संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ३७

विष्णुधर्माः - अध्याय ३७

विष्णुधर्माः


अथ सप्तत्रिंशोऽध्यायः ।
दाल्भ्य उवाच ।
यन्न तापाय वै पुंसां भवत्यामुष्मिकं कृतम् ।
तापाय यच्च भवति तदाचक्ष्व महामुने १

उपवासप्रभावं च कृष्णाराधनकाङ्क्षिणः ।
कथयेह मम ब्रह्मन्न च तृप्यामि कथ्यते २

पुलस्त्य उवाच ।
श्रूयतां दाल्भ्य यत्पृष्टाः कौतुकाद्भवता वयम् ।
आमुष्मिकं न तापाय यच्च तापाय जायते ३

उपोषितप्रभावं च कृष्णाराधनकाङ्क्षिणः ।
कथयामि यथावृत्तं पूर्वमेव महामते ४

वैदिशं नाम नगरं प्रख्यातमिह सत्तम ।
तत्र वैश्योऽभवत्पूर्वं वीरभद्रइति श्रुतः ५

भार्याजामाऋदुहितृपुत्रपौत्रस्नुषान्वितः ।
प्रभूतभृत्यवर्गश्च बहुव्यापारकारकः ६

पुत्रपौत्रादिभरणव्यासक्तमतिरेव च ।
परलोकं प्रति मतिस्तस्य चात्यन्तदुर्मुखा ७

चकारानुदिनं सोऽथ न्यायान्यायैर्धनार्जनम् ।
सर्वत्रान्यत्र निःस्नेहः परस्वे चातितर्षुलः ८

न जुहोत्युदिते काले न ददात्यतितृष्णया ।
बभूव चोद्यमस्तस्य पुत्रादिभरणे परः ९

नित्यनैमित्तिकानां च हानिं चक्रे स्वकर्मणाम् ।
तृष्णाभिभूतो विप्रर्षे स्ववर्गभरणाधृतः १०

कालेन गच्छता सोऽथ मृतो विन्ध्याटवीतटे ।
यातनादेहभृत्प्रेतो ग्रीष्मकालेऽभवन्मुने ११

तं ददर्श महाभागो दिव्यज्ञानसमन्वितः ।
वेदवेदान्तविद्विद्वान्पिपीतो नाम वै द्विजः १२

भास्करस्यांशुभिर्दीप्तैर्दह्यन्तमनिवारणैः ।
प्रतप्तवालुकामध्ये तृषा चात्यन्तपीडितम् १३

क्षुत्क्षामकण्ठं शुष्कास्यं स्तब्धोद्वृत्तविलोचनम् ।
निष्क्रान्तजिह्वमङ्गेषु विस्फोटैः सर्वतश्चितम् १४

निश्वासायासखेदेन विरलास्यमनादरम् ।
श्रान्तं मक्षिकयाकीर्णं दुर्दग्धं चातिदारुणम् ।
निजेन कर्मणा बद्धमसमर्थं पलायने १५

तं तादृशमथो दृष्ट्वा गार्दभेयो महामुनिः ।
पिपीतः प्राह विप्रर्षिः कारुण्यस्तिमितं वचः १६

जानन्नपि तथा प्राप्तं तदनुष्ठानजं फलम् ।
जन्तोस्तस्योपकाराय सर्वतो ह्लादयन्निव १७

पिपीत उवाच ।
अधः सूर्यांशुभिस्तप्तैर्बहुभिर्यानपांसुभिः ।
उपर्यर्ककरैरुग्रैस्तृषा चार्तस्तथा क्षुधा १८

अन्यैस्तथाधिभिर्घोरैरविषह्यैरवारणैः ।
कथयेह यथातत्त्वमेकाकी दह्यसे कथम् १९

पुलस्त्य उवाच ।
तस्यैतद्वचनं श्रुत्वा पिपीतस्य सवेदनम् ।
यातनास्थ उवाचेदं कृच्छ्रादुच्छ्वास्य मस्तकम् २०

वीरभद्रउवाच ।
ब्रह्मन्नालोचितं पूर्वं कथमन्ते भविष्यति ।
अशाश्वते शाश्वतधीस्तेन दह्यामि दुर्मतिः २१

धनापणगृहक्षेत्रपुत्रदारहिते रतः ।
नात्मनोऽहं हितारम्भी तेन दह्यामि दुर्मतिः २२

इदं करिष्ये कृत्वेदं करिष्याम्यपरं त्विदम् ।
इतीच्छाशतसरोऽहं तेन दह्यामि दुर्मतिः २३

जुहोमि यदि तन्नास्ति ददामि यदि सीदति ।
कुटुम्बमिति मूढोऽहं तेन दह्यामि दुर्मतिः २४

शीतोष्णवर्षाभिभवं लोभात्सोडः मयाशुभम् ।
तदेव हि न धर्मार्थं तेन दह्यामि दुर्मतिः २५

पितृदेवमनुष्याणामदत्त्वापोषिता हि ये ।
तेऽन्यत्र क्वापि वर्तन्ते दह्याम्येकोऽत्र दुर्मतिः २६

पुत्रभृत्यकलत्रेषु मम त्वादृतमानसः ।
कृत्वा कर्माण्यसाधूनि दह्याम्येकोऽत्र दुर्मतिः २७

मृते मयि धने तस्मिन्नन्यायोपार्जिते मया ।
नूनं ममेति वर्तन्ते दह्याम्येकोऽत्र दुर्मतिः २८

न हि नः पूजिता गेहान्निर्गता द्विजसत्तमाः ।
स्ववर्गहितकामस्य तेन दह्याम्यहर्निशम् २९

यन्मे न पूजिता देवाः कुटुम्बं पोषीतं परम् ।
एकाकी तेन दह्यामि ये पुष्टास्तेऽन्यतो गताः ३०

नित्यनैमित्तिकं कर्म कृते येषां न म कृतम् ।
एकाकी तेन दह्यामि तैर्मन्ये क्वापि रम्यते ३१

यन्मे परिजनस्यार्थे कृतं कर्म शुभाशुभम् ।
एकाकी तेन दह्यामि गतास्ते फलभोगिनः ३२

दाराः पुत्राश्च भृत्याश्च पापव्याप्त्या मयैधिताः ।
एकाकी तेन दह्यामि गतास्ते फलभोगिनः ३३

पुत्रदारादिभृत्यार्थे मयान्यायार्थसञ्चयाः ।
कृतास्तेनात्र दह्यामि भुञ्जतेऽप्यन्यतो गताः ३४

कृतं पापं मया भुक्तमन्यैस्तत्कर्मसञ्चितम् ।
दह्याम्येकोऽहमत्यन्तं त्यक्तस्तैः फलभोगिभिः ३५

यन्ममत्वाभिभूतेन मया धनमुपार्जितम् ।
अन्यस्य तेऽद्य कस्यापि केवलं मम दुष्कृतम् ३६

अन्तर्दुःखेन दग्धोऽन्तर्बहिर्दह्यामि भानुना ।
नान्तर्दुःखं न वा भानुः पापमेव द्विधा स्थितम् ३७

कञ्चित्कर्मसमुद्धारं पश्यस्यसुखसागरात् ।
मम येनाहमाह्लादमाप्नुयां मुनिसत्तम ३८

पिपीत उवाच ।
अल्पकालिकमुद्धारं तव पश्याम्यसंशयम् ।
प्रक्षीणप्रायमेतत्ते सुकृतं चास्ति ते परम् ३९

अतीते दशमे जन्मन्यच्युताराधनेच्छया ।
सुकर्मजयदां भद्रद्वादशीं त्वमुपोषितः ४०

तव तस्याः प्रभावेण पापमत्यन्तदुर्जयम् ।
अल्पैरहोभिः सङ्क्षीणं नवपात्रे यथा जलम् ४१

यदन्यः क्षपयेद्वर्षैस्तद्दिनैर्भवतः क्षयम् ।
गतं पापमयं तस्याः प्रभावोऽत्यन्तदुर्लभः ४२

शमं पापस्य कुरुते जयं सुकृतकर्मणः ।
सत्कर्मजयदा ह्येषा ततो वै द्वादशी स्मृता ४३

यच्चैतद्वेदनार्तेन भवता परिदेवितम् ।
तत्तथा नात्र सन्देहो ममता पापहेतुकी ४४

पापमत्र कृतं प्रेत्य भद्रतापाय जायते ।
आह्लादाय तथा पुण्यमिह पुण्यकृतां नृणाम् ४५

पुलस्त्य उवाच ।
वीरभद्रंसमाश्वास्य ययावित्थं महामुनिः ।
सोऽप्यल्पेनैव कालेन ततो मोक्षमवाप्तवान् ४६

एवं दाल्भ्य परे लोके यदत्रासुकृतं कृतम् ।
तत्तापाय सुखायोक्तं यदत्रैव शुभं कृतम् ४७

उपवासप्रभावश्च कथितस्ते महामुने ।
येनाल्पैरेव दिवसैर्भूरि पापं क्षयं गतम् ४८

तस्मान्नरेण पुण्याय पतितव्यं न पातके ।
उपवासाश्च कर्तव्याः सदैवात्महितैषिणा ४९

इति विष्णुधर्मेषु वीरभद्रगीता सुकृतद्वादशीप्रभावः ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP