संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ९७

विष्णुधर्माः - अध्याय ९७

विष्णुधर्माः


अथ सप्तनवतितमोऽध्यायः ।
शतानीक उवाच ।
आख्यातं भगवन्सम्यक् परं ब्रह्म त्वया मम ।
विष्णुरेव जगद्धाता योगिनां वर्तते यतः १

उपायस्तस्य यः प्राप्तो विष्णोरीशस्य भार्गव ।
अद्वैतद्वैतरूपस्य तन्मे विस्तरतो वद २

येन जन्मजरामृत्युमहाग्राहभवार्णवम् ।
त्वद्वाक्यनावमारुह्य मुक्तितीरमवाप्नुयाम् ३

शौनक उवाच ।
तन्मम ब्रूहि तत्त्वेन प्राप्नुयां येन तत्पदम् ।
बन्धः कर्ममयो ह्यत्र यथामुक्तिविघातकृत् ।
तस्यापगमने यत्नः कार्यः संसारभीरुणा ४

सुवर्णादिमहादानपुण्यतीर्थावगाहनैः ।
शारीरैश्च तथा क्लेशैः शास्त्रोक्तैस्तच्छमो भवेत् ५

देवतास्तुतिसच्छास्त्रश्रवणैः पुण्यदर्शनैः ।
गुरुशुश्रूषणाच्चैव पापबन्धः प्रणश्यति ६

प्रपाकूपतडागानि देवतायतनानि च ।
कारयन्पुरुषव्याघ्र पापबन्धात्प्रमुच्यते ७

योगिनामथ शुश्रूषां तथैवावसथान्नृप ।
कुर्वन्पूर्ताश्रितं चान्यत्पाअबन्धात्प्रमुच्यते ८

विष्णुः कृष्णो वासुदेवो गोविन्दः पुष्करेक्षणः ।
इत्यादि व्याहरन्नित्यं पापबन्धात्प्रमुच्यते ९

विश्वो विश्वेश्वरो विश्वविधाता धाम शाश्वतम् ।
विष्णुरित्यादि च जपन्पापबन्धात्प्रमुच्यते १०

पद्मनाभो हृषीकेशः केशवो मधुसूदनः ।
इत्यादि व्याहरन्नित्यं पापबन्धात्प्रमुच्यते ११

नारायणश्चक्रधरो विश्वरूपस्त्रिविक्रमः ।
इत्यादि व्याहरन्नित्यं पापबन्धात्प्रमुच्यते १२

विष्णौ प्रतिष्ठितं विश्वं विष्णुर्विश्वे प्रतिष्ठितः ।
विष्णुर्विश्वेश्वरो विश्वमिति भावात्प्रमुच्यते १३

एवं संशान्तपापस्य पुण्यवृद्धिमतो नृप ।
इच्छा प्रवर्तते पूंसो मुक्तिदायिषु कर्मसु १४

मुक्तिदायीनि कर्माणि निष्कामेन कृतानि तु ।
भवन्ति दोषक्षयकाः पुण्यबन्धात्प्रमुच्यते ।
नित्यनैमित्तिकानीह कर्माण्युक्तानि यानि वै ।
तेषां निष्कामकारणात्पुण्यबन्धः प्रशाम्यति १५

अनेकजन्मसंसारचितस्यापि दृढात्मनः ।
कर्मबन्धस्य शैथिल्यकारणं चापरं शृणु १६

अहिंसा नातिमानित्वमदम्भित्वममत्सरम् ।
तितिक्षा समदर्शित्वं मैत्र्! यादौ दण्डसंयमः १७

ऋजुत्वमिन्द्रियजयः शौचमाचार्यपूजनम् ।
पुण्यस्तवादिपठनमपैशुन्यमकत्थनम् १८

विषयान्प्रति वैराग्यमनहङ्कारमेव च ।
अकामित्वं मनःस्थैर्यमद्रोहः सर्वजन्तुषु १९

अविवादस्तथा मूढैरमूढैः प्रश्नसत्कथा ।
विविक्तदेशेऽभिरतिर्महाजनविवर्जनम् २०

सद्भिः सहास्य सततं योगाभ्यासो मितोक्तिता ।
स्त्रीभर्त्सोत्सवसंलापविवर्जनमवेक्षणम् २१

परयोषिद्विलासानां काव्यालापविवर्जनम् ।
गीतवादितनृत्तेषु मृदङ्गेष्वपरेषु च २२

असक्तिर्मनसो मौनमात्मतत्त्वावलोकनम् ।
तपः सन्तोषः सत्येषु स्थितिर्लोभविवर्जनम् २३

तथा परिग्रहो राजन्मायाव्याजविवर्जनम् ।
असृङ्मांसादिभूतत्वान्निजदेहजुगुप्सनम् २४

सर्वाण्येतानि भूतानि विष्णुरित्यचला मतिः ।
तत्रैवाशेषभूतेशे भक्तिरव्यभिचारिणी २५

एते गुणा मयाख्याता मनोनिर्वृतिकारकाः ।
शैथिल्यहेतवश्चैते कर्मबन्धस्य पूर्थिव २६

एभिः शान्तिं गते चित्ते ध्यानाकृष्टः स्थितो हरिः ।
शमं नयति कर्माणि सितमिश्रासितानि वै २७

भूयश्च शृणु शास्त्रार्थं सङ्क्षेपाद्वदतो मम ।
यथा सम्प्राप्यते मुक्तिर्मनुजेन्द्रमुमुक्षुभिः २८

नित्यनैमित्तिकानां तु निष्कामस्य हि या क्रिया ।
निसिद्धानां सकामानां तथैवाकरणं नृप २९

सर्वेश्वरे च गोविन्दे भक्तिरव्यभिचारिणी ।
प्रयच्छति नृणां मुक्तिं मा ते भूदत्र संशयः ३०

इति विष्णुधर्मेषु पापक्षयः ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP