संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ४४

सौरपुराणं - अध्यायः ४४

सौरपुराणं व्यासकृतम् ।


ऋषय ऊचु -
मृदादिरत्नपर्यन्तैर्द्रव्यैः कृत्वा शिवालयम् ।
यत्फलं लभते मर्त्यस्तन्नो वक्तुमिहार्हसि ॥१॥
सूत उवाच -
शृणुध्वमृषयः सर्वे प्रभावं परमेष्ठिनः ।
शिवालयस्य करणादनन्तफलमुच्यते ॥२॥
अपि लोष्टमयं वाऽपि यः करोति शिवालयम् ।
सर्वयत्नेन विप्रेन्द्रा धर्मकामार्थमुक्तये ॥३॥
कैलासाख्यं च यः कुर्यात्प्रासादं परमेष्ठिनः ।
मेर्वाख्यं मन्दराख्यं वा तुहिनान्द्रिमथापि वा ॥४॥
निषधाद्रिं च नीलाद्रिं महेन्द्राख्यं द्विजोत्तमाः ।
स तत्पर्वतसंकाशैर्विमानेः सार्वकामिकैः ॥५॥
गत्वा शिवपदं द्विव्यं शिववन्मोदते चिरम् ।
महाप्रलयपर्यन्तं भुक्त्वा भोगान्यथेप्सितान् ॥६॥
तदन्ते विषयांस्त्यक्त्वा शिवसायुज्यमाप्नुयात् ।
पतितं खण्डितं वाऽपि जीणं वा स्फुटितं तथा ॥७॥
कारयेत्पूर्ववद्यस्तु सुधाद्यैः सुमनोहरैः ।
प्राकारं मण्डपं वाऽपि प्रासादं गोपुरं तथा ॥८॥
कर्तुरभ्यधिकं पुण्यं लभते नात्र संशयः ।
वृत्त्यर्थं वा प्रकुर्वीत नरः कर्म शिवालये ॥९॥
यः प्रयाति न संदेहः स्वर्गलोके सबान्धवः ।
यश्चाऽऽत्मभोगसिद्धयर्थमपि रुद्रालये सकृत् ॥१०॥
कर्म कुर्याद्यदि सुखं लब्ध्वा सोऽपि प्रमोदते ।
यदाऽशक्तो भवेन्मर्त्यः प्रासादं कर्तुमीश्वरे ॥११॥
संमार्जनादिभिर्वाऽपि सर्वान्कामानवाप्नुयात् ।
संमार्जनं तु यः कुर्यान्मार्जन्या मृदुसूक्ष्मया ॥१२॥
चान्द्रायणसहस्रस्य फलं मासेन लभ्यते ।
शिवस्य पुरतो वह्निं संस्थाप्याभ्यर्च्य शंकरम् ॥१३॥
जुहुयादात्मनो देहं यः स याति शिवं पदम् ।
शिवक्षेत्रे निराहारो भूत्वा प्राणान्परित्यजत् ॥१४॥
शिवसायुज्यमाप्नोति प्रासादात्परमेष्ठिनः ।
अथाऽऽत्मचरणौ छित्त्वा शिवक्षेत्रे वसेन्नरः ॥१५॥
देहान्ते शिवसायुज्यं लभते नात्र संशयः ।
फलं यदश्वमेघस्य तदेव क्षेत्रदर्शनात् ॥१६॥
शताधिकं प्रवेशाच्च द्विगुणं लिङ्गदर्शनात् ।
तस्माच्छतगुणा पूजा जलस्नानं ततोऽधिकम् ॥१७॥
* ( घङसंज्ञितपुस्तकयोरयं श्लोको नास्ति । )  
* जलस्नानाच्च विप्रेन्द्राः क्षीरस्नानं शताधिकम् ।
दध्ना सहस्रमाख्यातं मधुना तच्छाताधिकम् ॥१८॥
अनन्तं सर्पिषा स्नानं वाससा तच्छाताधिकम् ।
तस्मात्कोटिगुणं पुण्यं पञ्चत्वं शंकरालये ॥१९॥
तस्माच्छतगुणं पुण्यं नियमैर्यस्त्यजेत्तनुम् ।
प्रदक्षिणात्रयं कुर्याद्यः प्रासादं समन्ततः ॥२०॥
सव्यापसव्याजेन मृदु गत्वा शुचिर्नरः ।
पदे पदेऽश्वमेधस्य यज्ञस्य फलमाप्नुयात् ॥२१॥
दुर्लभा खलु या मुक्तिरनायासेन देहिनाम् ।
जायते कर्मणा येन शृणुध्वं तद्द्विजोत्तमाः ॥२२॥
गोचर्ममात्रं संलिप्य मण्डलं गोमयेन च ।
चतुरस्रं विधानेन चाद्भिरभ्युक्ष्य मन्त्रवित् ॥२३॥
अलंकृत्य वितानाद्यैश्छत्रैर्वाऽपि मनोहरैः ।
बुद्बुदैरर्धचन्द्रैश्च स्वर्णैरश्वत्थपत्रकैः ॥२४॥
X ( घङचछजसंज्ञितपुस्तकेषु सितैरित्याद्यंशुकैरित्यन्तं शब्दजातं नास्ति । )
X सितैर्विकसितैः पद्मै रक्तैर्नीलोत्पलैस्तथा ।
विमानेन विचित्रेण मुक्तादाम्ना द्विजोत्तमाः ॥२५॥
सितमृत्पात्रकैश्चैव सुश्लाक्ष्णैः पूर्णकुम्भकैः ।
फलपल्लवमालाभिवैजयन्तीभिरशुकैः ॥२६॥
पञ्चशद्दीपमालाभिर्धूपैश्च विविधैस्तथा ।
पञ्चाशद्दलसंयुक्तं लिखित्वा पद्ममुत्तमम् ॥२७॥
तद्वद्वर्णैस्तथा चूर्णैः श्वेतचूर्णैरथापि वा ।
एकहस्तप्रमाणेन कृत्वा पद्मं विधानतः ॥२८॥
कर्णिकायां न्यसेद्देवं देव्या देवेश्वरं भवम् ।
षर्णानि विन्यसेद्वर्णै रुद्रैः प्रागाद्यनुक्रमात् ॥२९॥
प्रणवादिनमोन्तानि सर्ववर्णानि सुव्रताः ।
संपूज्यैवं सुरश्रेष्ठं गन्धपुष्पादिभिः क्रमात् ॥३०॥
ब्राह्मणान्भोजयेत्तत्र पञ्चाशद्विधिपूर्वकम् ।
अक्षमालोपवीतं च कुण्डले च कनण्डलुम् ॥३१॥
आसनं च तथा दण्डमुष्णीषं वस्त्रमेव च ।
दत्त्वा तेषां द्विजेन्द्राणां देवदेवाय शंभवे ॥३२॥
महाचरुं निवेद्यैवं कृष्णं गोमिथुनं तथा ।
अन्ते च देवदेवाय दत्त्वा तद्वर्णमण्डलम् ॥३३॥
योगापयोगिन्द्रव्याणि शिवाय विनिवेदयेत् ।
ओंकाराद्यं जपेद्धीमान्प्रतिवर्णमनुक्रमात् ॥३४॥
एवमालिख्य यो भक्त्त्या वर्णमण्डलमुत्तपम् ।
यत्फलं लभते मर्त्यस्तद्वदामि समासतः ॥३५॥
साङ्गान्वेदान्यथान्यायमधीत्य विधिपूर्वकान् ।
इष्ट्वा यज्ञैर्यथान्यायं ज्योतिष्टोमादिभिः क्रमात् ॥३६॥
ततो विश्वजिता चेष्ट्वा पुत्रानुत्पाद्य मादृशान् ।
वानप्रस्थाश्रमं गत्वा सदारः साग्निरेव च ॥३७॥
चाम्द्रायणादिकान्कृत्वा सर्वान्संन्यस्य वै द्विजाः ।
ब्रह्मविद्यामधीत्यैव ज्ञानमापाद्य यत्नतः ॥३८॥
ज्ञानेन ज्ञेयमालोक्य योगवित्फलमाप्नुयात् ।
तत्फलं लभते सर्वं वर्णमण्डलदर्शनात् ॥३९॥
येन केनापि वाऽऽलिख्य प्रलिप्याऽऽयतनाश्रमम् ।
उत्तरे दक्षिणे वाऽपि पृष्ठतो वा द्विजोत्तगाः ॥४०॥
चतुष्कोणेऽपि वा चूर्णैरलंकृत्य समन्ततः ।
विकीर्य गन्धकुसुमैर्धूपैर्दीपंश्चतुर्विधैः ॥४१॥
प्रार्थयेद्देवमीशानं शिवलोकं स गच्छति ॥४२॥
तत्र भुक्त्वा महान्भोगान्कल्पकोटिशतं नरः ।
स्वदेहगन्धैश्च शुभैः पूरयञ्शिवमन्दिरम् ॥४३॥
क्रमाद्गान्धर्वमासाद्य गन्धर्वैश्च सुपूजितः ।
क्रमादागत्य लोकेऽस्मिन्राजा भवति वीर्यवान् ॥४४॥
आपः पूता भवन्त्येता वस्त्रपूताः समुद्भवाः ।
अफेना मुनिशार्दूला नादेयाश्च विशेषतः ॥४५॥
तस्माद्वै सर्वकार्याणि वैदिकानि द्विजोत्तमाः ।
अद्भिः कार्याणि सततं पूताभिः सर्वसिद्धये ॥४६॥
अहिंसा तु परो धर्मः सर्वेषां प्राणिनां यतः ।
तस्मात्सर्वप्रयत्नेन वस्त्रपूतेन कारबेत् ॥४७॥
यद्दानमभयं पुण्यं सर्वदानोत्तमोत्तमम् ।
तस्मात्सा परिहर्तव्या हिंसा सर्वत्र सर्वदा ॥४८॥
मनसा कर्मणा वाचा सर्वभूतहिते रताः ।
यदा दर्शितपन्थानः शिवलोकं व्रजन्ति ते ॥४९॥
त्रैलोक्यमखिलं हत्वा यत्पापं जायते नृपाम् ।
शिवालये निहत्यैकमपि तत्पापमाप्नुयात् ॥५०॥
शिवार्थं शिवार्थं सर्वदा कार्या पुष्पहिंसा द्विजोत्तमैः ।
यज्ञार्थं पशुहिंसा च राज्ञा दुष्टस्य शासनम् ॥५१॥
न हन्तव्याः स्त्रियः सर्वा अत्रेश्च कुलसंभवाः ।
ब्रह्महत्यासमं पापमात्रेय्या बधतो भवेत् ॥५२॥
स्त्रियः सर्वा न हन्तव्या सर्वैश्चैव द्विजातिभिः ।
सर्वधर्मेपु विप्रेन्द्राः पापकर्मरता अपि ॥५३॥
तस्मादहिंसादियुतः शान्तः शिवजनप्रियः ।
भक्तिं शिवे समास्थाय तस्मिञ्जन्मवि मुच्यते ॥५४॥
विश्वेश्वरे विरूपाक्षे विश्वव्यापिनि विश्वगे ।
सर्वमन्यत्परित्यज्य भक्तिः कायां मनीषिभिः ॥५५॥
पुत्रवित्तादिषु यथा सक्तं चित्तं सदा नृणाम् ।
तथा सकृद्विरूपाक्षे दूरं किं शांकरं पदम् ॥५६॥
भजन्ते य यथा शंभुं फलं तेषां तथाविधम् ।
प्रयच्छति महादेवो भक्तिर्नैवास्ति निष्फला ॥५७॥
उच्छिष्टः पूजयेदीशं मोहान्धों यद्द्विजाधमः ।
पिशाचलोके विपुलान्भोगान्भुङ्क्ते स मानवः ॥५८॥
संक्रुद्धो राक्षसस्थानमभक्षी याक्षमाप्नुयात् ।
गानशीलो हि गान्धर्वं नृत्यशीलम्तथैव च ॥५९॥
ख्यातिशीलस्तथैवैन्द्रमब्भक्षश्चान्द्रामाप्नुयात् ।
गायत्र्या पूजयेदीशमब्दमेकं निरन्तरम् ॥६०॥
प्राजापत्यमथाऽऽसाद्य सृष्टिकर्ता स्वयं भवेत् ।
ब्राह्मं च प्रणवेनैव तेनैवाऽऽप्नोति वैष्णवम् ॥६१॥
श्रद्धया सकृदेवापि समभ्यर्च्य महेश्वरम् ।
रुद्रलोकमनुप्राप्य रुद्रैः सार्ध प्रमोदते ॥६२॥
य इमं पढतेऽध्यायं श्रद्धया शिवसंनिधौ ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥६३॥२३०१॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे शिवालयकरणादिफलकथनं नाम चतुश्चत्वारिंशोऽध्यायः ॥४४॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP