संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः १६

सौरपुराणं - अध्यायः १६

सौरपुराणं व्यासकृतम् ।


सूत उवाच -
अन्यदूव्रतमिदं वक्ष्ये शृणुध्वं मुनिपुङ्गवाः ।
सौभाग्यवर्धनं पुण्यं महापातकनाशनम् ॥१॥
सर्वदुष्टोपशमनं सर्वैश्वर्यप्रदं शिवम् ।
यं यं कामयते कामं तं तं प्राप्नोति मानवः ॥२॥
पुरा देवेन रुद्रेण दग्धः कामो दुरासदः ।
उपोषिता तिथिस्तेन तनानङ्गत्रयोदशी ॥३॥
शुक्लपक्षे त्रयोदश्यां मासि मार्गशिरे द्विजाः ।
स्नानं कृत्वाऽथ विधिना सोपवासो जितेन्द्रियः ॥४॥
भक्त्या त्वनत्यथा देवं पूजयेच्छशिशेखरम् ।
पुष्यैर्नानाविधैर्धूपैर्नैवेद्यैश्च फलैस्तथा ॥५॥
शंभुनाम्ना तिलैर्होमं कुर्मादष्टोत्तरं शतम् ।
अनङ्गनाम्ना संपूज्य मधु प्राश्य स्वपेन्निशि ॥६॥
दशानामश्वमेधानां फलं प्रपनोति मानवः ।
योगेश्वरं सुसंपूज्य पौषे प्राश्नीत चन्दनम् ॥७॥
राजसूयस्य यज्ञस्य फलमाप्नोति मानवः ।
योगेश्वरं सुसंपूज्य माघमासे जितेन्द्रियः ॥८॥
मौक्तिकं प्राश्य विप्रेन्द्राः फलं तस्य वदाम्यहम् ।
वहुस्वर्णस्य यज्ञस्य फलं शतगुणं भवेत् ॥९॥
संपूज्य फाल्गुने वीरं कङ्कोलं प्राशयेन्निशि ।
गोमेधस्य फ्गलं प्रपय मोदते देवराडिव ॥१०॥
सुरूपं नाम वै चैत्रे चित्ररत्नविनिर्मितम् ।
कर्पूरं प्राशयेद्रात्रौ नरमेधफलं लभेत् ॥११॥
वशाखे च महारूपं देवेशं च प्रपूजयेत् ।
जातीफलं च संप्राश्य गोसहस्रफलं लभेत् ॥१२॥
ज्येष्ठेप्रद्युम्ननामानं लवङ्गं प्राशयेन्निशि ।
वाणपेयस्य यज्ञस्य फलमष्टगुणोत्तरम् ॥१३॥
उमाभर्तेतिनामानमाषाढे संप्रपूजयेत् ।
तिलोदकं तु संप्राश्य पुण्डरीकफलं लभेत् ॥१४॥
पूजयेच्छ्रावणे शूलपाणिनं परमेश्वरम् ।
प्राशयेद्वन्धतोयं तु अग्रिष्टोमफलं लभेत् ॥१५॥
मासे भाद्रपपे विप्राः सद्योजातं प्रपूजयेत् ।
अगरुं प्राशयित्वा तु सर्वयज्ञफलं लभेत् ॥१६॥
मासे चाऽऽश्वयुजे प्राप्ते त्रिदशाधिपतिं यजेत् ।
स्वर्णोदकं तु संप्राश्य स्वर्णकोटिफलं लभेत् ॥१७॥
विश्वेश्वरं च कार्तिक्यां पूजयेद्भक्तिसंयुतः ।
मदनस्य फलं प्राश्य कामवत्द्युतिमान्भवेत् ॥१८॥
प्रतिमासं प्रवक्ष्यामि दन्तकाश्ठानि वै द्विजाः ।
मल्लिका खादिरं चैम प्लक्षाषामार्गजं तथा ॥१९॥
जम्बूदुम्बरजाश्वत्थं मालती बटजं तथा ।
कादम्बं च तथा प्लाक्षं दुर्वा चैव शिरीषजम् ॥२०॥
विप्राः शृणुंत पुष्पाणि नैवेद्यानि तथैव च ।
मालत्याः प्रथमं तावत्ततो मरुबकं तथा ॥२१॥
करवीरं तथा कुन्दमर्कपत्राणि सुव्रताः ।
ततो मन्दारपुष्पाणि मल्लिकाकुसुमानि च ॥२२॥
कादम्बं यूथिकापुष्पं धत्तुरं शतपत्रकम् ।
दूर्वाङ्कुराणि देयानि नैवेद्यानि यथाक्रमम् ॥२३॥
ओदनं कृशरं चैव शर्करामोदकास्तथा ।
कंसारं यावकास्तत्र ततः सोहालिका भवेत् ॥२४॥
पञ्चखाद्यं परं प्रोक्तं घृतपूरमनन्तरम् ।
शालिभक्तेन नैवेद्यं गुणकास्तनम्तरम् ॥२५॥
नानाविधान्नं नैवेद्यं कार्तिक्यां परिकल्पधेत् ।
पूजानामानि वक्ष्यानि शृणुध्वं मुनिपुङ्गवाः ॥२६॥
शंकराय नमः पादौ गौर्यें गुल्फे शिवाय च ।
शिवायै जानुनी पूज्य शंभवायोद्भवाय च ॥२७॥
कटिं मन्मथनाशाय मदनायै सुरेश्वरे । ?
नाभिं भवाय संपूज्य भवान्यै नम इत्युमाम् ॥२८॥
वक्षो देवाधिदेवाय अपर्णाय नमः शिवामू ।
स्तनौ विश्वेश्वरायेति सुरकान्स्यै नमो नमः ॥२९॥
कण्ठं भीमोग्ररूपाय गिरिजायै नमः शिवाम् ।
स्कन्धं त्रिदशवन्द्याय त्रिशूलिन्यै नमः शिवाम् ॥३०॥
बाहू धूर्जटयेत्युक्त्वा धूसरायै नमः शिवाम् ।
हस्तौ शूलवरायेति शूलिन्यै नम इत्युमाम् ॥३१॥
मुखं देवस्य संपूज्य वागदेवेति वामतः ।
वामायै नम इत्युक्त्वा नासां चैव कपालिने ॥३२॥
मृडान्यै नम इत्युक्त्वा ललाटं चेन्दुधारिणे ।
अलकायै नमः पश्चात्त्रिनेत्राय नगस्तथा ॥३३॥
त्र्यक्ष्यै संपूजयेद्देवीं शिरो गङ्गाधराय च ।
कात्यायनीं ततः पूज्य व्य्मकेशाय वै नमः ॥३४॥
केशान्संपूज्य विधिवत्केशिन्यै च नमो नमः ।
एवं संवत्सरे पूर्णे सौवर्ण कारयेच्छिवम् ॥३५॥
ताम्रपात्रे तु संस्थाप्य कलशोपरि विन्यसेत् ।
शुक्लवस्त्रेण संछाद्य संपूज्य विधिवद्द्विजाः ॥३६॥
आचार्यायाथ तं दद्याद्वित्तशाठ्यविवर्जितः ।
कलशाः सोदका देया ब्राह्मणेभ्यः सदक्षिणाः ॥३७॥
ब्राह्मणान्भोजयेद्भक्त्या शिवभक्तिपरायणान् ।
एवं करोति यो विप्रा भक्त्याऽनङ्गत्रयोदशीम् ॥३८॥
प्राप्नोति राज्यं सौभाग्यं पुत्रांश्च चिरजीविनः ।
शिवलोकं च संप्राप्य शंभोः प्रियतमो भवेत् ॥३९॥७०९॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादेऽनङ्गत्रयोदशीव्रतकथनं नाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP