आन्हिकाचारप्रकरणम् - अथभस्मधारणविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ श्राध्देयज्ञेजपेहोमेवैश्वदेवेसुरार्चने ॥ भस्मत्रिपुंड्रै:पूतात्मामृत्युंजयतिमानव: ॥
आसनेउपविश्य आचम्यप्राणायामंकृत्वा ॥ अदयेत्यादिपूर्वो० शरीरशुध्दयर्थंभस्मधारण
महंकरिष्ये ॥
ॐमानस्तोकेतनयेमानआयौमानोगोषुमानोअश्वेपुरीरिष: । वीरान्मानोरुद्रभामितोवधीर्ह
विष्मंत:सदमित्त्वाहवामहे ॥ इतिहस्तेभस्मगृहीत्वाजलमिश्रितंकृत्वा ॥
ॐईशान:सर्वविदयानामीश्वर:सर्वभूतानांब्रह्माधिपतिर्बृह्मणोधिपतिर्ब्रह्माशिवोमेअस्तुसदाशिवोम् ॥ शिरसि ॥
ॐ तत्पुरुषायविद्महेमहादेवायधीमहि ॥ तन्नोरुद्र:प्रचोदयात् ॥ मुखे ॥
ॐ अघोरेभ्योथघोरेभ्योघोरघोरतरेभ्य: ॥ सर्वेभ्य:सर्वशर्वेभ्योनमस्तेअस्तुरुद्ररुपेभ्य: ॥
हृदये ॥ ॐ वामदेवायनमोज्येष्ठायनम: श्रेष्ठायनमोरुद्रायनम:कालायनम:
कलविकरणायनमोबलविकरणायनमोबलायनमोबलप्रमथनायनम:सर्वभूतदमनायनमोमनोन्मनायनम: ॥ गुह्ये ॥
ॐसद्योजातंप्रपद्यामिसद्योजातायवैनमोनम: ॥ भवेभवेनातिभवेभवस्वमांभवोभ्दवाय
नम:  ॥ पादयो: ॥
अग्निरितिमंत्रस्यपिप्पलादोरुद्रोगायत्रीजपेवि०॥
ॐअग्निरितिभस्म॥वायुरितिभस्म । जलमितिभस्म । स्थलमितिभस्म।व्योमेतिभस्म । सर्वहवाइदंभस्म। मनएतानिचक्षूंषिभस्मानि ॥
इत्याभिमंत्र्यजलमिश्रितेनमध्यमांगुलित्रयगृहीतेनललाटहृदयनाभिगलांसबाहुसंधिपृष्ठशिर:स्थानेषुॐनम:शिवायेतिशिवमंत्रेण ॐ नमोनारायणायेत्यष्टाक्षरेणवागायत्र्यावाप्रणवे
नवात्रिपुंड्रान्कुर्यात् ॥ इतिभस्मधारणविधि: ॥

N/A

References : N/A
Last Updated : June 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP