयतार्चनीयम् ५६

यस्याङ्घ्रिपद्मगलिताम्भसि देव दैत्ययक्षादिभिः सकलपापमपोह्य सिद्धिः ।
सम्प्राप्यते मरणजन्मजरापहन्त्री ।
विष्णोरजात्कथय कोऽभ्यधिकस्ततोऽस्ति ५७

कमलजहरसूर्यचन्द्रशक्रैः सततमभिष्टुतमाद्यमीशितारम् ।
सकलभुवनकार्यकारनेशं पुरुषतनुं प्रणतोऽस्मि वासुदेवम् ५८

इति विष्णुधर्मेषु वर्णाश्रमधर्माः ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP