आन्हिकाचारप्रकरणम् - अथमालासंस्कार:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


कुशोदकसहितै:पंचगव्यैर्मालांप्रक्षाल्य ॥ ॐ ह्रीं अंआंइंईउंऊंऋंऋंलृंलृंएंऐंओंऔंअंअ:कंखंगं
घंडं:चंछंजंझंञं टंठंडंढंणं तंथंदंधंनं पंफंबंभंमं यंरंलंवंशंषंसंहंळंक्षं एतानिपंचाशन्मातृका
क्षराणि अश्वत्थपत्रस्थापितमालायांविन्यस्य ॐ सदयोजातं० ॐ वामदेवाय०
ॐ अघोरेभ्यो० ॐ तत्पुरुषाय० ॐ ईशान:सर्वविदयानां० इतिपंचमंत्रान् जपित्वा  ॥
सदयोजातमितिमंत्रेणमालांचपंचगव्येनप्रोक्ष्य॥शीतलजलेनप्रक्षाल्य ॥ वामदेवेतिचंदनेना
वघृष्य ॥ अघोरेतिमालांधूपयित्वा ॥ तत्पुरुषेतिचंदनकस्तूर्यादिनालेपयित्वा ॥
ईशानइतिमंत्रेणप्रतिमणिंशतवारंदशवारंवाभिमंत्र्य ॥
अघोरइतिमंत्रेणमेरुंशतवारमभिमंत्रयेत् ॥ ततएतैरेवपंचभिर्मंत्रैर्मालांपंचोपचारै:पूजयेत्  ॥ एवंजपमालासंस्कृताभवति ॥ धारणनियमस्तित्थम् ॥ रुद्राक्षान्कंठदेशेदशनपरिमितात्न्मस्तकेद्वेचविंशेषट्‍षट्‍कर्णप्रदेशेकरयुगुलकृतेद्वादशद्वादशैव ॥ बाह्वोरिंदो:कलाभिर्नयनयुगकृतेएकमेकंशिखायांवक्षस्यष्टाधिकंय:कलयतिशतकंसस्वयंनीलकंठ: ॥१॥
अतोपिविशेषोन्यत्रद्रष्टव्य:  ॥ इतिमालासंस्कार: ॥

N/A

References : N/A
Last Updated : June 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP