आन्हिकाचारप्रकरणम् - अथप्रात:स्नानविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री:॥ नमामिगंगेतवपादपंकजंसुरासुरैर्वदितदिव्यरुपम् ॥ भुक्तिंमुक्तिंचददासिनित्यंभा
वानुसारेणसदानराणाम् ॥१॥
गंगागंगेतियोब्रूयादयोजनानांशतैरपि ॥ मुच्यतेसर्वपापेभ्योविष्णुलोकंसगच्छति ॥२॥
आचम्यप्राणानायम्यगणेशेष्टदेवादीन्नत्वाश्रीमद्भगवतोमहापुरुषस्यविष्णोराज्ञयाप्रवर्तमानस्यब्रह्मणोद्वितीयेपरार्धेविष्णुपदेशरीश्वेतवाराहकल्पेवैवस्वतमन्वंतरेकलियुगेप्रथमचरणेजंबुद्वीपेभरतवर्षेदक्षिणापथेरामक्षेत्रेबौध्दावतारेदंडकारण्येदेशेशालिवाहनशकेसंधोवर्तमानेगोदावर्या:दक्षिणेतीरे(कृष्णावेण्योरुत्तरेतीरेवाअस्मिन्वर्तमानेअमुकनामसंवत्सरेअमु
कर्तौअमुकमासेअमुकपक्षेअमुकतिथौअमुकवासरेअमुकदिवसनक्षत्रेअमुकस्थेवर्तमानेचंद्रे
अमुकस्थेश्रीसूर्येअमुकस्थेदेवगुरौशेषेषुग्रहेषुयथायथंस्थानस्थितेषुसत्शुशुभयोगेशुभकरणे
एवंगुणविशेषणविशिष्टायांशुभपुण्यतिथौश्रीपरमेश्वराज्ञारुपसकलशास्त्रश्रुतिस्मृतिस्मृतिपुराणोक्तफलप्राप्त्यर्थममआत्मन:कृतकायिकवाचिकमानसिकसांसर्गिकसकलपापक्षयार्थंप्रात:स्नानमहंकरिष्येगंगाप्रार्थनंचकरिष्ये ॥

तीर्थराजायनम:॥
त्वंराजासर्वतीर्थानांत्वमेवजगत:पिता ॥    चितंदेहिमेतीर्थंतीर्थराजनमोस्तुते    ॥ नंदिनीनलिनीसीतामालतीचमलापहा ॥ विष्णुपादाञ्बसंभूतागंगात्रिपथगामिनी ॥ पुष्करादयानितीर्थानिगंगादया:सरितस्तथा ॥ आगच्छंतुपवित्राणिस्नानकालेसदामम ॥ स्नात्वामार्जयेत्आपोहिष्ठेतितृचस्यांबरीष:सिंधुद्वीपआपोगायत्रीमार्जनेविनियोग: ॥
ॐआपोहिष्ठामयोभुवस्तानऊर्जेदधातनामहेरणायचक्षसे ॥ शिवतमोरसस्तस्यभाजयते
हन: । उशतीरिवमातर: ॥
तस्माअरंगमामवोयस्यक्षयायजिन्वथ । आपोजनयथाचन: ॥ तत:स्नानंकृत्वा ॥
इमंमेगंगैत्यस्यसिंधुक्षित्प्रैयमेधोनदयोजगती तीर्थालोडनेविनियोग: ॥
ॐ मंमेगंगेयमुनेसरस्वतिशुतुद्रिस्तोमंसचतापरुष्ण्या । असिक्न्यामरुदृधेवितस्तयार्जी
कीयेश्रृणुह्यासुषोमया ॥               
इत्यंगुष्ठेनत्रिरुदकमालोडय ॥ ऋतंचेतितृचस्यमाधुच्छंदसोघमर्षणोभाववृत्तमनुष्टुप्
अघर्मर्षणेविनियोग: ॥
ॐ ऋतंचसत्यंचाभीध्दात्तपसोध्यजायत ॥ ततोरात्र्यजायततत:समुद्रोऽअर्णव: ॥
समुद्रादर्णवादधिसंवत्सरोऽअजायत । अहोरात्राणिविदधद्विश्वस्यमिषतोवशी ॥
सूर्याचंद्रमसौधातायथापूर्वम कल्पयत् ॥ दिवचपृथिवींचांतरिंक्षमथोस्व: ॥
इतित्रिरावृत्त्याघमर्षणंकुर्यात् ॥(अर्ध्यमंत्रा:काम्ये ॥ नम:कमलनाभायनमस्तेजलशायिने ॥ नमस्तेकेशवानंतगृहाणार्ध्यंनमोस्तुते ॥ एहिसूर्यसहस्त्रांशोतेजोराशेजगत्पते ॥ अनुकंपयमांभक्त्यागृहाणार्ध्यंनमोऽस्तुते ॥ धातु:कमंडलूभ्दूतेगंगेत्रिपथगामिनि ॥ त्रैलोक्यवंदितेदेविगृहाणार्घ्यंनमोऽस्तुते ॥)
पापोहंपापकर्माहंपापात्मापापसंभव:॥ त्राहिमांकृपयागंगेसर्वपापहराभव ॥ स्नानांगतर्पणं
कुर्यात् ॥ ब्रह्मादयोयेदेवा: तान्देवांस्तर्पयामि ॥ भूर्देवांस्तर्पयामि ॥ भुवर्देवांस्तर्पयामि ॥ स्वर्देवांस्तर्पयामि ॥ भूर्भुव:स्वर्देवांस्तर्पयामि ॥ निवीती ॥ कृष्णद्वैपायनादयोऋषय: तानृषींस्तर्पयामि ॥ भूऋषींस्तर्पयामि ॥ भुवऋषीस्तर्पयामि ॥ स्वऋषींस्तर्पयामि ॥ भूर्भुव:स्वऋषींस्तर्पयामि ॥ सव्येनापसव्येनवा ॥ सोम:पितृमान्यमोंगिरस्वानग्निष्वात्ता:कव्यवाहनादोयेपितर:तान्पितृंस्तर्पयामि    ॥ भू:पितृंस्तर्पयामि॥भुव:पितृंस्तर्पर्यामि॥स्व:पितृंस्तर्पयामि    ॥
भूर्भुव:स्व:पितृंस्तर्पयामि॥अग्निदग्धाश्चयेजीवायेप्यदग्धा:कुलेमम॥भूमौदत्तेनतोयेनतृप्तायांतुपरांगतिम् ॥
इत्युदकांजलिंतटेप्रक्षिप्य ॥ यन्ममादूषितंतोयंशारीरमलसंभवात् ॥
तद्दोषपरिहारार्थंयक्ष्माणंतर्पयाम्यहम् ॥ इतियक्ष्मतर्पणंकुर्यात् ॥
स्नानविधौविशेषविधिरुत्सर्जनप्रयोगेद्रष्टव्य: । तत:शुष्कंवास:
परिधायोत्तरीयार्थद्वितीयंप्रावृत्यपरिधानीयमुपरिदशंनिष्पीडयेत् ॥

N/A

References : N/A
Last Updated : June 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP