आन्हिकाचारप्रकरणम् - अथप्रातर्होम:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ममोपात्तदुरितक्षयद्वाराश्रीपरमेश्वरप्रीत्यर्थंप्रातरौपासनहोमंकरिष्ये ॥ चत्वारि श्रृंगेतिध्यानादिपूर्ववत् ॥
परिसमूहनावज्वलनाग्न्यर्चनंपूर्ववत् ॥ समिधंतूष्णीमग्नौ निधाय ॥
ॐ सूर्यायस्वाहा सूर्यावेदं० ॥ ॐ प्रजापतयेस्वाहा प्रजापतयइदं० ॥
परिसमूहनादिकृत्वोपस्थानंकुर्यात् ॥ तिष्ठन् ॥ मंत्रा: ॥ सूर्योनोविदस्वात्वित्यस्यसौर्य
श्चक्षु:सूर्योगायत्री ॥ सूर्योपस्थानेवि० ॥ ॐ सूर्योनोदिवस्पातुवातोअंतरिक्षात् ॥
अग्निर्न:पार्थिवेभ्य: ॥ उदुत्यंकाण्व:प्रस्कण्व:सूर्योगायत्री ॥ सूर्योपस्थानेवि० ॥
ॐ सूर्योनोदिवस्पातुवातोअंतरिक्षात् ॥ अग्निर्न:पार्थिवेभ्य: ॥ उदुत्यंकाण्व:प्रस्कण्व:
सूर्योगायत्री ॥ सूर्योस्थानेवि० ॥ ॐ उदुत्यंजावेदसंदेवंवहंतिकेतव: ॥ दृशेविश्वायसूर्य ॥ चित्रंदेवानामित्यस्यांगिरस: कुत्स: सूर्यस्त्रिष्टुप् ॥ सूर्योपस्थानेपि० ॥
ॐ चित्रं-देवानानामुदगादनीकंचक्षुर्मित्रस्यवरुणस्याग्ने: ॥
आप्रादयावापृथिवीअंतरिक्षंसूर्याआत्मा जगतस्त्स्थुषश्च ॥ नमोमित्रस्येत्यस्यसौर्योभितपा:सूर्योजगती ॥ सूर्योपस्थानेवि० ॥
ॐ नमोमित्रस्यवरुणस्यचक्षसेमहोदेवायतदृतंसपर्यत ॥ दूरेदृशेदेवजातायकेतवेदिवस्पु
त्रायसूर्यायशंसत ॥ एतैश्चतुर्भि:सूर्यमुपस्थाय ॥ ॐ प्रजापतेनत्वदेतान्० ॐ हिरण्य
गर्भ:समवर्तता० इतिद्वाभ्यांप्रजापतिंचोपस्थायविभूतिंधृत्वा ॥ ॐ चमेस्वरश्चमेइति
प्रातर्होमेविशेष: ॥ इतिप्रातर्होम: ॥ कर्मेश्वरार्पणादिपूर्ववत् ॥ अस्तोत्तरंत्रिमुहूर्तांत:
उदयोत्तरतश्चत्रिमुहूर्तांतरेवोभयत्रहोमंकुर्यात् ॥ स्वयमसंभवेपत्नीपुत्र:कुमारीभ्राताशिष्या
दिर्वा ॥ त्यागंस्वयंपत्नीत्वाकुर्यात् ॥ तस्याअसंनिधौतदाज्ञयाऋत्विगादिरपि ॥
पत्न्याऋतुप्रसवोन्मादादिदोषेषुतदाज्ञांविनापिऋत्विगादिस्त्यागंकुर्यात् ॥

N/A

References : N/A
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP