संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ६८

सौरपुराणं - अध्यायः ६८

सौरपुराणं व्यासकृतम् ।


= ( कखगझसंज्ञितपुस्तकेष्वयमध्यायो नास्त्येव । )
= प्रायः प्रान्तमुपोष्यं स्यात्तीर्थे देवफलेप्सुभिः ।
मूलं हि पितृतुष्ट्यर्थं पित्र्यं चोक्तं महर्षिभिः ॥१॥
यां प्राप्यास्तमुपैत्यर्कः सा चेत्स्यात्त्रिमुहूर्तिका ।
X ( घसंज्ञितपुस्तक इवं श्लोकार्यं नास्ति । )
X धर्मकृत्येषु सर्वेषु संपूर्णां तां विदुस्तिथिम् ॥२॥
अष्ठम्येकादशी षष्ठी तृतीया च चतुर्दशी ।
कर्तव्या परसंयुक्ता अ(ह्य) परा पूर्वमिश्रिता ॥३॥
षृहत्तपा तथा रभ्भा सावित्री वटपैतृकी ।
कृष्णाष्टमी च सभूता कर्तव्या संमुखी तिथिः ॥४॥
लिङ्गे स्वायंभुवे बाणे रत्ने च रसनिर्मिते ।
सिद्धप्रतिष्ठेति लिङ्गे न चण्डस्याधिकारतः ॥५॥
बाणलिङ्गं स्वयं भूमिश्चन्द्रकान्तिस्तथैव च ।
चान्द्रायणसमं पुण्यं शंभोर्नैवेद्यभक्षणात् ॥६॥
वृषं चन्डं वृषं चैव सोमसूत्रं पुनर्वृषम् ।
चण्डं च सोमसूत्रं च पुनश्चण्डं पुनर्वृषम् ॥७॥
आरं च आरनालं च कांस्यपात्रं मसूरिका ।
चणकास्तिलतैलं च मन्त्रवीर्यहराणि षट् ॥८॥
वामपार्श्वे विनिक्षिप्य गृहीत्वा वामपाणिना ।
धृत्वा च दक्षिणे पाणौ तैले दद्याज्रलाञ्जलिम् ॥९॥
गशब्दस्त्बन्धकारश्च रुशब्दस्तु निरोधकः ।
अन्धकारनिरोधत्वाद्गुरुशब्दो निगद्यते ॥१०॥
गुरुत्यागी लभेन्मृत्युं मन्त्रत्यागी दरिद्रताम् ।
गुरुमन्त्रपरित्यागात्सिद्धोऽपि नरकं व्रजेत् ॥११॥
एकमर्ध्यं प्रदातव्यं मध्याह्ने भास्करं प्रति ।
उभयोः संध्ययोरापस्त्रिः क्षिषेदसुरक्षयात् ॥१२॥
भ्रातृद्वयं न कुर्वीत न कर्तव्यं पितासुतम् ।
अनग्निकं न कर्तव्यं न कुर्याद्गर्भिणीपतिम् ॥१३॥
निरग्निकः स्मृतस्तावद्यावद्भार्यां न विन्दति ।
साग्रिको भार्यया युक्त इत्येवं मनुरब्रवीत् ॥१४॥
प्रणाममेकहस्तेन एकं वाऽपि प्रदक्षिणम् ।
कालसेवा तथाऽकाले अब्दपुण्यं विनश्यति ॥१५॥
सभायां यज्ञशालायां देवतायतने गुरा ।
प्रत्येकं च नमस्कारो हन्ति पुण्यं पुराकृतम् ॥१६॥
गोक्षीरं गोघृतं चैव मुद्गधान्यं तिला यवाः ।
एते चैवाक्षारगणा अन्ये क्षारगणाः स्मृताः ॥१७॥
मक्षिका मशका वेश्या याचकाश्चैव मूषकाः ।
गणका ग्रामणीश्चैव सप्तैते परभक्षकाः ॥१८॥३८३६॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे तिथिनिर्णयादिकथनं नाम नामाष्टषष्टितमोऽध्यायः ॥६८॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP