आन्हिकाचारप्रकरणम् - अथाग्निकार्यंब्रह्मचारिण:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री:॥ब्रह्मचारीसंध्योपासनोत्तरंआचम्यप्राणानायम्यदेशकालाध्युच्चार्यश्रीपरमेश्वरप्रीत्यर्थं
प्रातरग्निकार्यं (सायंकालेतुसायमग्निकार्यं) करिष्यइतिसंकल्प्याग्निंध्यात्वा अग्ने:परित
स्त्रिवारंसोदकेनपाणिनापरिसमूहनंत्रिवारंपर्युक्षणंचकृत्वासमिधमादाय अग्नयेसमिधमित्यस्यहिरण्यगर्भोऽग्निर्बृहती॥समिदाधानेविनियोग: ॥ॐअग्नयेसमिधमाहार्षंबृहतेजातवेदसे॥तयात्वमग्नेवर्धस्वसमिधाब्रह्मणावयंस्वाहा॥इतिसमिधमग्नौप्रास्यअग्नयइदंनममेतित्यागमुच्चरेत्॥तत:पाणीप्रक्षाल्याग्नौप्रताप्य ॥ ॐतेजसामासमनज्मिइतिमुखमवाड्निमृज्यपाणीप्रक्षाल्यएवंपुनर्द्विवारंकृत्वाउपस्थानंकुर्यात्॥मयिमेधामितिषण्णांहिरण्यगर्भऋषि:॥ पूर्वेषांत्रयाणामग्नींद्रसूर्यादेवता: ॥ उत्तरत्रयाणामग्निर्देवता ॥गायत्रीछंद:॥ अग्न्युपस्थानेविनियोग: ॥ ॐमयिमेधांमयिप्रजांमय्यग्निस्तेजोदधातु ॥मयिमेधांमयिप्रजांमयींप्रजांमयीद्रइंद्रियंदधातु॥ मयिमेधांमयिप्रजांमयिसूर्योभ्राजोदधातु ॥ यत्तेअग्नेतेजस्तेनाहंतेजस्वीभूयासं ॥ यत्तेअग्नेवर्चस्तेनाहंवर्चस्वीभूयासं ॥ यत्ते
अग्नेहरस्तेनाहंहरस्वीभूयासंइत्यग्निमुपस्थाय ॥ मानस्तोकइत्यस्यकुत्सौरुद्रोजगती ॥
विभूतिग्रहणेविनियोग: ॥ ॐमानस्तोकेतनयेमानआयौमानोगोषुमानोअश्वेपुरीरिष: ॥
वीरान्मानोरुद्रभामितोवधीर्हविष्मंत:सदमित्त्वाहवामहे ॥ त्र्यायुषंजमदग्नेरितिललाटे ॥ कश्यपस्यत्र्यायुषमितिकंठे ॥ अगस्त्यस्यत्र्यायुषमितिनाभौ ॥ यद्देवानांत्र्यायुषमिति
दक्षिणस्कंधे ॥ तन्मेअस्त्रुत्र्यायुषमितिवामस्कंधे ॥ सर्वमस्तुशतायुषमितिशिरसि ॥
ॐचमेस्वश्चमेयज्ञोपचतेनमश्च॥यत्तेन्यूनंतस्मैतउपयत्तेतिरिक्तंतस्मैतेनम:॥ अग्नयेनम:ॐस्वस्ति॥श्रध्दांमेधांयश:प्रज्ञांविदयांबुध्दिंश्रियंबलं॥आयुष्यंतेजआरोग्यंहि
मेहव्यवाहन॥देहिमेहव्यवाहनोन्नमइति॥ इतिसंप्रार्थ्य ॥ अनेनप्रातरग्निकार्यहोमेनभग
वान् श्रीअग्निनारायण:प्रीयताम् ॥ सायंतुसायमग्निकार्यहोमेनेत्यूह: ॥ इत्यग्निकार्य
प्रयोग: ॥

N/A

References : N/A
Last Updated : July 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP