आन्हिकाचारप्रकरणम् - मंगलमुपोध्दातश्च

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ श्रीवेदपुरुषायनम: ॥
॥ सूर्यंसिंदूरोल्लसितास्यंगिरमादौब्रह्मश्रीशेशानथवाचंयमवृंदम् ॥
नत्वाप्रत्यूहौघनिवृत्त्यैपितरौप्राक्कुर्वेब्राह्मंकर्मसमूहंसुखसिध्दयै ॥१॥
समूहेऽस्मिन्नित्यान्हिक-विविधसंस्कारनिचय-प्रकीर्ण-प्रांत्येतिप्रकरणचतुष्केऽत्रबहव: ॥
प्रयोगा:संक्लृप्तानवचनगणोविस्तृतिभियासमूलग्रंथेभ्योनिपुणमवसेय:सुकृतिभि: ॥२॥
नित्यकर्मोपक्रमेआश्वलायन: ॥ अथोच्यतेगृहस्थस्यनित्यकर्मयथाविध ॥
यत्कृत्वा नृण्यमाप्नोतिदैवात्पित्र्याच्चमानुषात् ॥
 अथात्रादिम आन्हिकप्रकरणेब्राह्ममुहूर्तमारभ्यास्वापंकर्माण्युच्यंते ॥
ब्राह्मोमुहूर्तश्चद्वेधा अंत्ययामात्मकोरात्रेरुपांत्यमुहूर्तश्च ॥
मनु: ब्राह्मे मुहूर्तेबुध्येतधर्मार्थावनुचिंतयेत्॥
कायक्लेशांश्चतनमूलान्वेदतत्त्वार्थमेवच ॥
तन्मूलान्धर्मार्थमूलान् ॥
 वेदतत्त्वार्थईश्वर:॥

N/A

References : N/A
Last Updated : May 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP