संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ८३

विष्णुधर्माः - अध्याय ८३

विष्णुधर्माः


अथ त्र्यशीतितमोऽध्यायः ।
प्रह्लाद उवाच ।
एतन्मुनेर्वसिष्ठस्य निशाम्य वचनं नृपः ।
भार्यासहायः स तदा सम्प्रहृष्टतनूरुहः १              १

कृतकार्यमिवात्मानं मन्यमानोऽसुरोत्तम ।
उवाच प्रणतो भूत्वा मान्धाता वारुणिं वचः २

मान्धातोवाच ।
यथामरत्वं सम्प्राप्य यथा वा ब्रह्म शाश्वतम् ।
परं निर्वाणमाप्नोति तथाहं वचसा तव ३

कृतकृत्यः सुखी चास्मि निर्वृतिं परमां गतः ।
अज्ञानतमसाछन्ने यत्प्रदीपस्त्वयैधितः ४

अहमेषा च तन्वङ्गी विभूतिभ्रंसभीरुकौ ।
आढ्यावापादितौ ब्रह्मन्निहाद्य वचसा तव ५

सम्पदां कथितं बीजमावयोर्भवता मुने ।
तदुप्तावुद्यतावावां विजानीहि द्विजोत्तम ६

न रत्नैर्न च वित्तौघैर्न च पुष्पानुलेपनैः ।
आराध्यते जगन्नाथो भावशून्यैर्जनार्दनः ७

बाह्यार्थनिरपेक्षैश्च मनसैव मनोगतिः ।
निःस्वैराराध्यते देवो विष्णुः सर्वेश्वरेश्वरः ८

सर्वमेतन्मया ज्ञातं यत्त्वमात्थ महामुने ।
यत्त्वां पृच्छामि तन्मे त्वं प्रसादसुमुखो वद ९

कानि व्रतानि यैर्देवो नरैः स्त्रीभिश्च केशवः ।
तोषमाराधितोऽभ्येति कैश्च दानैर्महामुने १०

रहस्यानि च देवस्य प्रीतये यानि चक्रिणः ।
तायशेषाणि मे ब्रूहि कृष्णाराधनकाङ्क्षिणः ११

वसिष्ठ उवाच ।
शृणु भूपाल यैर्विष्णुर्नरैराराध्यते व्रतैः ।
नारीभिश्चातिघोरेऽस्मिन्पतिताभिर्भवार्णवे १२

समभ्यर्च्य जगन्नाथं वासुदेवं समाधिना ।
एकमश्नाति यो भक्तं द्वितीयं ब्राह्मणात्मकम् ।
करोति केशवप्रीत्यै कार्त्तिकं मासमात्मवान् १३

पूर्वे वयसि यत्तेन ज्ञानतोऽज्ञानतोऽपि वा ।
पापमाचरितं तस्मान्मुच्यते नात्र संशयः १४

अनेनैव विधानेन मार्गशीर्षेऽपि माधवम् ।
समभ्यर्च्यैकभक्तं वै वर्णिभ्यो यः प्रयच्छति ।
भगवत्प्रीणनार्थाय फलं तस्य शृणुष्व मे १५

मध्ये वयसि यत्पापं योषिता पुरुषेण वा ।
कृतं तस्माच्च तेनोक्तो विमोक्षः परमात्मना १६

तथा चैवैकभक्तं वै वर्णाग्रेभ्यः प्रयच्छति ।
पुण्डरीकाक्षमभ्यर्च्य पौषमासे महीपते १७

तत्प्रीणनाय यत्पापं वार्द्धिके तेन वै कृतम् ।
स तस्मान्मुच्यते राजन्पुमान्योषिदथापि वा १८

त्रैमासिकव्रतमिदं यः करोति नरेश्वर ।
स विष्णुप्रीणनात्पापैर्लघुभिर्विप्रमुच्यते १९

द्वितीये वत्सरे राजन्मुच्यते चोपपातकैः ।
तद्वत्तृतीयेऽपि कृतं महापातकनाशनम् २०

व्रतमेतन्नरैः स्त्रीभिस्त्रिभिर्मासैरनुष्ठितम् ।
त्रिभिः संवत्सरैरेव प्रददाति फलं नृणाम् २१

त्रिभिर्मासैस्त्रिरवस्थास्त्रिविधात्पातकान्नृप ।
त्रीणि नामानि देवस्य मोचयन्ति त्रिवार्षिकैः २२

यतस्ततो व्रतमिदं त्रिक्रमं समुदाहृतम् ।
सर्वपापप्रशमनं केशवाराधनं परम् २३

इति विष्णुधर्मेषु त्रिविक्रमव्रतम् ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP