आन्हिकाचारप्रकरणम् - अथोष्णोदकस्नानविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ पात्रेकिंचिच्छीतोदकंप्रक्षिप्यतदुपर्युष्णोदकेनपात्रमापूर्य ॥
ॐशंनोदेवीरभिष्टयाआपोभवंतुपीतये । शंयोरभिस्त्रवंतुन: ॥
ॐआप:पुनंतुपृथिवींपृथिवीपूतापुनातुमाम् ॥ पुनंतुब्रह्मणस्पतिर्ब्रह्मपूतापुनातुमाम् ॥
ॐद्रुपदादिवेन्मुमुचान: । स्विन्नस्नात्वीमलादिव ॥ पतंपवित्रेणेवाज्यं ।
आप:शुंधंतुमैनस: ॥ ॐऋतंचसत्यंचाभीध्दात्तपसोध्यजायत ।
ततोरात्र्यजायततत:समुद्रोअर्णव: ॥ ॐआपोहिष्ठामयोभुवस्तानऊर्जेदधातन ।
महेरणायचक्षसे ॥ इतिपंचमंत्रैरुष्णोदकमभिमंत्र्यगंगादितीर्थानिस्मरन् स्नात्वा
आचम्याआपोहिष्ठेतितिसृभिर्मार्जनंकुर्यात् ॥ उष्णोदकस्नानेसंकल्पाघरर्षणतर्पणानि
नकुर्यात् ॥

N/A

References : N/A
Last Updated : June 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP