संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अथ सौरपुराणस्थविषयानुक्रमः ।

अथ सौरपुराणस्थविषयानुक्रमः ।

सौरपुराणं व्यासकृतम् ।


अध्यायः १ -
नैमिषारण्यप्रशंसा । सूतागमनम् । सूतप्रशंसा । सौरपुराणप्रशंसा । आदित्यस्तुतिः । आदित्यमनुसंवादः ।

अध्यायः २ -
भानोर्मनुं प्रति शिवमहिमकथनम् । महादेवस्य ब्रह्मादिसृष्टेः कथनम् । वेदोक्तं शिवमहिमवर्णनम् । महादेवस्य वेदेभ्यो हे वेदा लोकपूजिता भविष्यध्वमित्यादिवरप्रदानम् ।

अध्यायः ३ -
आदित्यस्य मनुं प्रति शिवधर्मकथनम् । महादेवस्मरनहिमा । सुद्युम्नाख्यानम् । सुद्युम्नं प्रति तृणबिन्दोरामनम् । सुद्युम्नस्य तूणबिन्दुं प्रति पूर्वजन्मवृत्तकथनम् ।

अध्यायः ४ -
जालेश्वरमहिमा । वाराणसीमहिमा । गङ्गामहिमा । मणिककर्ण्याख्यतीर्थमहिमा । कलियुगवर्णनम् ।

अध्यायः ५ -
विश्वेश्वरलिङ्गमदिमा । व्यासकृता शिवस्तुतिः । व्यासाय महादेवस्य वरप्रदानम् ।

अध्यायः ६ -
वाराणस्यामविमुक्तेश्वरस्याऽऽग्नेय्यां स्थिताया वाप्याः स्नानादिफलकथनम् । लाङ्गलीशवर्णनम् । शूलपाणीमहिमा । तारकेश्वरमाहात्म्यम् ।
शुक्रेश्वरमहिमा । ओंकारेश्वरमाहात्म्यम् । कृत्तिमासेश्वरलिङ्गमहिमवर्णनम् । हंसतीर्थकथनम् । रत्नेश्वरमाहात्म्यम् । वृद्धकालेश्वरवर्णनम् । मध्यमेश्वरवर्णनम् । घण्टाकर्णह्रदवर्णनम् । कपर्दीश्वरवर्णनम् । पिशाचमोचनतर्थिमाहात्म्यम् ।

अध्यायः ७ -
दक्षेश्वरमाहात्म्यम् । दक्षोपाख्यानम् । तत्कृतयज्ञवर्णनम् । शंकरेण विना कथं सर्वे देवाः समाह्ता इत्यादिर्दक्षं प्रति ब्रह्मण उक्तिः । शिव महिमकथनम् । दधीचिदक्षयोः संवादः । दधीचेः शिवं प्रति दक्षयज्ञवृत्तान्तकथनम् । तं यज्ञ्मुद्दिश्य पार्वतीपरमेश्वरयोः संवादः । वीरभद्रोत्पत्तिः । दक्षयज्ञविघातः । वाराणस्यां दक्षस्य दक्षेश्वराख्यलिङ्गप्रतिष्ठापनम् ।

अध्यायः ८ -
त्रिलोचनमाहात्म्यवर्णनम् । कामेश्वरमाहात्म्यम् । दुर्वाससे महादेवस्य वरप्रदानम् । व्यासकृता विशालाक्षीरतुतिः । तस्या दर्शनमहिमा । वाराणसीमाहात्म्यपटनादिफलम् ।
 
अध्यायः ९ -
पुराणलक्षणम् । यथाक्रममष्टादशपुराणवर्णनम् । तेषा दानफलकथनम् ।

अध्यायः १० -
दानमहिमा । दानार्हविप्राः । नित्यदानम् । नैमित्त्कदानम् । काम्यदानम् । विमलदानम् । अधिकदानम् । भूमिदानफलम् । विद्यादानफलम् । अन्नदानफलम् । जलदानफलम् । तिलदानफलम् । वासोदानफलम् । दीपदानफलम् । यानदानफलम् शय्यादानफलम् धान्यदानफलम् । अश्वदानफलम् । ब्रह्मदानफलम् । गोग्रासदानफलम् । शाकदानफलम् । इन्धनदानफलम् । छत्रदानफलम् । औषधदानफलम् । गोदानफलम् । संक्रान्त्यादिपर्वकालदत्तदानफलम् ।

अध्यायः ११ -
शिवरकन्दसंवादः । शिवभक्तमहिमा । शिवभक्तिमहिमा । शिवस्य स्कन्दं प्रत्यात्मज्ञानकथनम् ।

अध्यायः १२ -
योगसाधननिरूपणम् । यमकथनम् । नियमकथनम् । अहिंसाकथनम् । स्तेयकथनम् । ब्रह्मचर्यकथणम् । अपरिग्रहकथनम् । तपःकथनम् । स्वाध्यायकथनम् । संतोषकथनम् । शौचकथनम् । ईश्वरपूजाकथनम् । सप्तविंशतिसंख्याकासनकथनम् । प्राणायामकथनम् । तस्य भेदाः । समाधिकथनम् ।

अध्यायः १३ -
उपसर्गकथनम् । सात्त्विकराजसादिविघ्नकथनम् । उपसर्गनाशोपायाः । ईश्वरध्यानम् ।

अध्यायः १४ -
कृष्णाष्टमीव्रतम् ।

अध्यायः १५ -
श्रवणद्वादशीकथनम् ।

अध्यायः १६ -
अनङ्गत्रयोदशीव्रतकथनम् ।

अध्यायः १७ -
वर्णभेदाः । आचारभेदाः । वर्णाश्रमविधिनिरूपणम् । अनधेतविप्रदूषणम् । साधुप्रकर्तिनम् । पुण्यदेशकथनम् । वर्ज्यदेशकथनम् ।

अध्यायः १८ -
द्विजधर्मकथनम् ।

अध्यायः १९ -
श्राद्धविधिकथनम् ।

अध्यायः २० -
वानप्रस्थधर्माः । संन्यासधर्माः ।

अध्यायः २१ -
प्राकृतसर्गकथनम् । ब्रह्माण्डोत्पत्तिः ।

अध्याय २२ -
वाराहकल्पकथनम् । ब्रह्मसृष्टीकथनम् । पञ्चसर्गकथनम् ।

अध्याय २३ -
सनकादिसृष्टिकथनम् । हरोत्पत्तिकथनम् । शिवाष्टमूर्तिकथनम् । शिवस्तुतिः । हरस्य ब्रह्माणं प्रति प्रसादः ।

अध्यायः २४ -
विष्णुब्रह्मसंवादः । ब्रह्मपद्मयोनित्वकथनम् । विष्णुर्हराद्द्वरप्राप्तिः । शिवमहिमवर्णनम् । अहमंशेन भविता पुत्रस्तव पितामहोब्रह्मणे हरस्य वरप्रदानम् । नाऽऽवाभ्यां विद्यते भेदो मच्छक्तिस्त्व ( विष्णुः )
न संशय इत्यादिः शिवविष्णुसंवादः ।

अध्यायः २५ -
ब्रह्मोक्तगौरीस्तुतिः । गौर्या दक्षदुहितृत्वम् ।

अध्यायः २६ -
मरीच्यादिसर्गकथनम् । दक्षकन्यासंततिकथनम् ।

अध्यायः २७ -
उत्तानपादसंततिकथनम् सुशीलस्य पाशुपतयोगप्राप्तिः ।

अध्यायः २८ -
सुरासुरसृष्टीकथनम् सुशीलस्य पाशुपतयोगप्राप्तिः ।

अध्यायः २९ - हिरण्याक्षवधः । प्रल्हादं प्रति विप्रशापः । अन्धकासुरवधः अन्धककृतशिवस्तुतिः । अन्धकस्य महादेवाद्वरप्राप्तिः । शिवविष्णुरूपसंमेलनम् । हरिहरभेददर्शिनां पापकम् ।

अध्यायः ३० -
प्रल्हादराज्याधिरोहणम् । तस्य तपोवनंप्रति गमनम् । तत्पुत्रचंशः । पुलस्त्यसंततिः । अत्रिसंततिः । कश्यपसंततिः । इक्ष्वाकुर्वंशः । रघुवंशः वसुदेवसंततिः । जनार्दनस्य महादेवाद्वरप्राप्तिः ।

अध्यायः ३१ -
पुरूरवोवंशः । यदुवंशः । विश्रुतचरितम् । विश्रुतोर्वशीवंशः वसुदेवसंततिः । जनार्दनस्य महादेवाद्वरप्राप्तिः ।

अध्यायः ३२ -
शिविनामधेयदेवेन्द्रचरितम् ।

अध्यायः ३३ -
नित्यनैमित्तिकप्राकृतात्यन्तिकप्रतिसंचरकथनम् ।

अध्यायः ३४ -
त्रिपुरवर्णनम् । देवानां विष्णुं प्रति गमनम् । भूतान्प्रति नारायणस्य नियोगः । विष्णोस्त्रिपुरं प्रति मायिप्रेषणम् । दानवसंमोहनम् । तेषां स्वधर्मत्यागः । त्रिप्रवधार्थं विष्णुकृतमहादेवस्तुतिः । शिवविष्णुसंवादः ।

अध्यायः ३५ -
शिवरथवर्णतम् । त्रिपुरवधार्थं देवानां प्रस्थानम् । महादेवं प्रति ब्रह्मणो विज्ञप्तिः । त्रिपुरदहनम् ।

अध्यायः ३६ -
उपमन्यूपाख्यानम् ।

अध्यायः ३७ -
जालंधरवधः ।

अध्यायः ३८ -
शिवमहिमा । शिवविष्णू उद्दिश्य सूतशौनकसंवादः । प्रतर्दनोपाख्यानम् । प्रतर्दनक्षपणकंसंवादः । प्रतर्दनस्य राज्यं त्यक्त्वा तपश्चरणम् । ब्रह्मप्रतर्दनसंवादः । प्रतर्दने महीं शासति वर्णाश्चमाचारवर्णनम् । गुर्विन्द्रसंवादः । प्रतर्दनप्रजानां सन्मार्गाच्चालनार्थं देवान्प्रति बृहस्पतेरुषाकथनम् । भुवं गत्वा विष्णोः किंकरः शिव इति त्वया वक्तव्यमित्यादिः । किंनरं प्रति शचीपतेरादेशः । शिवविष्णू उद्दिश्य प्रतर्दनघैष्णवाभाससंवादः ।

अध्यायः ३९ -
कलिप्रवेशः । संप्राप्ते कलौ प्रतर्दनपालितप्रजावस्थावर्णनम् । शिवमुद्दिश्य लक्ष्मीनारायणसंवादः । मध्वाचार्यमधिकृत्य ब्रह्मणो भविष्यकथनम् ।

अध्यायः ४० -
श्रीमहेशस्य विष्णोश्च कथं तुल्यत्वमित्यादिः शौनकादीनामृषीणां सूतं प्रति प्रश्नः । तमुद्दिश्य तेषां सूतेन सह संवादः । रतिवसन्तादिसंवादः । कंदर्पनाशमधिकृत्य ब्रह्ममोहादिसंवादः । कलिमोहादिसंवादः । मधुमुद्दिश्य सूतस्य भविष्यकथनम् मध्वाचार्यास्य गुरुं प्रति स्वोत्पत्त्यादिकथनम् । अन्धता नवसिद्धान्ते पूर्वपक्षे च पाटवमित्यादिर्मधुं प्रति गुरोः शापः । कलिमहिमवर्णनम् । रते मा कुरु संतापमहं मोहः कलेः सखेत्यादि मोहादिभी रतेः समाश्वासनम् ।

अध्यायः ४१ -
विष्णोः सुदर्शनाख्यचक्रप्राप्तिमुद्दिश्य सूतशानैकादिसंवादः । विष्णोस्त्वरिताख्यरुद्रलिङ्गप्रतिष्ठापनम् । विष्णुप्रोक्तशिवसहस्रनामस्तोत्रम् । दैत्यनिषूदनार्थं श्रीमहेशाद्विष्णोः सुदर्शनप्राप्तिः । भक्तिर्मयि दृढा विष्णो भविष्यति तवानघ । अजेयास्त्रिषु लोकेषु मत्प्रसादाद्भीवष्यसीति विष्णवे शंभोर्वरप्रदानम् । विष्णुसमुदीरितशिवसहस्रनामस्तोत्रपठनादिमहिमा ।

अध्यायः ४२ -
शिवपूजाविधिः ।

अध्यायः ४३ -
उमामहेश्वरव्रतम् । दूर्वागणपतिव्रतम् ।

अध्यायः ४४ -
शिवालयकरणफलम् । शिवालये कृतस्य कर्मणः फलम् । शिवालयसंमार्जनादिफलम् । जलादिस्नानफलम् । वर्णमण्डलपूजनादिप्रकारः । अहिंसाफलम् । रुद्रपूजनमहिमा ।

अध्यायः ४५ -
महेश्वरं दिदृक्षणां ब्रह्मादिदेवानां मन्दरं प्रति प्रयाणम् । णम् । महेश्वरसुरसंवादा । शिवस्तुतिः । पाशुपतव्रतम् । पाशुपतव्रतमाहात्म्वम् । भस्मधारणफलम् ।

अध्यायः ४६ -
शिवमाहात्म्यम् ।

अध्यायः ४७ -
अरुन्धतीसावित्रीसंवादः । शिवायतनसंमार्जनफलम् । शिवपूजामाहात्म्यम् । कथं वैश्रवणः पूर्वं सामाराध्य महेश्वरम् । लब्धं तस्मा त्कुबेरत्वं सूत तद्वक्तुमर्हसीति शौनकादीनां सूतं प्रति प्रश्नः । सूतस्य तान्प्रति वैश्रवणस्य पूर्वजन्मप्रभृति कुरेयत्वप्राप्तिपर्यन्तमशेषचरित्रकथनम् । कुबेरकृतशिवस्तोत्रम् । कुबेरस्य महेश्वराद्वरत्रयप्राप्तिः । शिवपूजनादिमहिमा कुबेरकृतशिवस्तोत्रमहिमा ।

अध्यायः ४८ -
शिवमाहाम्त्वम् । शिवधर्ममहिमा । शिवार्चनादिफलम् । नरवर्मणो राज्ञो महिष्याः सुदेव्या उपाख्यानम् । शिवदर्शनादिमहिमा ।

अध्यायः ४९ -
धर्मसंस्थापनार्थाय पार्वत्या अवतारः । रक्तासुरविक्रमवर्णनम् । तस्य मन्त्रिनामानि । अहमेव भवतां पूज्य इत्यादिदार्नवान्प्रति रक्तासुरस्योक्तिः । लोकस्य धर्महानिः । असुराभिभूतेन्द्रस्य बृहस्पतिसमीपं गत्वा स्वावस्थानकथनम् । न कालो विग्रहस्याद्येत्यादिर्मघवन्तं प्रति ब्रुहस्पतेरुपदेशः । पुरोधोवचनमाकर्ण्य देवेन्द्रस्य अभूभूतो भृशं दैत्यैर्नाहं जीवितुमुत्सइ इत्यादिस्तं प्रति पुनरुक्तिः । मा विषादं कृथाः शक्र शरणं ब्रज पार्वतीमित्यादि ब्रह्मणो देवेन्द्रं प्रत्युपायकथनम् । त्रिदशैः सार्धं शक्रस्य हिमवन्तं गिरिं प्रति प्रस्थानम् । पार्वत्यसुरयुद्धवर्णनम् । रक्तासुरवधः । शत्रुवधानन्तरं मघवते देव्या जगदैश्वर्यप्रदानम् ।

अध्यायः ५० -
प्राप्तराज्यं सुराधिपं द्रष्टुमाङ्गिरआदिमुनीनामागमनम् । कथमाराध्यते देवी वरदाऽचलकन्यकेत्यादिर्देवेन्द्रस्य मुनीन्प्रति प्रश्नः । भवानीपूजनमहिमा । उल्कानवमीव्रतम् । गिरिजार्चनमाहात्म्यम् ।

अध्यायः ५१ -
तिथिनिर्णयः । अर्कसंक्रान्त्यादिपर्वपुण्यकालादिनिर्णयः । युगादयः । मन्तन्तरादयः ।
मन्वन्तरादयः ।

अध्यायः ५२ -
प्रायश्चित्तविधिः ।

अध्यायः ५३ -
भानुमनुसंवादः । शिवस्मरणमहिमा । तारकासुरोपाख्यानम् । तारकभयाभिभूतानां देवानां ब्रह्माणं प्रति रक्षणार्थं गमनम् । ब्रह्मणस्तारकाय वरप्रदानम् । ब्रह्मसुरसंवादः । इन्द्रकामसंवादः । मदनदहनम् ।

अध्यायः ५४ -
वरप्राप्त्यर्थं पार्वतीकृतमहादैवस्तुतिः । भवत्वनङ्गवे मदनस्त्वत्प्रियार्थमित्यादि महादेवस्य पार्वत्यै वरप्रदानम् ।

अध्यायः ५५ -
पित्रे हिमालयाय पार्वत्या माहेश्वरज्ञानकथनम् ।

अध्यायः ५६ -
पार्वतीपरमेश्वरविवाहमण्डपकरणमुद्दिश्य पर्वतेश्वरविश्वकर्मसंवादः । विवाहमण्डपवर्णनम् ।

अध्यायः ५७ -
ईश्वरविवाहार्थं कालाग्न्याद्यावाहनम् । हरसंस्थानं प्रति कालाग्न्यादिनदीप्रवेशः । शिवरूपवर्णनम् शैलादेर्महेश्वराय देवासुरप्रवेशकथनम् । सिन्ध्वादिनदीप्रवेशकथम् ।

अध्यायः ५८ -
मार्गभूषावर्णनम् । साम्बप्रत्युद्गमनार्थमागतानामप्सरआदिदिव्यस्त्रीणां वर्णनम् । शंकरात्पार्वत्या भूषणप्राप्तिः । क्रीडास्थानवर्णनम् । पार्वतीमुद्दिश्वेश्वराहिमवत्संवादः । ब्रह्मशुक्रस्खलनम् । बालखिल्योत्पत्तिः । बालखिल्यरूपादिवर्णनम् । ब्रह्मादिदेवानां महेश्वराद्वरप्राप्तिः । शिवपार्वतीविवाहश्रवणादिफलम् ।

अध्यायः ६० -
रुद्रगणरूपवर्णनम् । ईश्वरचिरक्रीडोद्भूतोत्पातवर्णनम् उत्पातानुद्दिश्य नारददेवेन्द्रसंवादः । उत्पातकारणम् । शंकरक्रीडागधिकृत्य विष्णुसुरसंवादः । प्रवेशायोग्यकालः । विष्ण्वग्निसंवादः ।

अध्यायः ६१ -
अग्निस्तुतिः । अग्नेः शंभुगृहं प्रति नगनम् । नन्दिरूपवर्णनम् । हरं कथं पश्यामीत्याद्यग्रेश्चिन्ता । हंसरूपधारिणोऽग्नेमैहादैवक्रीडास्थाने प्रवेशः ।  पार्वतीवाहनवर्णनम् । सिंहस्य हुंकारेण ज्वलनस्य वधिरत्वम् । तस्बैव शंभुगृहान्निर्गमनम् । तं कृतकार्यं मन्यमानानां देवानां तेन सह संभाषणम् । गतोऽहं तस्य भवनं देवदेवस्य शूलिन इत्याद्यग्रेदैवान्प्राति यथावत्स्वद्रुत्तान्तकथनम् । मुनिगणैः सार्धं देवानां मन्दरं प्रति प्रयाणम् । शिवस्तुतिः । वह्नेः शिवतेजोग्रहणम् । स्कन्दमुद्दिश्य शिवपार्वतीसंवादः ।

अध्यायः ६२ -
देवानां सगर्भत्वम् । गर्भमुद्दिश्य शंकरसुरसंवादः । शर्वतेजोमहिमवर्णम् । कुमारोत्पत्तिः । तमुद्दिश्य शिवपार्वतीसंवादः । तस्य क्रीडनम् । षडानननाशमधिकृत्य देवेन्द्रभूतसंवादः । कथमुक्तमिदं भूता बालस्य हननं प्रती न्यादिः पुरंदरस्य भूतान्प्रत्युक्तिः । आतुरादिनिषूदनपातकम् । गर्भो दितेर्यथा यथा ( दा ) शक्र संरभ्भात्सूदितस्त्वया । तदा नीतिर्गता कुत्रेस्यादिरिन्द्रं प्रति भूतानां प्रत्युक्तिः । स्कन्दवधार्थगिन्द्रप्रस्थानम् ।

अध्यायः ६३ -
नारदमहेन्द्रसंवादः । स्कंद वर्णनम् । स्कंदमहेन्द्रयुद्धवर्णनम् । गुर्बिन्द्रसंवादः । प्रसीद मे त्वं शरणागतस्येत्यादिर्महेन्द्रस्य स्कन्दं प्रत्युक्तिः । स्कन्दमहेन्द्रसंवादः । गुहस्य सेनापत्यप्राप्तिः । तारकासुरवधः ।

अध्यायः ६४ -
शंकरभक्तियोगमाहात्म्यम् । शिवभक्तिमहिमा । लिङ्गार्चनमहिमा । सत्यध्वजसुतवसुश्रुतोषाख्यानम् । वसुश्रुतमुद्दिश्य यमतत्किंकरसंवादः । शिवभक्तमाहात्म्यम् ।

अध्यायः ६५ -
पञ्चाक्षरमन्त्रमहिमा । बिल्ववृक्षमहिमा । शिवार्चनफलम् । नानाविधपुष्पकृतशिवपूजाफलम् । शिवप्रियपुष्पतारतम्यम् । निषिद्धपुष्पाणि । बिल्वपत्रादिभिः कृतस्य शिवार्चनस्य माहात्म्यम् । शिवालयमण्डनफलम् । पुष्पादिकृतपूजाफलम् । कूपारामादिबन्धनफलम् शिवक्षेत्रादिमानम् ।

अध्यायः ६६ -
शिवप्रीतिफलम् । शिवभजनफलम् । शिवस्मरणफलम् । शिवनिर्माल्यघारणमहिमा शिवनिर्माल्यलङ्घनपातकम् । लिङ्गव्याख्यानम् । ज्येष्ठत्वार्थं ब्रह्मविष्णुविवादः । तद्दर्पहरणाय लिङ्गप्रादुर्भावः । ज्येष्ठत्वं युवयोस्तावदास्तामित्यादिर्विष्णुब्रह्माणौ प्रति महादेवस्योक्तिः । मत्प्रसादेन सर्वस्मादधिको भव माधवेति विष्णवे महादेवस्य वरप्रदानम् । चराचरस्व जगतो मान्यो भव पितामहेति शंकरस्य ब्रह्मणे वरप्रदानम् । ब्रह्मनारदसंवादः । समुद्रदर्शनादि महिमा । सप्तकोटीश्वरलिङ्गमाहात्म्यम् ।

अध्यायः ६७ -
उज्जयिनीस्यमहाकाललिङ्गमाहात्म्यम् । कुक्कुटेश्वरोत्प्रत्तिः । शूलेश्वरमाहात्म्प्रम् । ओंकारेश्वरमाहात्म्यम् । अगस्त्येश्वरप्रादुर्भावः । शक्तिभेदाख्यलिङ्गमहिमा । स्थाणुलिङ्गमहिमा । प्रयागमाहात्म्यम् । गयातीर्थमाहात्म्यम् ।

अध्यायः ६८ -
तिथिनिर्णयः । सोमसूत्रप्रदक्षिणा । मन्त्रवीर्यहरपदार्थाः । गुरुशब्दव्युत्पत्तिः । गुरुत्यागादिदोषः । श्राद्धकर्तृनिर्णयः । साग्निकव्गाख्यानम् । एकहस्तकृतप्राणायामादिदोषकथनम् । अक्षारगणकथनम् । परभक्षकथनम् ।

अध्यायः ६९ -
श्वेतोपाख्यानम् । शंभोः कालकत्लात्रयाप्नाप्तिः । ज्वाले श्वरादिलिङ्गमाहात्म्यम् । मुनिपत्नीमोहनमुद्दिश्य ब्रह्मनारदसंवादः । सौरपुराणश्रवणादिमहिमा ।

N/A

References : N/A
Last Updated : December 04, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP