संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ९२

विष्णुधर्माः - अध्याय ९२

विष्णुधर्माः


अथ द्विनवतितमोऽध्यायः ।
शतानीक उवाच ।
भगवंश्चञ्चलं चित्तं मनुष्याणामहर्निशम् ।
विषयासङ्गदुर्दुष्टं पापायैव प्रवर्तते १

मौनेन वाचिकं पापं पुम्भिर्ब्रह्मन्निवर्त्यते ।
शारीरमप्यकरणात्सुनिवर्त्यं मतं मम २

यत्त्वेतन्मानसं पापं मनुष्यैस्तन्महामते ।
दुर्निवर्त्यमहं मन्ये चञ्चलं हि मनो यतः ३

तदहं श्रोतुमिच्छामि मनुष्यैर्दुर्विचिन्तितैः ।
यत्स्मर्तव्यं च जप्यं च मानसाघप्रशान्तये ४

शौनक उवाच ।
त्वद्युक्तोऽयमनुप्रश्नः साध्वेतद्भवतोदितम् ।
चआद्धि चित्तानां मानसं बहु पातकम् ५

भूमौ तृणमसङ्ख्यातं यथा च दिवि तारकाः ।
तथा पापमसङ्ख्येयं चेतसा क्रियते तु यत् ६

परदारपरद्रव्यपरहिंसासु मानसम् ।
अहर्निशं मनुष्याणां सातत्येन प्रवर्तते ७

यद्यस्योपशमो राजन्भुवि न क्रियते नृभिः ।
तन्नास्ति नरकोत्तारो वर्षकोटीशतैरपि ८

तदस्य प्रशमायालं प्रायश्चित्तं नराधिप ।
शृणुष्व येन चित्तोत्थं सद्यः पापं व्यपोहति ९

ॐ नमो वासुदेवाय पुरुषाय महात्मने ।
हिरण्यरेतसेऽचिन्त्यस्वरूपायातिवेधसे १०

विष्णवे जिष्णवे नित्यं शान्तायानघरूपिणे ।
सर्वस्थित्यन्तकरणव्रतिने पीतवाससे ११

नारायणाय विश्वाय विश्वेशायेश्वराय च ।
नमः कमलकिञ्जल्कसुवर्णमुकुटाय च १२

केशवायातिसूक्ष्माय ब्रह्ममूर्तिमते नमः ।
नमः परमकल्याणकल्याणायात्मयोनये १३

जनार्दनाय देवाय श्रीधराय सुमेधसे ।
महात्मने वरेण्याय नमः पङ्कजनाभये १४

स्मृतमात्राघघाताय कृष्णायाक्लिष्टकर्मणे ।
नमो नताय नम्रेशैरशेषैर्वासवादिभिः १५

नमो मायाविने तुभ्यं हरये हरिमेधसे ।
हिरण्यगर्भगर्भाय जगतः कारणात्मने १६

गोविन्दायादिभूताय श्रादीनां महात्मने ।
नमो भूतात्मभूताय आत्मने परमात्मने १७

अच्युताय नमो नित्यमनन्ताय नमो नमः ।
दामोदराय शुचये यज्ञेशाय नमो नमः १८

नमो मायापटच्छन्नजगद्धाम्ने महात्मने ।
हृषीकेशाय चेशाय सर्वभूतात्मरूपिणे १९

दयालवे नमो नित्यं कपिलाय सुमेधसे ।
संसारसागरोत्तारज्ञानपोतप्रदायिने २०

अकुण्ठमतये धात्रे सर्गस्थित्यन्तकर्मणि ।
करालसौम्यरूपाय वैकुण्ठाय नमो नमः २१

यथा हि वासुदेवेति प्रोक्ते नश्यति पातकम् ।
तथा विलयमभ्येतु ममैतद्दुर्विचिन्तितम् २२

यथा न विष्णुभक्तेषु पापमाप्नोति संस्थितिम् ।
तथा विनाशमभ्येतु ममैतद्दुर्विचिन्तितम् २३

स्मृतमात्रो यथा विष्णुः सर्वं पापं व्यपोहति ।
तथा प्रणाशमभ्येतु ममैतद्दुर्विचिन्तितम् २४

यथा सर्वत्रगो विष्णुस्तत्र सर्वं च संस्थितम् ।
उपयातु तथा नाशं ममाघं चित्तसम्भवम् २५

पापं प्रणाशं मम सम्प्रयातु यन्मानसं यच्च करोमि वाचा ।
शारीरमप्याचरितं च यन्मे स्मृते जगद्धातरि वासुदेवे २६

प्रयान्तु दोषा मम नाशमाशु रागादयः कारणकारणेशे ।
विज्ञानदीपामलमार्गदृश्ये स्मृते जगद्धातरि वासुदेवे २७

भवन्तु भद्राणि समस्तदोषाः प्रयान्तु नाशं जगतोऽखिलस्य ।
मयाद्य भक्त्या परमेश्वरेशे स्मृते जगद्धातरि वासुदेवे २८

ये भूतले ये दिवि येऽन्तरिक्षे रसातले प्राणिगणाश्च केचित् ।
भवन्तु ते सिद्धियुजो मयाद्य स्मृते जगद्धातरि वासुदेवे २९

पुष्यन्तु मैत्रीं विरमन्तु रागादुज्झन्तु लोभं क्षमिणो भवन्तु ।
आब्रह्मवृक्षान्तरगा मयाद्य स्मृते जगद्धातरि वासुदेवे ३०

ये प्राणिनः कुत्रचिदत्र सन्ति ब्रह्माण्डमध्ये परतश्च केचित् ।
ते यान्तु सिद्धिं परमां मयाद्य स्मृते जगद्धातरि वासुदेवे ३१

अज्ञानिनो ज्ञानविदो भवन्तु प्रशान्तिभाजः सततोग्रचित्ताः ।
कुर्वन्तु भक्तिं परमामनन्ते मत्स्तोत्रतुष्टस्य हरेः प्रसादात् ३२

शृण्वन्ति ये मे पठतस्तथान्ये पश्यन्ति ये मामिदमीरयन्तम् ।
देवासुराद्या मनुजास्तिरश्चो भवन्तु तेऽप्यच्युतयोगभाजः ३३

ये चापि मूका विकलेन्द्रियत्वाच्छृण्वन्ति नो नैव विलोकयन्ति ।
पश्वादयः कीटपिपीलिकाश्च भवन्तु तेऽप्यच्युतयोगभाजः ३४

नामस्वनन्तस्य च कीर्तितेषु यदत्र पुण्यं जगतः प्रसूतेः ।
तेनाविवेकोपहतात्मबोधा भवन्तु पुंसां मतयः सुशीलाः ३५

ये दुःखितास्ते सुखिनो भवन्तु द्वेषान्विता मैत्रगुणोपपन्नाः ।
सत्यार्जवाद्यास्त्वनृता विमाया मत्संस्तवाराधितकृष्णदृष्टाः ३६

नश्यन्तु दुःखानि जगत्यपैतु लोभादिको दोषगुणः प्रजाभ्यः ।
यथात्मनि भ्रातरि चात्मजे च तथा जनस्यास्तु जनेऽपि हार्दम् ३७

संसारवैद्येऽखिलदोषहानिविचक्षणे निर्वृतिहेतुभूते ।
संसारबन्धाः शिथिलीभवन्तु हृदि स्थिते सर्वजनस्य विष्णौ ३८

एतत्पठन्पार्थिव सर्वपापैर्विमुच्यते विष्णुपरः सदैव ।
प्राप्नोति सिद्धिं विपुलं महर्द्धिं न चाप्यनर्थेषु मतिं करोति ३९

उद्दिश्य सत्त्वानि च यानि यानि स्तोत्रं पठन्ते कृपया मनुष्याः ।
सर्वाणि तान्यप्रतिघा भवन्ति प्रयान्ति सिद्धिं भगवत्प्रसादात् ४०

तस्मात्त्वयैतत्सततं निशासु दिनेषु चैवेश्वर माधवस्य ।
सङ्कीर्तनं कार्यमशेषपापविमोक्षहेतोरभवाय चैव ४१

इति सकलजनोपकारकारी हरिचरणाब्जविनिष्टशुद्धबुद्धिः ।
पठति खलु महीप यो मनुष्यः स लयमुपैति हरौ हृताखिलाघः ४२

इति विष्णुधर्मेषु पापप्रणाशनस्तवः ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP