संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ३

सौरपुराणं - अध्यायः ३

सौरपुराणं व्यासकृतम् ।


मानरुवाच -
यदेतदैश्वरं तेजः सर्वगं भाति केवलम् ।
तदव शरणं गच्छ यदीच्छसि परं पदम् ॥१॥
तदेव सर्वभूतस्थं चिन्मात्रं तमसः परम् ।
अक्षरं निर्गुणं शुद्धमानन्दं परमव्ययम् ॥२॥
प्रत्यक्षं सर्वभूतानामज्ञानां तद्विपर्ययः ।
विश्वमायाविधातारं द्विरष्टादशरूपिणम् ॥३॥
भक्तिग्राह्यं महादेवं जानीह्यात्मनि संस्थितम् ।
आत्मभूते महादेवं योगिध्येये सनातने ॥४॥
भक्तिमास्थाय परमां परं निर्वाणमाप्नुहि ।
तीर्थयात्रा बहुविधा यज्ञाश्च विविधाः कृताः ॥५॥
येषां जन्मसहस्रेषु तेषां भक्तिभंवेच्छिवे ।
अक्षयः षरमो धर्मो भक्तिलेशेन जायते ॥६॥
नास्ति तस्मात्परो धर्म इत्याहुर्वेदवादिनः ।
धर्मो बहुविधः प्रोक्तो मुनिभिस्तत्त्वदर्शिभिः ॥७॥
तत्राक्षयः परो धर्मः शिवधर्मः सनातनः ।
यज्ञात्तीर्थाज्जपाद्दानाद्धर्मः स्याद्बहुसाधनः ॥८॥
साधनप्रार्थनाक्लेशः परसंपत्तिदुःखदः ।
यः पुनः शिवधर्मस्तु न साधनमपेक्षते ॥९॥
संचितं जन्मसाहस्रैः पापं मेरूपम यदि ।
करोति भस्मसाच्छक्तिः शंभोरमिततेजसः ॥१०॥
कुर्वन्नपि सदा षापं सकृदेवार्चयेच्छिवम् ।
लिप्यते न स पापेन याति माहेश्वरं पदम् ॥११॥
ये स्मरन्ति महादेवं यदि पापरता अपि ।
ते विज्ञेया महात्मान इति सत्यं ब्रवीम्यहम् ॥१२॥
नामानि च महेशस्य गृणन्त्यज्ञानतोऽपि वा,
तेषामपि शिवो मुक्तिं ददाति किमतः परम् ॥१३॥
अत्राहं संप्रवक्ष्यामि कथां पापप्रणाशनीम् ।
पाद्मकल्पसमुद्भूतां ब्रह्मणा समुदीरिताम् ॥१४॥
श्रद्धया परया राजञ्शृणु त्वं गदतो मम ।
वक्ष्येऽहं तं प्रणम्याऽऽदावीशं भुवननायकम् ॥१५॥
आसीदाद्ये कृतयुगे सप्तद्वीपैकराड्बली ।
इन्द्रद्युम्न इति ख्यातो राजा परमधार्मिकः ॥१६॥
तस्य पुत्रो महाभागः सुद्यम्न इति विश्रुतः ।
ऐश्वर्यैरखिलैर्भाति यथा दिवि शचीपतिः ॥१७॥
प्रतिष्ठानपुरे रम्ये गङ्गातीरे मनोरमे ।
तत्र स्थित्वाऽखिलां पृथ्वीं तस्मिन्राजनि शासति ॥१८॥
कदाचितत्र भगवांस्तृणबिन्दुर्महामुनिः ।
आजगाम स तं द्रष्टुं सुद्युम्नं प्रियदर्शनम् ॥१९॥
तमायान्तं मुनिं दृष्ट्वां राजा रुद्रार्चने रतः ।
उद्वास्यार्चां महाबाहुरुथाय च कृताञ्जलिः ॥२०॥
यथावदभिवाद्याथ ददावासनमुत्तमम् ।
यथावन्मधुपर्कादि तस्मै सर्वं न्यवेदयत् ॥२१॥
अद्य धन्यः कृतार्थोऽस्मि सफलं जीवितं मम ।
भगवानागतो यस्मान्मां द्रष्टुं मुनिसत्तम ॥२२॥
किमर्थमागतो ब्रह्मन्कृतकृत्योऽस्मि सुव्रत ।
विशेषाच्छंकरे भक्तो न दुर्लभमिहास्ति ते ॥२३॥
भानुरुवाच -
सुद्युन्मस्य वचः श्रुत्वा मुनिराह महामनाः ।
शिवभक्त्यमृतास्वादपरानन्दैकनिर्भरः ॥२४॥
तृणबिन्दुरुवाच -
राजन्युदुक्तं भवता तत्तथैव न संशयः ।
तथाऽपि चरितं श्रुत्वा तवाहं विस्मयान्वितः ॥२५॥
प्रष्टुं समागतो राजञ्जन्मनस्तव गौरवम् ।
कथयस्व महाबाहो श्रोतुं कौतूहलं हि मे ॥२६॥
सुद्युम्न उवाच -
जन्मन्यहमतीतेऽस्मिन्व्याधोऽहं गोमतीतटे ।
देवतानामहं द्वेष्टा सर्वेषां प्राणिनामपि ॥२७॥
सव्याडिरितिनामाऽहं ख्यातोऽहं व्याधराड्मुने ।
न कश्चिद्धर्मलेशोऽस्ति पापकर्मस्वहं रतः ॥२८॥
मया ये निहता मार्गे तेषां संख्या न विद्यते ।
परस्वं यदपहृतं तत्पापं पर्वतोपमम् ॥२९॥
एवं बहुतिथे काले गतेऽहं पञ्चतां गतः ।
धर्मराजस्य पुरतो नीतोऽहं यमकिंकरैः ॥३०॥
मां दृष्ट्वाऽथाव्रवीद्धर्मश्चित्रगुप्तं विचारकम् ।
किमनेन कृतो धर्मलेशोऽस्ति वद सुव्रत ॥३१॥
चित्रगुप्त उवाच -
अनेन यत्कृतं पुण्यं गया वक्तुं न शक्यते ।
जानाति भगवानेको विश्वव्यापी महेश्वरः ॥३२॥
इदं पुण्यमिति ज्ञात्वा कृतं नानेन यद्यपि ।
आहर प्रहरेत्यादि नामसंकीर्तनं च यत् ॥३३॥
करोति तेन पुण्येन दुष्कृतं भस्मसात्कृतम् ।
पापलेशोऽपि नास्यास्ति इति मे निश्चता मतिः ॥३४॥
सुद्युम्न उवाच -
तस्य तद्वचनं श्रुत्वा चित्रगुप्तस्य धीमतः ।
सुव्याडिं पूजयामास यथावद्विधिपूर्वकम् ॥३५॥
एतस्मिन्नन्तरे तत्र विमानं सार्वकामिकम् ।
सूर्यायुतप्रतीकाशं दिव्यस्त्रीभिर्विराजितम् ॥३६॥
देवदूतैः समानीतमारुह्य मुनिपुंगब ।
धर्मराजमनुज्ञाप्य गतोऽहममरावतीम् ॥३७॥
तत्र भुक्त्वा महाभोगान्युगानामयुतं ततः ।
गतोऽस्मि ब्रह्मसदनं ब्रह्मणाऽहं प्रपूजितः ॥३८॥
तत्राहं कल्पपर्यन्तं भोगान्भुक्त्वा यथेप्सितान् ।
ततस्तु कर्मणः शेषं भोक्तुमत्र महीतले ॥३९॥
इन्द्रद्युम्नस्य राजर्षेः कुले जातोऽस्मि सुव्रत ।
स्मरामि षूर्विकां जातिं प्रसादाच्छूलिनो मुने ॥४०॥
ईश्वरे सहता भक्तिएमम त्रिदशपूजिते ।
जानाति को महेशस्य माहात्म्यं परमात्मनः ॥४१॥
यस्य नाम्नः फलमिदमज्ञानोच्चारणादपि ।
ज्ञात्वा यः कीर्तयेच्छंभोर्नामान्यमिततेजसः ॥४२॥
मुक्तिः करतले तस्य स्थितेति मुनयो जगुः ।
भानुरुवाच -
इति सर्वमशेषेण चरितं तस्य धीमतः ।
सुद्युम्नस्य मुनिः श्रुत्या विस्मितोऽभूत्पुनः पुनः ॥४३॥
समालिङ्ग्य महात्मानं सुद्युम्नं राजपुंगवम् ।
राजन्स्वमाश्रमपदं यामीत्युक्त्वा जगाम सः ॥४४॥
एतत्ते चरितं राजन्सुद्युम्नस्य महात्मनः ।
कथितं यः पठेद्भक्त्या ब्रह्मलोकं स गच्छप्ति ॥४५॥१५१॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे भानुमनुसंवादे सुद्यम्नाख्यानं नाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : December 04, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP