आन्हिकाचारप्रकरणम् - अथमूत्रपुरीषोत्सर्गविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री:॥
तत:प्रात:समुत्थायकुर्याद्विण्मूत्रमेवच ॥ नैऋत्यामिषुविक्षेपमतीत्याभ्यधिकंभुव: ॥इति॥ तत्र पूर्वोक्तब्राह्मेमुहूर्तेउत्थायाचम्यइष्टदेवतांनमस्कृत्य प्रात:स्मरणंविधायर
विंगुरुंचनमस्कृत्य ग्रामाब्दहिर्नैऋत्यामिषुक्षेपात्ययेशुध्दमृत्तिकांससिकतांजलपात्रंचादाय
कीटादिरहितस्थलंगत्वामृज्जलपात्रेनिधायाऽयज्ञियैरनार्द्रैस्तृणैर्भूमिमाच्छादयप्रावृतशिरा:
पृष्ठत:कंठलबितयज्ञोपवीतोयकदयेकवस्त्रश्चेद्दक्षिणकर्णेनिहितयज्ञोपवीतोमौनीघ्राणास्येपिधायदेवोदड्मुखोरात्रौदक्षिणामुखोमूत्रपुरीषेउत्सृज्यलोष्टादिनागुदंपरिमृज्यगृहीतशिश्नउत्थायपूर्वगृहीतमृज्जलपात्रेगृहीत्वार्द्रामलकमात्रमृज्जलैर्द्विवारंलिंगशौचंकृत्वार्धप्रसृतिदर्धार्धैर्मृज्जलैस्त्रिवरमपानंसंशोध्यपुनर्जलैरेवलिंगगुदेप्रक्षाल्यशुध्दमृत्तिकयैकवारंहस्तंप्रक्षाल्यशुध्दभूमिमागत्यान्यमृज्जलैर्दशवारंवामकरंप्रक्षाल्यतत:करद्वयंसप्तवारंतावभ्दिरेवमृज्जलै:प्रक्षाल्यवामदक्षिणपादौप्रत्येकंत्रि:प्रक्षाल्यान्यजलेनद्वादशगंडूषान्वामभागेकृत्वाजलपात्रंत्रि:पर्युक्ष्यजलबिंदून्जलेनिक्षिप्योपवीतीद्विराचामेत् ॥
मूत्रमात्रोत्सर्गेतुपूर्ववदेकवारंलिंगंप्रक्षाल्यवामकरंत्रि:प्रक्शाल्यांगायत्र्यष्टशतंचैवप्राणायामत्रयंतथा इति ॥ जपेदितिशेष: ॥ इतिमूत्रपुरीषोत्सर्गविधि: ॥

N/A

References : N/A
Last Updated : May 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP