आन्हिकाचारप्रकरणम् - अथौपासन:सायंहोम:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री:॥ गृह्याग्निमान्सायंप्रातर्होमेअग्ने:पश्चिमतउपविश्याचम्यप्राणानायम्यदेशकालादयु
च्चार्यममोपात्तदुरितक्षयद्वारा अग्निरुपीपरमेश्वरप्रीत्यर्थंसायमौपासनहोमंकरिष्यइति संकल्य्प ॥
चत्वारिश्रृंगेत्यग्निपुरुषंध्यात्वात्रि:परिसमुह्यदर्भै:परिस्तीर्याभ्दि:पर्युक्ष्यहोमद्रव्यंसमिदयुतमग्नेरुत्तरतोनिधआयज्वलतादर्भद्वयेनावज्वल्यप्रोक्ष्यतेनत्रि:पर्यग्निकृत्वातदुल्मुकंनिरस्यापपस्पृश्यअग्ने:पश्चिमतआस्तीर्णेषुकुशेषुसमिधासहहविर्निधाय ॥ विश्वानिनइतितृच
स्यात्रेयोवसुश्रुतोऽग्निस्त्रिष्टुप् ॥ अग्र्यर्चनेविनियोग: ॥ इतिपूर्वाभ्यामृग्भ्यांप्रतिपादमष्टा
सुदिक्षुगंधादिनाग्निमभ्यर्च्यतृतीययाबध्दांजलिर्नमस्कृत्यदक्षिणंजान्वाच्यसमिधंतूष्णीम
ग्नौप्रक्षिप्यउपस्पृश्यसमिधिप्रदीप्तायांविधूमज्वालांगारेषु शतसंख्यान्प्रस्थस्यचतु:षष्टि
तमभागामितान्वातंडुलान्दक्षिणहस्तेनादायसव्यपाणिंहृदिनिधायांगुल्युत्तरपार्श्वेनसमिन्मूलतोव्दयंगुलप्रदेशे ॥ ॐअग्नयेस्वाहेतिहुत्वा ॥ अग्नयइदं० ॥ पुनस्तंडुलानादायतस्याऐशानदेशेपूर्वाहुतेर्भूयसीमाहुतिं॥ॐप्रजापतिपदंचतुर्थ्यंतंमनसास्मरन्स्वाहेत्युच्चार्यासंसृष्टांहुत्वाप्रजापतयइदंनममिमित्यक्त्वापूर्ववदुपविश्यपरिस्तरणानिविसृज्यपरिसमूहनपर्युक्षणेकृत्वोपस्थानंकुर्यात्॥ततमंत्रा: ॥ अग्नाआयूंषीतितिसृणांशतंवैखानसाऋषय: ॥ अग्नि: पवमानोदेवता
॥गायत्रीछंद: ॥ अग्न्युपस्थानेविनियोग: ॥ ॐ अग्नआयूषिवस आसुवोर्जमिषंचन: ॥
आरेबाधस्वदुच्छुनां ॥ अग्निऋषि:पवमान:पांचजन्य:पुरोहित: ॥ तमीमहेमहागयं ॥
अग्नेपवस्वस्वपाअस्मेवर्च:सुवीर्य ॥ दधद्रयिंमयिंपौषं ॥ इत्युपस्थाय ॥ अग्नेत्वंनइति
चतसृणांगौपायनालौपायनावाबंधु:सुबंधु:श्रुतबंधुर्विप्रबंधुश्चैकर्चाऋषय:अग्निर्देवताद्विपदाविराट्‍छंद: अग्न्युपस्थानेवि० ॥ ॐ अग्नेत्वंनोअंतमउतत्राताशिवोभवावरुथ्य: ॥
वसुरग्निर्वसुश्रवा अच्छानक्षिदयुमत्तमंरयिंदा: ॥ सनोबोधिश्रुधीहवमुरुष्याणो अघायत:
समस्मात् । तंत्वाशोचिष्ठदीदिव:सुम्नायनूनमीमहेसखिभ्य: ॥ प्रजापतेहिहिरण्यगर्भं:
प्रजापतिस्त्रिष्टुप् ॥ प्रजापत्युषस्थानेवि० ॥
ॐप्रजापतेनत्वदेतान्यन्योविश्वाजातानिपरिताबभूव॥ यत्कामास्तेजुहुमस्तन्नोअस्तुवयं
स्यामपतयोरयीणां ॥ तंतुतन्वन्नित्यस्यदेवाअग्निर्जगती ॥ अग्न्युपस्थानेवि० ॥
ॐतंतुंतन्वत्रजसोभानुमन्विहिज्योतिंष्मत:पथोरक्षधियाकृतान् ॥ अनुल्बणंवयतजोगुवाम
पोमनुर्भवजनयादैव्यंजनं ॥ हिरण्यगर्भइत्यस्यहिरण्यगर्भ:प्रजापतिस्त्रिष्टुप् ॥ प्रजापत्यु
पस्थानेवि० ॥
ॐहिरण्य़गर्भ:समवर्तताग्रेभूतस्यजात:पतिरेकाआसीत् ॥ सदाधारपृथिवींदयामुतेमांकस्मै
देवायहविषाविधेम ॥
एतैर्मंत्रैर्वायव्यदेशेप्रह्व:कृतांजलिरग्निमीक्षमाणउपस्थायपुनरुपविश्यमानस्तोकइतिवि
भूतिधृत्वान्यू नातिरिक्ताछिद्रत्वार्थंविष्णुस्मरणंकृत्वा ॥ अनेनहोमेनभगवान्परमेश्वर: प्रीयताम् ॥
ॐतत्सद्ब्रह्मार्पणमस्तित्वत्युक्त्वाग्निंसंभारयेत् ॥ इतिसायंहोम: ॥

N/A

References : N/A
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP