आन्हिकाचारप्रकरणम् - अथकुशग्रहणविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तत्रदशविधादर्भायथा ॥ कुशा:काशायवादूर्वाउशीराश्चसकुंदका: ॥
गोधूमाव्रीहयोमुंजादशदर्भा:सबल्वजा: ॥ कुशाभावेतुकाशा:स्यु:काशा:कुशसमा:स्मृता ॥
कुशाभावेग्रहीतव्याअन्येदर्भायथोचितम्॥कुशग्रहणकाल: ॥ मासेनभस्यमावास्यातस्यांद
र्भोच्चयोमत: ॥
अयातयामास्तेदर्भाविनियोज्या:पुन:पुन: ॥ शुचिर्भूत्वाशुचौदेशेस्थित्वापूर्वोत्तरामुख: ॥
ॐकारेणैवमंत्रेणकुशान्स्पृष्ट्वाद्विजोत्तम:॥
मंत्रस्तु ॥ ॐविरिंचिनासहोत्पन्नपरमेष्ठिनिसर्गज ॥ दहस्वर्वपापानिदर्भस्वस्तिकरोभव ॥ हुंफट्‍कारेणदर्भांस्तुसकृच्छित्त्वासमुध्दरेत् ॥
पवित्रलक्षणंतु ॥ अनंतर्गर्भितंसाग्रंकौशंहिदलमेवच ॥ प्रादेशमात्रंविज्ञेयंपवित्रं
यत्रकुत्रचित् ॥ चतुर्भिर्दर्भपिंजूलैर्ब्राह्मणस्यपवित्रकम् ॥ एकैकन्य़ूनमुद्दिष्टंवर्णेयथाक्रमम् ॥ (सुवरणपवित्रंत्वशीतिगुंतात्मकंज्ञेयंरौप्यंदक्षप्रदेशिन्यांबिभृयाद्दीक्षितोद्विज: ॥
इदंपवित्रमनामिकायांधारयेत् ॥ काम्यादयन्यपवित्राण्यन्यत्रालोचनीयानि ॥

N/A

References : N/A
Last Updated : June 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP