संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः २५

सौरपुराणं - अध्यायः २५

सौरपुराणं व्यासकृतम् ।


ऋषय ऊचु -
कथं भगवती गौरी शंकरार्धशरीरिणी ।
परब्रह्मात्मिका नित्या षरमाऽऽकाशमध्यगा ॥१॥
सर्वशक्तिमयी शान्ता निर्गुणा निरुषद्रवा ।
आदिमध्यान्तरहिता सर्वोपाधिविवर्जिता ॥२॥
स्वभाभिर्भासयन्तीदं विश्वमेतत्सुरेश्वरी ।
नित्यानन्दा निरातङ्का निर्विभागा निरञ्जना ॥३॥
पृथक्शरीरमकरोत्कथं सा परमेश्वरी ।
वयं तच्छ्रोतुमिच्छामः सूत वक्तुमिहार्हसि ॥४॥
सूत उवाच -
विश्वेश्वरान्महादेवाद्वरं लब्ध्वा पितामहः ।
प्रजाः ससर्ज भगवान्न व्यवर्धन्त ताः प्रजाः ॥५॥
दुःखितोऽभूत्तदा ब्रह्मा प्रजा दृष्ट्वा तु दुर्बलाः ।
मेनेऽकृतार्थमात्मानं प्रादुर्भूतस्ततो हरः ॥६॥
ब्रह्माणब्रवीच्छंभुर्ज्ञातं त्वद्दुःखकारणम् ।
सर्वतः शर्मणे यत्र भविष्यति तवानघ ॥७॥
क्रियतां वै तथेत्युक्त्वा कर्तुं समुपचक्रमे ।
अर्धनारीश्वरो देवः स्वयं विश्वेश्वरः शिवः ॥८॥
नारीभागान्महादेवः ससर्ज पृथगीश्वरीम् ।
ब्रह्मात्मिकां परां शक्तिं कोटिबालार्कभासुराम् ॥९॥
न तस्या विद्यते जन्म जातेति किल भाति या ।
परं भावं न जानन्ति यस्या ब्रह्मादयः सुराः ॥१०॥
यस्यास्तु शक्तिभिर्वाच्या ब्रह्माण्डानां च कोटयः ।
भर्तुरङ्गाद्विभक्तेव दृष्ट्वा साऽथ विरञ्चिना ॥११॥
अब्रवीत्प्राञ्जलिर्भूत्वा विश्वेश्वरीं पितामहः ॥१२॥
ब्रह्मोवाच -
त्वां नमामि शिवां शान्तामीश्वरार्धशरीरिणीम् ।
अनाद्यनन्तविभवां मूलप्रकृतिमीश्वरीम् ॥१३॥
जन्ममृत्युजरातीतां जन्ममृत्युजरापहाम् ।
क्षेत्रज्ञशक्तिनिलयां परमाकाशमध्यगाम् ॥१४॥
ब्रह्मेन्दविष्णुनमितामष्टमूर्त्यङ्गिनीमजाम् ।
प्रधानपुरुषातीतां सावित्रीं वेदमातरम् ॥१५॥
ऋग्यजुःसामनिलयाम्रुज्वीं कुण्डलिनीं पराम् ।
विश्वेश्वरीं विश्वमयीं विश्वेश्वरपतिव्रताम् ॥१६॥
विश्वसंहारकरणीं विश्वमायाप्रवर्तिनीम् ।
सर्गस्थित्यन्तकरिणीं व्यक्ताव्यक्तस्वरूपिणीम् ॥१७॥
पाहि मां देवतेवेशि शरआण्गतवत्सले ।
नान्या गतिर्महेशानि मम त्रैलोक्यवन्दिते ॥१८॥
त्वं माता मम कल्याणि पिता सर्वेश्वरः शिवः ।
सृष्टोऽहं त्रिपुरघ्नेन सृष्ट्यर्थं शंकरप्रिये ॥१९॥
विविधाश्च प्रजाः सृष्टा न वृद्धिमुपयान्ति ताः ।
ततः परं प्रजा सर्वा मैथुनप्रभवाः किल ॥२०॥
संवर्धयितुमिच्छामि कृत्वा सृष्टिमतः परम् ।
शक्तीनां खलु सर्वासां त्वत्तः सृष्टिः प्रवर्तते ॥२१॥
नैव सृष्टं त्वया पूर्वं शक्तीनां यत्कुलं शिवे ।
सर्वेषां देहिनां देवि सर्वशक्तिप्रदायिनी ॥२२॥
त्वमेव नात्र संदेहस्तस्मात्त्वं वरदा भव ।
मम सृष्टिविवृद्ध्यर्थमंशेनैकेन शाश्वते ॥२३॥
मम पुत्रस्य दक्षस्य पुत्री भव शुचिस्मिते ।
प्रार्थिता वै तदा देवी ब्रह्मणा मुनिपुंगवाः ॥२४॥
एकां शक्तिं भ्रुवोर्मध्यात्ससर्जाऽऽत्मसमप्रभाम् ।
आह तां प्रहसन्प्रेक्ष्य देवी विश्वेश्वरो हरः ॥२५॥
ब्रह्मणो वचनाद्देवि कुरु तस्य यथेप्सितम् ।
आदाय शिरसा शंभोराज्ञां सा परमेश्वरी ॥२६॥
अभयद्दक्षदुहिता स्वेच्छया ब्रह्मरूपिणी ।
पुनराद्या परा शक्तिः शंभोर्देहं समाविशत् ॥२७॥
अर्धनारीश्वरो देवो विभातीति हि नः श्रुतिः ।
ततः प्रमृति प्रिप्नेन्द्रा मैथुसप्रभवाः प्रजाः ॥२८॥
एवं वः कथिता विप्रा देव्यां संभूतिरुत्तमा ।
पठेद्यः शृणुयाद्वाऽपि संततिस्तस्य वर्धते ॥२९॥११२४॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे गौरीपृथक्शरीरत्वादिकथनं नाम पञ्चविंशोऽध्यायः ॥२५॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP