संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः २०

सौरपुराणं - अध्यायः २०

सौरपुराणं व्यासकृतम् ।

सूत उवाच -
अथ धर्मो वनस्थानामुच्यते शृणुत द्विजाः ।
प्रीतो भवतु येनासौ भगवान्भगनेत्रहा ॥१॥
शरीरमात्मनो दृष्ट्वा पलिताद्यैश्च दूषितम् ।
पुत्रेषु भार्यां निक्षिप्य वनं गच्छेद्द्गिजोत्तमः ॥२॥
फलमूलाशनो नित्यं पञ्चयज्ञपरायणः ।
अतिथिं पूजयेद्भत्तया मत्वा शर्व इति श्रुतिः ॥३॥
अष्टौ ग्रसांश्च भुञ्जीत चीरवासा भवेज्जटी ।
भवेत्त्रिषवणस्नायी नित्यं स्वाध्यायतत्परः ॥४॥
दयां च सर्वभूतेषु न कुर्यान्निशि भोजनम् ।
वर्जयेद्ग्रामजातानि पुष्पांणि च फलानि च ॥५॥
यदि गच्छेत्सपत्नीको ब्रह्मचार्येव सर्वदा ।
यदि गच्छेद्वनी भायां प्रायश्चित्ती भवेद्द्विजः ॥६॥
आदिगर्भो भवेत्तस्याः स चाण्डालसमो भवेत् ।
सर्वभूतानुक्रम्पी स्यात्संविभागरतः सदा ॥७॥
परिवादं मृषावादं निद्रालस्यं विवर्जयेत् ।
शीर्णपर्णाशनो वा स्यात्कृच्छ्रैर्वा वर्तयेत्सदा ॥८॥
शिवपूजारतो नित्यं शिवध्यानपरायणः ।
एवं यो वर्तते नित्यं वानप्रस्थाश्रमे द्विजः ॥९॥
परां गतिमवाप्नोति देहान्ते शाश्वतं पदम् ।
यदा मनसि वैराग्यं जायते सर्ववस्तुषु ॥१०॥
तदा च संन्यसेद्विद्वानन्यथा पतितो भवेत् ।
वेदान्ताभ्यासनिरतो दान्तः शान्तो जितेन्द्रियः ॥११॥
निर्ममो निर्भयो नित्यं निर्द्वन्द्वो निष्परिग्रहः ।
जीर्णकौपीनवासाः स्यान्मुण्डो नग्नोऽथवा भवेत् ॥१२॥
त्रिदण्डी वा भवेद्विद्वानित्येषां वैदिकी श्रुतिः ।
समः शत्रौ च मित्रे च तथा मानापमानयोः ॥१३॥
भैक्ष्येण वर्तयेन्नित्यं नैकान्नादी भवेत्कचिम् ।
एकान्नादी भवेद्यस्तु कदाचिल्लम्पटो यतिः ॥१४॥
निष्कृतिर्नैव तस्यारित धर्मशास्त्रेषु सर्वथा ।
भवेत्त्रिपवणस्नायी भस्योद्धूलितविग्रहः ॥१५॥
प्रणवं प्रजपेन्नित्यं मोक्षशास्त्रस्य चिन्तकः ।
वेदान्ताश्च पठेन्नित्यं तेषामर्थांश्च चिन्तयेत् ॥१६॥
आत्मानं चिन्तयेद्देवमीशानं विभुमव्ययम् ।
अनन्तं निर्मुणं शान्तं पुरुषं प्रकृतेः परम् ॥१७॥
कारणं सर्वजगतामाधारं सर्वतोमुखम् ।
चिद्रूपं शंकरं स्थाणुमानन्दमजरं विभुम् ॥१८॥
प्रेरकं सर्वभूतानामेकं ब्रह्म महेश्वरम् ।
अप्रमेयमनाद्यन्तं स्वर्यज्योतिः सनातनम् ॥१९॥
तन्निष्ठस्तन्मयो भूत्वा योगयुक्तो महामुनिः ।
अचिरेणैव कालेन परं ब्रह्माधिगच्छति ॥२०॥
द्विजः संन्यसनादेव पापेभ्यः संप्रमुच्यते ।
ज्ञानी मोक्षमवाप्नोति विराट्पदमखे रतः ॥२१॥
इति सर्वमशेषेण चातुराश्रम्यमीरितम् ।
योऽनुतिष्ठेत्प्रयत्नेन तस्य शंभुः प्रसीदति ॥२२॥८९२॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे वानप्रस्थादिधर्मकथनं नाम विंशोऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP