आन्हिकाचारप्रकरणम् - अथमालालक्षणंसंस्कारश्च

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अंगुलीगणनादेकंरेखयाष्टगुणंभवेत् ॥ कुशग्रंथ्याकोटिगुणंरुद्राक्षै:स्यादनंतकम् ॥ अक्षगणनाप्युक्ताप्रजापतिना॥अष्टोत्तरशतंकुर्याच्चतु:पंचाशदेवतु ॥ सप्तविंशतिकंवापित
तोनैकाधिकावरा ॥ रक्तवर्णैरमिश्रैश्चकीटरंध्रविवर्जितै:  ॥ अक्षसूत्रंप्रकर्तव्यंगोपुच्छवलया
कृति ॥ वक्रंवक्रेणसंयोज्यपुच्छंपुच्छेनयोजयेत्
॥ मेरुरुर्ध्वमुख:कार्य:प्रत्येकंनागपाशकं ॥पश्चात्तेनजपंकुर्याद्भवेदुक्तफलंप्रिये  ॥ एकैकंमणिमंगुष्ठेनाकर्षन्प्रजपेन्मनुम्  ॥
मेरौतुलंघितेदेविनमंत्रफलभाग्भवेत्  ॥ प्रमादात्पतितेसूत्रेजपेदष्टोत्तरंशतम् ॥
पादयो:पतितेतस्मिन्प्रक्षाल्याद्विगुणंजपेत्॥इतिसूत्रमाला॥ एतगच्चगायत्रीजपातिरिक्त
जपेज्ञेयम् ॥

N/A

References : N/A
Last Updated : June 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP