संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय २०

विष्णुधर्माः - अध्याय २०

विष्णुधर्माः


अथ विंशोऽध्यायः ।
पुलस्त्य उवाच ।
अशोकपूर्णिमां चान्यां शृणुश्व वदतो मम ।
यामुपोष्य नरः शोकं नाप्नोति स्त्री तथापि वा १

फाल्गुनामलपक्षस्य पूर्णिमास्यां नरेश्वर ।
मृज्जलेन नरः स्नात्वा दत्त्वा शिरसि वै मृदम् २

मृत्प्राशनं तथा कृत्वा कृत्वा च स्थण्डिलं मृदा ।
पुष्पैः पत्रैस्तथाभ्यर्च्य भूधरं नान्यमानसः ।
धरणीं च तथा देवीमशोकेत्यभिधीयते ३

यथा विशोकां धरणीं कृतवांस्त्वं जनार्दनः ।
तथा मां सर्वपापेभ्यो मोचयाशेषधारिणि ४

यथा समस्तभूतानां धारणं त्वय्यवस्थितम् ।
तथा विशोकं कुरु मां सकलेच्छाविभूतिभिः ५

ध्यातमात्रे यथा विष्णौ स्वास्थ्यं यातासि मेदिनि ।
तथा मनः स्वस्थतां मे कुरु त्वं भूतधारिणि ६

एवं स्तुत्वा तथाभ्यर्च्य चन्द्रायार्घ्यं निवेद्य च ।
उपोषितव्यं नक्तं वा भोक्तव्यं तैलवर्जितम् ७

अनेनैव प्रकारेण चत्वारः फाल्गुनादयः ।
उपोष्या नृपते मासाः प्रथमं तत्तु पारणम् ८

आषाढादिषु मासेषु तद्वत्स्नानं मृदम्बुना ।
तदेव प्राशनं पूजा तथैवेन्दोस्तथार्हणम् ९

चतुर्ष्वन्येषु चैवोक्तं तथा वै कार्त्तिकादिषु ।
पारणं त्रितयं चैव चातुर्मासिकमुच्यते १०

प्रथमं धरणी नाम स्तुत्यै मासचतुष्टयम् ।
द्वितीये मेदिनी वाच्या तृतीये च वसुन्धरा ११

पारणे पारणे वस्त्रपूजया पूजयेन्नृप ।
धरणीं देवदेवं च घृतस्नानेन केशवम् १२

वस्त्राभावे तु सूत्रेण पूजयेद्धरणीं तथा ।
घृताभावे तथा क्षीरं शस्तं वा सलिलं हरेः १३

पातालमूलगतया चीर्णमेतन्महाव्रतम् ।
धरण्या केशवप्रीत्यै ततः प्राप्ता समुन्नतिः १४

देवेन चोक्ता धरणी वराहवपुषा तदा ।
उपवासप्रसन्नेन समुद्धृत्य रसातलात् १५

व्रतेनानेन कल्याणि प्रणतो यः करिष्यति ।
तस्य प्रसादमप्यहम् करोमि तव मेदिनि ।
तथैव कुरुते पूजां भक्त्या मम शुभो जनः ।
तथैव तव कल्याणि प्रणतो यः करिष्यति ।
व्रतमेतदुपाश्रित्य पारणं च यथाविधि १६

सर्वपापविनिर्मुक्तः सप्त जन्मान्तराण्यसौ ।
विशोकः सर्वकल्याणभाजनो मतिमाञ्जनः १७

सर्वत्र पूज्यः सततं सर्वेषामपराजितः ।
यथाहमेवं वसुधे भविता निर्वृतेः पदम् १८

तथा त्वमपि कल्याणि भविष्यसि न संशयः ।
पुलस्त्य उवाच ।
एवमेतन्महापुण्यं सर्वपापोपशान्तिदम् ।
विशोकाख्यं व्रतं धन्यं तत्कुरुष्व महीपते १९

इति विष्णुधर्मेषु अशोकपूर्णमासीव्रतम् ।

N/A

References : N/A
Last Updated : February 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP