आन्हिकाचारप्रकरणम् - अथद्वादशनमस्कारा:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ आचम्यप्राणानायम्य ॥ अदयपूर्वोच्चरितवर्तमानएवंगुणविशेषेण
विशिष्टायांशुभपुण्यतिथौममआत्मन: श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थंश्रीसवितृसूर्य
नारायणप्रीत्यर्थंद्वादशनमस्काराख्यंकर्मकरिष्येइतिसंकल्प्य ॥ (पात्रेजलंगृहीत्वातन्म
ध्येगंधाक्षतपुष्पाणिक्षिप्त्वा ध्यानम् ) आकृष्णेनांगिरसोहिरण्यस्तूप:सवितात्रिष्टुप् ॥
सूर्यध्यानेविनियोग: ॥ ॐ आकृष्णेनरजसावर्तमानोनिवेशयन्नमृतंमर्त्यच ॥ हिरण्य
येनसवितारथेनादेवोयातिभुवनानिपश्यन् ॥ ध्येय:सदासवितृमंडलमध्यवर्तीनारायण:सर
सिजासनसन्निविष्ट: ॥ केयूरवान्मकरकुंडलवान्किरीटीहारीहिरण्मयवपुर्धृतशंखचक्र: ॥
तेजोराशिंश्रियायुक्तंतप्तकांचनसन्निभम् ॥ किरीटिनंपद्मनेत्रंपद्मरागाविभूषितम् ॥
पद्मासनंपद्मकरंपद्मगर्भसमद्युतिम् ॥ सप्ताश्वरथमारुढंद्विभुजंवरदंरविम् ॥ ॐ
मित्रायनम: ॥ ॐ रवयेनम: ॥ ॐ सूर्यायनम: ॥ ॐ भानवेनम: ॥ ॐ खगायनम: ॥ ॐ पूष्णे नम: ॥ ॐ हिरण्यगर्भायनम: ॥ ॐ मरीचयेनम: ॥ ॐ आदित्यायनम: ॥ ॐ सवित्रेनम: ॥ ॐ अर्कायनम: ॥ ॐ भास्करायनम: ॥ मित्ररविसूर्यभानुखगपूष
हिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्करेभ्योनम: ॥ विनतातनयोदेव: कर्मसाक्षीसुरेश्वर:
॥ सप्ताश्व:सप्तरज्जुश्चअरुणोमेप्रसीदतु ॥ ॐ कर्मसाक्षिणेअरुणायनम: ॥ आदित्य
स्यनमस्कारंयेकुर्वंतिदिनेदिने ॥ जन्मांतरसहस्त्रेषुदारिद्र्यंनोपजायते ॥ अनेनद्वादश
नमस्काराख्येनकर्मणाभगवान्सवितृसूर्यनारायण:प्रीयतां ॥ अकालमृत्युहरणं सर्वव्याधि
विनाशनम् ॥ सूर्यपादोदकंतीर्थंजठरेधारयाम्यहम् ॥ इतितीर्थंगृण्हीयात् ॥ इतिद्वादश
नमस्कारा: ॥

N/A

References : N/A
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP