संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ४८

सौरपुराणं - अध्यायः ४८

सौरपुराणं व्यासकृतम् ।


सूत उवाच -
पुनर्वक्ष्यामि माहात्म्यं देवदेवस्य शूलिनः ।
पठतां शृण्वतां सद्योऽघानि हन्ति बहून्यपि ॥१॥
जितारीन्द्रियषङ्वर्गा योगिनोऽप्यनहंकृताः ।
यजन्ति ज्ञानयोगेन शिवमात्मस्वरूपिणम् ॥२॥
तीर्थोदकैर्विशुद्धा ये दानयज्ञतपोव्रतैः ।
ते यजन्ति महेशानं कर्मयोगेण साधवः ॥३॥
लुब्धा ब्यसनिनोऽज्ञाश्च न यजन्ति जगत्पतिम् ।
अजरामरवन्मूढास्तिष्ठन्ति नरकीटकाः ॥४॥
शिवधर्मरताः शान्ताः शिवशास्त्ररताः सदा ।
दैवात्केऽपीह जायन्ते पृथिव्यां पुरुषोत्तमाः ॥५॥
रूपं न शक्यते तस्य संस्थानं वा कदाचन ।
निर्देष्टुं प्राणिभिः कैश्चिदूद्रष्टुं वाऽप्यकृतात्मभिः ॥६॥
क्रियतां मद्वचः कर्णे शिवे वाऽऽत्मा नियुज्यताम ।
आदीप्ते भवने कूपं खनितुं नैव शक्यते ॥७॥
सत्यं वच्मि हितं वच्मि सारं वच्मि पुनः पुनः ।
असारे दग्धसंसारे सारं यच्छिवपूजनम् ॥८॥
तदस्य दग्धसंसारग्रन्थेरत्यन्प्तदुभिंदः ।
परं निर्मूलविच्छेदि क्रियतां तद्भवार्चनम् ॥९॥
मनस्तद्विद्धि कर्मज्ञं शंकरे यत्प्रवर्तते ।
सा वाणी वाक्पतिं शंभुं या स्तौत्यच्युतमच्युता ॥१०॥
श्रवणौ तौ श्रुतौ याभ्यां श्रूयन्ते तत्कथाः शुभाः ।
पादौ तौ सफलौ पुंसां शिवायतनगामिनौ ॥११॥
तेन च नेत्रे शुभायालं याभ्यां संदृश्यते शिवः ।
सफलौ तौ स्मृतौ विप्रारतत्पूजाकारिणौ करौ ॥१२॥
* ( घङचसंज्ञितपुस्तकेष्वयं श्लोको न विद्यते । )
* तदेव सफलं कर्म शिवमुद्दिश्य यत्कृतम् ।
सेयं लक्ष्मीः परा पुंसां सेयं भक्तिः समीहिता ॥१३॥
श्रेयःश्रेयस्करी भक्तिर्मुक्तेर्या गिरिजापतेः ।
रिपवस्तं न हिंसन्ति न च खादन्ति राक्षसाः ॥१४॥
न दशन्ति च नागेन्द्रा नरं रुद्रपरायणम् ।
विपाककटुकान्रम्यान्विषयान्विषसंनिभान् ॥
संत्यज्याऽऽराधयेद्देवं शंकरं लोकशंकरम् ॥१५॥
अहिंसा सत्यमस्तेयं दया भूतेष्वनुग्रहः ।
यस्यैतानि सदा विप्रास्तस्य तुष्यति शंकरः ॥१६॥
दृष्ट्वा संपूजितं लिङ्गं भक्त्या यश्चाभिनन्दति ।
तौर्यत्रिकं वा यः कुर्यात्तस्य तुष्यति शंकरः ॥१७॥
X ( घङचसंज्ञितपुस्तकेष्वयं श्लोको न विद्यते । )
X वाड्मनःकायकर्मेच्छा यस्य भक्तिर्महेश्वर ।
व्यसनोपहतस्यापि तस्य तुष्यति शंकरः ॥१८॥
यथा द्विजा हस्तिपदे पदानि संलीयन्ते सर्वसत्त्वोद्भवानि ।
एवं धर्माः शिवधर्मे तु सर्वे संलीयन्ते नात्र चित्रं मुनीन्द्राः ॥१९॥
अल्पाश्रयानल्पफलांस्त्वरांश्च धर्मानन्यान्प्राहुरिह द्विजेन्द्राः ।
महाश्रयं बहुकल्याणरूपं वदन्ति सन्तः शिवधर्गमेकम् ॥२०॥
सर्वे वराण देवदेवस्य शंभोः पूजां कृत्वा सत्यवाक्यानि चोक्त्वा ।
त्यक्त्वा धर्मं दारुणं मृत्युलोके यान्ति स्वर्गं नात्र कार्यो विचारः ॥२१॥
ये वामदेवं हि यजन्ति नित्यं xxद्वृत्तशीलाः किल लिङ्गमूर्तिम् ।
ते ध्वस्तदोषा हि भवन्ति मर्त्मा भवाम्बुराशिं विषयं तरन्ति ॥२२॥
तैरिष्टं विविधैर्यज्ञैर्देवर्षिपितृमानवाः ।
तर्पिताः स्युर्जगद्धेतुर्यैरिष्टो भगवान्भवः ॥२३॥
पर्वतान्दश यद्दत्वा महादानानि षोडश ।
धेनोश्च दश यद्दत्त्वा यद्दृष्ट्वा लिङ्गमाप्नुयात् ॥२४॥
शिवभक्तो न यो राजा भक्तोऽन्येषु सुरेषु सः ।
स्वप्नीं युवतीं त्यक्त्वा यथैवान्यासु रज्यते ॥२५॥
व्याजेनापि हि ये कुर्युः किंचित्कर्म शिवालये ।
न ते यान्तीह नरकं पापात्गानोऽपि मानवाः ॥२६॥
संमार्जनादिकर्तारो मार्गशोभाकराश्च ये ।
तेऽवश्यं पृथिवीपाला भवन्ति त्रिदशोपमाः ॥२७॥
अस्मिन्नर्थे पुरा वृत्तं तच्छृणुर्ध्वं द्विजोत्तमाः ।
यच्छ्रुत्वा प्राणिनः प्रायो न मोहमुपयान्ति ते ॥२८॥
स्वयंभुवेऽन्तरे त्वासीद्राजा परमधार्मिकः ।
पञ्चालविषये विप्रा नरवर्मेति विश्रुतः ॥२९॥
दैवमन्त्रविदुत्साहशक्तियुक्तः प्रतापवान् ।
षाड्गुण्यविन्महासत्त्वः स्मितपूर्वाभिभाषितः ॥३०॥
तस्य भार्यासहस्राणां दर्शनीयतमाकृतिः ।
दशानामग्रमहिषी सुदेवीत्यभिविश्रुता ॥३१॥
सर्वलक्षणसंपन्ना शचीव वरवर्णिनी ।
भर्तुश्चापि प्रिया साध्वी चन्द्रकान्तिसमप्रभा ॥३२॥
* ( घङसंज्ञितपुस्तकेष्वयं श्लोको नास्ति । )
* करोति प्रत्यहं राज्ञो भूमिसंमार्जनादिभिः ।
द्वारशोभां मार्गशोभां शिवस्याऽऽयतने शुभे ॥३३॥
तां तथाऽभिरतां दृष्ट्वा तस्य राज्ञः पुरोहितः ।
पमच्छेदं स तन्वङ्गीं गालवो रहसि स्थिताम् ॥३४॥
ब्रूहि सुभ्रु महाभागे किमर्थं हरमन्दिरे ।
संमार्जनरता नित्यमन्यकर्मपराड्मुखी ॥३५॥
सैवमुक्ता तदा तेन मुनिना विनयान्विता ।
प्रहस्याऽऽह विशालाक्षी मुनीन्द्रं गालबं प्रति ॥३६॥
न मेऽन्यत्र परा भक्तिर्यथा संमार्जनादिषु ।
तवाहं कथयिष्यामि पुरा कर्म कृतं मया ॥३७॥
पूर्वमासमहं गृध्री पक्षिणी व्योमचारिणी ।
कदाचिद्भ्रममाणा तु गता किघ्किन्धपर्वतम् ॥३८॥
सिद्धविद्याधराकीर्णं हेमकूटमिवापरम् ।
आश्चर्यवन्निराबाधं खलिङ्गं यत्र तिष्ठति ॥३९॥
यस्य संदर्शनादेव स्वर्गं यान्ति मनीषिणः ।
संपूज्याथ तमेवेशं पुष्पैर्धुपाक्षतादिभिः ॥४०॥
न्यस्तं केनापि तत्पाश्वे नैवेद्यं यत्तदैव हि ।
तदादातुं समागत्य लिङ्गं कृत्वा प्रदक्षिणम् ॥४१॥
क्षुधार्ताऽहं महाभाग नैवेद्ये तु कृतोद्यमा ।
तद्गृह्णत्या क्रमाद्विप्र पक्षाभ्यां पांशुमार्जनम् ॥४२॥
कृतं देवस्य पुरतो दैवयोगात्क्षणात्ततः ।
तावत्तत्र समायातस्तस्य देवस्य पूजकः ॥४३॥
उद्गताऽहं ततः कालान्मृता जाता वसोर्गृहे ।
नृवर्मणे च तेनाहं प्रदत्ता प्रथमा वधूः ॥४४॥
दशराज्ञीसहस्राणामुत्तमा तत्प्रभावतः ।
मान्या च दयिता राज्ञः पुत्रपौत्रसमन्विता ॥४५॥
अकामादेश्वरागारे कृत्वैवं पांशुमार्जनम् ।
दुहिताऽहं वसोर्जत्ता राज्ञो जातिस्मरा तथा ॥४६॥
कामात्संमार्जनं कृत्वा भविष्यामि न वेद्मि तत् ।
एवमुक्तस्तया राज्ञ्या प्रहृष्टस्तामथाव्रवीत् ॥४७॥
समाराघ्य सुरेशानं सर्वदं त्रिपुरान्तकम् ।
किमाश्चर्थं गुणावासे यदेतत्प्राप्तवत्यासि ॥४८॥
चक्षुषा प्रेक्षण्म चैव नमनं च प्रदक्षिणम् ।
लिङ्गमुर्तेः शिवस्यैव राज्यावाप्तिकरं स्मृतम् ॥४९॥
जातिस्मरत्वमैश्वर्यं विद्याज्ञानं प्रजासुखम् ।
अज्ञानाद्वा भयाद्वाऽपि दृष्ट्वैवेह महेश्वरम् ॥५०॥
नाम्नाऽपि नरकच्छेदः स्मरणाद्वैबुधं पदम् ।
पूजनाद्यस्य निर्वाणं तमीशं को न संश्रयेत् ॥५१॥
फलं प्रसादाज्जायेत ध्रुवं कालेन देहिनाम् ।
अर्थिनां त्वखिलान्कामात्सद्यः फलति शंकरः ॥५२॥
शाठ्येनापि नरा नित्यं ये स्मरन्ति महेश्वरम् ।
तेऽपि यान्ति तनुं त्यक्त्वा शिवलोकमनामयम् ॥५३॥
चराचरगुरोरस्य शंभोरमिततेजसः ।
न कृता यैर्दृढा भक्तिर्वञ्चितास्ते स्फुटं जनाः ॥५४॥
प्रमादेनापि यैः क्कापि प्रणामः शूलिनः कृतः ।
कल्पान्तेऽपि भवग्रन्थिर्न तेषां जायते पुनः ॥५५॥
तावद्भ्रमम्ति संसारे शोकमोहपरायणाः ।
नार्चयन्ति विरूपाक्षं यावदेव शरीरिणः ॥५६॥
इतिहासपुराणादिशिवपुस्तकवाचनम् ।
ये कुर्युः सकृदप्येवं भक्त्या शृण्वन्ति ये नराः ॥५७॥
व्रतोपवासदानेषु तीर्थस्नानेषु यत्फलम् ।
तत्तेषां स्यान्न संदेह इत्याह परमेश्वरः ॥५८॥
विनष्टलोभा विषयेषु निस्पृहाः प्रसन्नचित्ताश्च शिवार्चनोद्यताः ।
ब्रजन्ति शंभोः परमं सनातनं निरामयं यत्प्रवदन्ति सूरयः ॥५९॥
कुलं पवित्रं पितरः समुद्धृता वसुंधरा तेन च पाविता द्विजाः ।
सनातनोऽन दिरनन्तविग्रहो हृदि स्थितो यस्य सदैव शंकरः ॥६०॥२५९४॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे सुदेव्युपाख्यानं नामाष्टचत्वारिंशोऽध्यायः ॥४८॥


N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP