आन्हिकाचारप्रकरणम् - अथगोपीचंदनधारणम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री:॥ प्रात:पुड्रंमृदाकुर्याध्दुत्वाचैवतुभस्मना ॥ ऊर्ध्वपुंड्रंमृदाकुर्याद्भस्मनातुत्रिपुंड्रकम् ॥
विहितामृदश्चगोपीचंदनतुलसीमूलसिंधुतीरजाह्नवीतीरवल्मीकादिस्थाग्राह्या: ॥
मृदंहस्तेनार्द्रीकृत्यशुक्लपक्षेकेशवायनम:इतिललाटे । नारायणेत्युदरे । माधवेतिहृदये ।
गोविंदेतिकंठे    । विष्णवइतिदक्षिणपार्श्वे ।  मधुसूदनेतिदक्षबाहुमूले।त्रिविक्रमेतिदक्षकर्ण
मूलदेशे । वामनेति वामपार्श्वे । श्रीह्दरेतिवामबाहौ । हृषीकेशेतिवामकर्णदेशे ।
पद्मनाभेतिपृष्ठे । दामोदरेतिककुदि । एवंद्वादशतिलकान्कृत्वा कृष्णपक्षेसंकर्षणादि
द्वादशनामभिर्निर्दिष्टाद्वादशस्थानेषुकृत्वांतेशिरसि।ॐनमोभगवतेवासुदेवायेतित्रयोदश
स्तिलकोविधेय:॥
विध्यंतरंयथावामहस्तेजलंकृत्वासावित्र्याचाभिमंत्रितम् ॥ तद्विष्णोरतिमंत्रेणमर्द
येन्मृत्तिकांतत: ॥ अतोदेवेतिसूक्तेनतिलकंधारयेत्सदा ॥ एवंयथासंप्रदायंतिलकान्कुर्यात् ॥ इतिगोपीचंदनादिमृध्दारणविधि: ॥

N/A

References : N/A
Last Updated : June 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP