आन्हिकाचारप्रकरणम् - अथतृचाकल्पनमस्कारा:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ आचम्यप्राणानायम्यदेशकालावुत्कीर्त्य श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थंशरीरा
रोग्यादयभीष्टसिध्दर्थंश्रीसवितृसूर्यनारायणप्रीत्यर्थंचतृचाकल्पविधिनानमस्काराख्यंकर्म
करिष्ये ॥ ( पात्रेजलंगृहीत्वातन्मध्येगंधाक्षतपुष्पाणिक्षिप्त्वा ) ॥
 ध्येय:सदासवितृमंडलमध्यवर्तीनारायण: सरसिजासनसंनिविष्ट: ॥ केयूरवान्मकरकुंडलवान् किरीटीहा
रीहिरण्मयवपुर्धृतशंखचक्र: ॥ इतिध्यात्वा ॥ ॐ हां उदयन्नदयमित्रमह: हां ॐ मित्रायनम: ॥
ॐ ह्रीं आरोहन्नुत्तरांदिवम् र्हीं ॐ रवयेनम: ॥ ॐ र्‍हूं हृद्रो गंममसूर्य र्‍हूं ॐ सूर्यायनम: ॥ ॐ ह्रैं हरिमाणंचनाशय ह्रैं ॐ भावनेनम: ॥
ॐ ह्रौं शुकेषुमेहरि माणम् ह्रौं ॐ खगायनम: ॥ ॐ ह्: रोपणाकासुदध्मसि ह् ॐ पूष्णेनम: ॥ ॐ हां अथोहारिद्रवेषुमे हां ॐ हिरण्यगर्भायनम: ॥
ॐ हीं हरिमाणंनिदध्मसि र्हीं ॐ मरीचये नम: ॥ ॐ र्‍हूं उदगादयमादित्य र्‍हूं ॐ आदित्यायनम: ॥
ॐ ह्रैं विश्वेनसहसासह ह्रैं ॐ सवित्रेनम: ॥
ॐ ह्रौं द्विषंतंमह्यंरंधयन् ह्रौं ॐ अर्कायनम: ॥
ॐ ह्: मोअहं द्विषतेरधम् ह्: ॐ भास्करायनम: ॥
ॐ ह्रांहीं उदयन्नदयमित्रमहआरोहन्नुत्तरांदिवं
ह्रांहीं ॐ मित्ररविभ्यांनम: ॥ ॐ र्‍हूंह्रैं हृद्रोगंममसूर्यहरिमाणंचनाशय र्‍हूंह्रैं ॐ सूर्य
भानुभ्यांनम: ॥ ॐ ह्रौंह: शुकेषुमेहरिमाणंरोपणाकासुदध्मसि हौंह्र: ॐ खगपूषभ्यां
नम: ॥ ॐ ह्रांहीं अथोहारैद्रवेषुमहेहरिमाणंनिदध्मसि हांह्रीं ॐ हिरण्यगर्भमरीचिभ्यां
नम: ॥ ॐ र्‍हूंह्रैं उदगादयमादित्योविश्वेनसहसासह र्‍हूंह्रैं ॐ आदित्यसवितृभ्यां नम: ॥ ॐ ह्रौंह्: द्विषतंमह्यंरंधयन्मोअहंद्विषतेरधं ह्रौंह्: ॐ अर्कभास्कराभ्यांनम: ॥
ॐ ह्रांर्हींर्‍हूंह्रें उदयन्नद्य० दिवं ॥ हृद्रो० नाशय हांहींर्‍हूंर्‍हैं ॐ मित्ररविसूर्यभानुभ्यो० ॥
ॐ ह्रौंह:हांर्हीं शुके० सुदध्मसि ॥
अथोहा० निदध्मसि ह्रौंह:हांर्हीं ॐ खगपूषहिरण्य गर्भमरीचिभ्यो० ॥
ॐ र्‍हूंह्रैंह्रौंह्: उदगादयमा० सह ॥
द्विषंतं० द्विषतेरधं र्‍हूंह्रैंह्रौंह्: ॐ आदित्यसवित्रर्कभास्करेभ्योनम: ॥ ॐ ह्रांर्हींर्‍हूंहैंर्हौंह्: ह्रांर्हींर्‍हूंहैंर्हौंह्: उदयन्नदय० द्विषंतंमह्यंरंधयन्मोअहंद्विषतेरधं ह्रांर्हींर्‍हूंहैंर्हौंह्: ह्रांर्हींर्‍हूंहैंर्हौंह्: ॥
ॐ मित्ररविसूर्यभानु खगपूषहिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्करेभ्योनम: ॥ इतिश्री: ॥
विनतातनयोदेवइत्यरुणंप्रणमेत् ॥ आदित्यस्यनमस्कारमित्यादिपूर्ववत् ॥
अनेनतृचाकल्पनमस्कारा ख्येनकर्मणाभगवान् श्रीसवितृसूर्यनारायण:प्रीयतां ॥ इतितृचाकल्पनमस्कारा: ॥
तृचाकल्पपध्दतिरग्रेतृतीयेप्रक्रणेवक्ष्यते ॥

N/A

References : N/A
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP