संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ६३

विष्णुधर्माः - अध्याय ६३

विष्णुधर्माः


अथ त्रिषष्टितमोऽध्यायः ।
शौनक उवाच ।
गोब्राह्मणहितार्थाय चातुर्वर्ण्यहिताय च ।
अशिष्टनिग्रहार्थाय शिष्टानां रक्षणाय च ।
युधिष्ठिरस्य राजर्षेरेवं नारायणोऽब्रवीत् १

पञ्च रूपाणि राजानो धारयन्त्यमितौजसः ।
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च २

तान्न हिंसेन्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत् ।
देवा मानुषरूपेण चरन्ति पृथिवीमिमाम् ३

इन्द्रात्प्रभुत्वं ज्वलनात्प्रतापं ।
क्रौर्यं यमाद्वैश्रवणात्प्रभावम् ।
सत्त्वस्थितिं रामजनार्दनाभाम् ।
आदाय राज्ञः क्रियते शरीरम् ४

न चापि राजा मन्तव्यो मनुष्योऽयमिति प्रभो ।
महती देवता ह्येषा नररूपेण तिष्ठति ५

स्वयमिन्द्रोनरो भूत्वा पृथिवीमनुशासति ।
न हि पालयितुं शक्तो मनुष्यः पृथिवीमिमाम् ६

यत्प्रजापालनैः पुण्यं प्राप्नुवन्तीह पार्थिवाः ।
न तत्क्रतुसहस्रेण प्राप्नुवन्ति द्विजोत्तमाः ७

अधीतहुततप्तस्य कर्मणः सुकृतस्य च ।
षष्ठं लभति भागं तु प्रजा धर्मेण पालयन् ८

ग्रामाधिपत्यं नगराधिपत्यं देशाधिपत्यं पृथिवीपतित्वम् ।
न प्राप्नुवन्तीह मनुष्यमात्रा ये देवतानां न भवन्ति भागाः ९

न तदस्ति व्रतं लोके यद्राज्ञश्चरितोपमम् ।
न तद्वेदरहस्यं वा यद्राज्ञः फलतोऽधिकम् ।
एवंवृत्तास्तु राजानो देवभागा न मानुषाः १०

चतुर्वेद्यं हुतचन यो हिंसेत नराधिपः ।
दण्डस्यैते भयाद्भीता न खादन्ति परस्परम् ।
जदण्डभयात्के न दुर्वन्ति हि पातकम् ।
यमदण्डभयादन्ये न दुर्वन्ति परस्परम् ।
नाभीतो यजते कांश्चन्नाभीतो दण्डमिच्छति ।
य एव देवा हन्तारस्तांल्लोकोऽर्चयते भृशम् ।
हन्ता शक्रश्च रुद्रश्च हन्ता वैश्रवणो यमः ।
वरुणो वायुरादित्यः पर्जन्योऽग्निर्बृहस्पतिः ११

एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः ।
न ब्रह्माणं न धातारं न पूषाणं कथञ्चन १२

दण्डग्रस्तं जगत्सर्वं वश्यत्वमनुगच्छति ।
नायं क्लीबस्य लोकोऽस्ति न परः पार्थिवोत्तम १३

न हि पश्यामि जीवन्तं राजन्कञ्चिदहिंसया ।
उदके जन्तवो नित्यं पृथिव्यां च फलेषु च ।
न हत्वा लिप्यते राजा प्रजा धर्मेण पालयन् १४

यदि दण्डो न विद्येत दुर्विनीतास्तथो नराः ।
हन्युः पशून्मनुष्यांश्च याज्ञियानि हविंषि च १५

वृकवत्क्षपयेयुश्च यो यस्य बलवत्तरः ।
तस्मात्प्राणिहिते दण्डे हिंसादोषो न बाधते ।
नैवोस्त्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः ।
युक्ता वहेयुर्यानानि दण्डश्चेन्नोद्यतो भवेत् १६

सत्यं किलैतद्यदुवाच शक्रो ।
दण्डः प्रजा रक्षति साधुवृत्तः ।
यस्याग्नयः प्रतिमासस्य भीताः ।
सन्तर्जिता दण्डभयाज्ज्वलन्ति १७

यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा ।
प्रजास्तत्र न मुह्यन्ते नेता चेत्साधु पश्यति १८

दण्डनीतौ सुनीतायां सर्वे सिध्यन्त्युपक्रमाः ।
दण्डश्चेन्न प्रवर्तेत विनश्येयुरिमाः प्रजाः १९

वृकवद्भक्षयेयुश्च यो यस्य बलवत्तरः ।
काकाद्याश्च पुरोदाशं श्वा चैवावलिहेद्धविः २०

स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तेताधरोत्तरम् ।
चातुर्वर्ण्यविमोक्षाय दुर्विनीतभयाय च २१

दण्डेन नियतो लोको धर्मस्थानं च रक्षति ।
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः २२

दण्डस्य हि भयाद्भीता नरास्तिष्ठन्ति शासने ।
तिऽपि भोगाय कल्पन्ते दण्डेनोपरिपीडिताः २३

गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनां ।
इहप्रच्छन्नपापानां शास्ता वैवस्वतो यमः २४

पापानामथ मूढानां परद्रव्यापहारिणाम् ।
परदाररता ये च ये च पातकसञ्ज्ञिताः ।
तेषां तु शासनार्थाय मयैतत्समुदाहृतम् २५

ब्राह्मण्यं दुष्करं ज्ञात्वा तस्य दण्डं निपातयेत् ।
कर्मानुरूपो दण्डः स्याद्गोहिरण्यादिको भवेत् ।
अवध्यो ब्राह्मणो राजन्स्त्री वृद्धो बाल एव च २६

यश्चरेदशुभं कर्म पापं राजविगर्हितम् ।
पातकेषु च वर्तेत निग्रहं तस्य कारयेत् २७

शिरसो मुण्डनं कृत्वा गोमयेनानुलेपयेत् ।
खरयानेन नगरं डिण्डिमेन तु भ्रामयेत् ।
राजनिर्दिष्टदण्डस्य प्रायश्चित्तं न विद्यते २८

एष ते कथितो दण्डो ब्राह्मणस्य युधिष्ठिर ।
क्षत्रियस्य तु यो दण्डस्तं वक्ष्याम्यनुपूर्वशः २९

परद्रव्यादिहरणे परदाराभिमर्दने ।
पातकेषु च सर्वेषु यो हि वर्तेत क्षत्रियः ।
तस्य दण्डं प्रवक्ष्यामि तन्मे निगदतः शृणु ३०

हस्तपादपरिच्छेदं कर्णनासावकर्तनम् ।
सर्वस्वहरणं कृत्वा परराष्ट्राय प्रेशयेत् ३१

राज्यं काङ्क्षेत यो मूढो राजपत्नीमथापि वा ।
शरैस्तु राजा विध्येत शक्तिचक्रगदादिभिः ३२

क्षत्रियस्य तु दुष्टस्य दण्ड एष विधीयते ।
वैश्यस्यापि च यो दण्डस्तं प्रवक्ष्यामि भारत ३३

पातकेष्वेव क्रूरेषु यस्तु वैश्यः प्रवर्तते ।
परदारे परद्रव्ये तस्य निग्रहमादिशेत् ३४

शूलायां भेदनं तस्य वृक्षशाखावलम्बनम् ।
एतद्वैश्यस्य निर्दिष्टं शूद्रस्याप्यनुपूर्वशः ३५

शूले शूद्रस्य यो दुष्टस्तस्यैकस्य वधः स्मृतः ।
कुञ्जरेणाभिमर्देत मीनीयामथ पाचयेत् ।
एतच्छूद्रस्य निर्दिष्टं नान्यो दण्डो विधीयते ३६

नैकस्यार्थे कुलं हन्यान्न राष्ट्रं न च ग्रामकम् ।
धनलोभान्न मोक्तव्यो रागाद्वा शासनं विना ।
एकं सुशिष्टितं कृत्वा शेषं कोशं प्रवेशयेत् ३७

शौनक उवाच ।
युधिष्ठिरस्य राजर्षेरेवं नारायणोऽब्रवीत् ।
समासेन यथान्यायं दण्डनीतिमनुत्तमाम् ३८

उत्तमाधमकार्येषु समेषु विषमेषु च ।
राजधर्मांस्तु पश्येत विष्णुना समुदाहृतान् ३९

इति विष्णुधर्मेषु दण्डनीतिः ।

N/A

References : N/A
Last Updated : February 22, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP