संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ६९

विष्णुधर्माः - अध्याय ६९

विष्णुधर्माः


अथैकोनसप्ततितमोऽध्यायः ।
शतानीक उवाच ।
पापं प्रणश्यते येन पुण्यं येन विवर्धते ।
यज्जपन्सुगतिं याति शृण्वंश्च मम तद्वद १

शौनक उवाच ।
कश्चिदासीद्द्विजद्रोग्धा पिशुनः क्षत्रियाधमः ।
परपीडारुचिर्दुष्टः स्वभावादेव निर्घृणः २

परिभूताः सदा तेन पितृदेवद्विजातयः ।
परदारेषु चैवास्य बभूवाभिरतं मनः ३

त्वायुषि परिक्षीणे जज्ञे घोरो निशाचरः ।
तेन वै कर्मदोषेण स्वेन पापकृतां वरः ४

क्रूरैरेव ततो वृत्तिं राक्षसत्वे विशेषतः ।
चकार कर्मभिः पापः सर्वप्राणिविहिंसकः ५

तस्य पापरतस्यैवं जग्मुर्वर्षशतानि वै ।
तेन वै कर्मदोषेण नान्या वृत्तिररोचत ६

यद्यत्पश्यति सत्त्वं स तत्तदादाय राक्षसः ।
चखाद पुरुषव्याघ्र बाहुगोचरमागतम् ७

एवं तस्यातिदुष्टस्य कुर्वतः प्राणिनां वधम् ।
जगाम सुमहान्कालः परिणामं तथा वयः ८

स ददर्श तपस्यन्तं तापसं संश्रितव्रतम् ।
ऊर्ध्वबाहुं महाभागं कृतरक्षं समन्ततः ९

तं दृष्ट्वा स तु दुर्बुद्धिर्ब्राह्मणं राक्षसाधमः ।
समभ्यधावद्वेगेन समादातुं चिखादिषुः १०

तेन रक्षा च या दिक्षु ब्राह्मणेनाभवत्कृता ।
तया निरस्तं तद्रक्षो निपपाताविदूरतः ११

शतानीक उवाच ।
भगवन्कीदृशीं रक्षां स चकार द्विजोत्तमः ।
यया निर्धूतवीर्योऽसौ निरस्तो रजनीचरः १२

शौनक उवाच ।
एकाग्रचित्तो गोविन्दे तज्जपंस्तत्परायणः ।
तपश्चचार विप्रोऽसौ प्रविष्टो विष्णुपञ्जरम् १३

शतानीक उवाच ।
विष्णुपञ्जरमिच्छामि श्रोतुं धर्मभृतां वर ।
सदा सर्वभयेभ्यस्तु रक्षा या परमाभवत् १४

शौनक उवाच ।
त्रिपुरं जघ्नुषः पूर्वं ब्रह्मणा विष्णुपञ्जरः ।
शङ्करस्य कुरुश्रेष्ठ रक्षणाय निरूपितः १५

वागीशेन तु शक्रस्य बलं हन्तुं प्रयास्यतः ।
तस्य रूपं प्रवक्ष्यामि तन्निबोध महीपते १६

विष्णुः प्राच्यां स्थितश्चक्री विष्णुर्दक्षिणतो गदी ।
प्रतीच्यां शार्ङ्गधृग्विष्णुर्विष्णुः खड्गी ममोत्तरे १७

हृषीकेशो विकोणेषु तच्छिद्रेषु जनार्दनः ।
क्रोडरूपी हरिर्भूमौ नरसिंहोऽम्बरे मम १८

क्षुरान्तममलं चक्रं भ्रमत्येतत्सुदर्शनम् ।
अस्यांशुमाला दुःप्रेक्षा हन्तु प्रेतनिशाचरान् १९

गदा चेयं सहस्रार्चिरुद्वमत्पावकोल्वणा ।
रक्षोभूतपिशाचानां डाकिणीनां च नाशनी २०

शार्ङ्गविस्फूर्जितं चैव वासुदेवस्य मद्रिपून् ।
तिर्यङ्मनुष्यकूष्माण्डप्रेतादीन्हन्त्वशेषतः २१

खड्गधाराज्वलज्ज्योत्स्नानिर्धूता ये समाहताः ।
ते यान्तु सौम्यतं सद्यो गरुडेनेव पन्नगाः २२

ये कूष्माण्डास्तथा यक्षा ये दैत्या ये निशाचराः ।
प्रेता विनायकाः क्रूरा मनुष्या जम्भकाः खगाः २३

सिंहादयो ये पशवो दन्दसूकाश्च पन्नगाः ।
सर्वे भवन्तु ते सौम्याः कृष्णशङ्खरवाहताः २४

चित्तवृत्तिहरा ये मे ये जनाः स्मृतिहारकाः ।
बलौजसां च हर्तारश्छायाविभ्रंशकाश्च ये २५

ये चोपभोगहर्तारो ये च लक्षणनाशकाः ।
कूष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररयाहताः २६

बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैन्द्रियकं तथा ।
ममास्तु देवदेवस्य वासुदेवस्य कीर्तनात् २७

पृष्ठे पुरस्तान्मम दक्षिणोत्तरे विकोणगश्चास्तु जनार्दनो हरिः ।
तदीड्यमीशानमनन्तमीश्वरं जनार्दनं प्रणिपतितो न सीदति २८

यथा परं ब्रह्म हरिस्तथा परं जगत्स्वरूपश्च स एव केशवः ।
ऋतेन तेनाच्युतनामकीर्तनात्प्रणाशमेतु त्रिविधं ममाशुभम् २९

इति विष्णुधर्मेषु विष्णुपञ्जरस्तवः ।

N/A

References : N/A
Last Updated : February 22, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP