आन्हिकाचारप्रकरणम् - अथप्रज्ञाविवर्धनस्तोत्रम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥
स्कंदउवाच ॥ योगीश्वरोमहासेन:कार्तिकेयोऽग्निनंदन: ॥ स्कंद:कुमार:सेनानी:
स्वामीशंकरसंभव: ॥१॥
गांगेय स्ताम्रचूडब्रह्मचारीशिखिध्वज: ॥ तारकारिरुमापुत्र:क्रौंचारिश्चषडानन: ॥२॥
शब्दब्रह्मसमुद्रश्चसिध्दसारस्वतोगुह: । सनत्कुमारोभगवान्भोगमोक्षफलप्रद: ॥३॥
शरजन्मागणाधीशपूर्वजोमुक्तिमार्गकृत् ॥ सर्वागमप्रणेताचवांछितार्थप्रदर्शन: ॥४॥
अष्टाविंशतिनामानिमदीयानीतिय:पठेत् ।प्रत्यूषेश्रध्दयायुक्तोमुकोवाचस्पतिर्भवेत् ॥५॥
महामंत्रमयानीतिममनामानुकीर्तनम् ॥ महाप्रज्ञामवाप्नोतिनात्रकार्याविचारणा ॥६॥
इतिश्रीरुद्रयामलेप्रज्ञाविवर्धनस्तोत्रंसंपूर्णम् ॥

अथद्वितीयंप्रज्ञाकरंहयग्रीवस्तोत्रम्    ॥ प्राचीसंध्याकाचिदंतर्निशाया:प्रज्ञादृष्टेरंजन
श्रीरपूर्वा ॥ वक्रीवेदान्पातुमेवाजिवक्रावागीशाख्यावासुदेवस्यमूर्ति: ॥१॥
प्रणताज्ञानसंदोहध्वांतध्वंसनकर्मठम् ॥ नमामितुरगग्रीवंहरिंसारस्वतप्रदम् ॥२॥
श्लोकद्वयमिदं प्रातरष्टाविंशतिवारकम् ॥ प्रयत:पठतेनित्यंकृत्स्नाविदयाप्रसिध्यति ॥३॥
इतिप्रज्ञाकरंहयग्रीवस्तोत्रंसंपूर्णम् ॥

N/A

References : N/A
Last Updated : May 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP