शतरुद्रसंहिता - विषयानुक्रमणिका

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


अथ तृतीया शतरुद्रसंहिता ३

अध्याय १- शौनकस्य शिवावतार जिज्ञासायां सद्योजातवामदेवतत्पुरुषाघोरेशभेदेन क्षेत्रसर्वज्ञत्वादिव्यवहारप्रदर्शनार्थं सूतस्य तद्वर्णनम्  

अध्याय २ - शर्वभवरुद्रादिभेदेन शम्भोरष्टमूर्तीनामभिधानं तत्तत्कार्य्यप्रदर्शनञ्च

अध्याय ३ - द्वन्द्वजप्रजासिसृक्षुब्रह्मतपश्चरणप्रीतः शिवस्य शरीरादर्द्धनारीश्वरप्रादुर्भावः  शिवाज्ञया प्रजापतिसंकल्पसिद्धये ब्रह्मणे भवान्या नारीसृष्टि शक्तिप्रदानपूर्वकं दक्षगृहेऽवतरणम्

अध्याय ४ - प्रथमे द्वापरे श्वेतमुनिरूपेण शम्भवतारग्रहण श्वेतश्वेतमशिखादिमुनीन्प्रति ध्यानप्रशंसा, एवं द्वितीयादिनव द्वापरपर्य्यन्ततत्तद्रूपेण शम्भोरवतारवर्णनं तत्तच्छिष्योपदेशपूर्व्वकमन्ते संक्षेपेन भद्रायुश्चरितम्

अध्याय ५ - दशमाद्यष्टाविंशतिद्वारपर पर्यन्तन्तत्तन्मुनिरूपेण श्रीशिवावतारतच्छिष्यनामादिकथनम्

अध्याय ६ - पुत्रकामस्य शिलादमुनेदुष्करतपश्चरणपूर्वकं श्री शिवात्मकाऽयोनिजनन्दीश्वरपुत्रप्राप्तिस्तस्याल्पायुयोगज्ञानात्परितापो नंदीश्वरस्य तपश्चर्य्यार्थं गमनञ्च

अध्याय ७ -  तप:प्रतीतान्महेश्वरान्नन्दीश्वरस्य गणाधिपत्व प्राप्तिर्विवाहवर्णनं शिवभक्तिवरप्राप्तिश्च

अध्याय ८ - अहमेवसर्वेश्वरो न कश्चिन्मत्तोऽधिक इति ब्रह्मगर्वनाशाय कालभैरवापरनामुकरुद्रावतार वर्णनम्

अध्याय ९ - भैरवस्य त्रिलोकीतीर्थ भ्रमणेऽप्यनपगतविधिशिरश्छेदजब्रह्महत्या काश्यां कपालमोचनतीर्थे सद्योविलयं गतेति कपालमोचनतीर्थस्य सर्वश्रेष्ठत्वोक्तिः

अध्याय १० - नृसिंहस्य चरितवर्णने तदुग्ररुड्ज्वालासंतप्तजगत्त्रयीरक्षणोपायप्रश्नार्थं समागतदेवानुद्दिश्य तद् दुःखोपशमाय श्रीमहादेवस्य प्रतिवचनम्

अध्याय ११ - श्रीमहादेवाज्ञया दृप्तनृसिंहोपशमाय गणाग्रयवीरभद्रभ्य तदुपकण्ठ आगत्य ससामनिनिवेदनेऽपि नृसिंहगर्वानपागमात्कोपप्रकाशनम्

अध्याय १२ - शम्भोश्शरभावतार प्रसंगे दृप्तनृसिंह शिरच्छेदस्तत्कृत्तिवसनेन च तस्य कृत्तिवासा इति सोपपत्तिकनामकथनम्

अध्याय १३ - अत्युग्रतपोनिरतविश्वासनराख्यमुनिं प्रति शुचिष्मत्यां त्वत्पत्यां गृहपतिनाम्ना पुत्रतामेएष्यामीति शम्भोः प्रतिज्ञा

अध्याय १४ - गृहपत्यवतारसमये विष्णवादिदेवानामागमनम्  विहितोपनयनादिसंस्कारस्य तस्य नारदेनायुल्पाभिधानम्

अध्याय १५ - अकालमृत्युच्छिदे गृहपतेस्तपश्चरणम्  शक्र रूपेण शम्भुना तत्परीक्षणं स्वात्मनि तद्दृढप्रेमावलोकनात्सपरितोषं तस्मा अग्निपदवीप्रदानम्

अध्याय १६ - समुद्रमथनोद्भूतसुधासन्तृप्तदृप्तदेवमदापहाराय शम्भोर्यक्षेश्वरावतारवर्णनम्

अध्याय १७ - शंभोः सशक्तिकमहाकालातारादिदशावतारवर्णनम्

अध्याय १८ - दैत्योपद्रुतदेवरक्षाकामकश्यपतपः परितुष्टशिवस्य सर्वतस्सुररक्षायै कपाल्याद्येकादशरुद्रावतारधारणम्

अध्याय १९ - पुत्रकामस्यात्रेः सर्वश्रेष्ठदेवतपश्चरणं ब्रह्मविष्णुशिवात्मिकाया देवत्रय्या वरं याचस्वेति तदन्तिकमागमनम्  तदंशभ्यश्चन्द्रदत्तात्रेय दुर्वाससामुद्भवो दुःर्वाससोऽम्बरीषादीनान्धर्मपरीक्षावर्णनञ्च

अध्याय २० - मोहिनीरूपमुग्धस्य हरस्य मनःक्षोभाद्वीर्यच्युतिः  सप्तर्षिद्वारा गौतमसुतायामञ्जन्यां श्रवणद्वारा तस्याऽऽधानम् ततश्च यथावसरं हनूमज्जनिः  हनुमतः सूर्यादध्ययनं तन्निदेशेन च तस्य सुग्रीवोपकण्ठं गमनं सीतान्वेषणादि श्रीरामकार्यकरणादि च

अध्याय २१ - भैरवाय मनुजो भवेति गिरिजायाः शापदानम्

अध्याय २२ - समुद्रसञ्जातदिव्यनारीभिः पाताले विष्णोर्विहरणम्  चिरायैवं विष्णवासक्तिमालोक्य महेशस्य तद्बोधनाय वृषरूपधारणञ्च

अध्याय २३ - अतुलबलवृषरूपेण शिवेन विष्णुशम्भुयुद्धे विष्णोः पराजये शिवाज्ञया तस्य स्वलोकगमनम्

अध्याय २४ - दधीचमुनिपत्न्यां शम्भोः पिप्पलादवतारवर्णनम्

अध्याय २५ - पिप्पलादस्यानरण्यसुतया विवाहस्तत्प्रसंगे पिप्पलादीनां स्मरणे शनिकृतपीडाविनाश वर्णनम्

अध्याय २६ - महानन्दावेश्याभक्तिसमाकृष्टचित्तस्य शम्भोर्वेश्यानाथाह्वावतारवर्णनम्

अध्याय २७ - द्विजेशाह्वशिवावतारप्रसंगे भद्रायुनृपभक्तिपरीक्षा तस्मा आयुषोऽन्ते स्वलोकप्राप्तिवरदानञ्च

अध्याय २८ - सभार्याहुकभिल्लस्य भक्त्या तुष्टेन शिवेन यतिरूपेण परीक्षणम्  परीक्षिताया आहुकायै जन्मांतरे त्वं विदर्भराजतनया आहुकश्च नलोऽहञ्च भवत्प्रीतिकरो हंसो भविष्यामीति वरदानम्

अध्याय २९ - इक्ष्वाकुवंश्यनभगचरित्रवर्णनप्रसंगे कृष्णदर्शनशिवावतारवर्णनम्

अध्याय ३० - स्वावज्ञया शक्रं जिंघांसो: शिवस्य प्रणिपातपुरस्सरं गुरोः प्रार्थना प्रतीताच्च तस्मात्तद्दर्शनपूर्वकमिष्टलाभः इन्द्रञ्जीवयति गुरूनिर्बन्धेनेश्वेरेणेन्द्रजीवनं गुरवे च जीव इति संज्ञा च प्रददे

अध्याय ३१ - विदर्भेश सत्यरथराज्ञः संग्रामे शत्रुभिः पराभवे जाते अन्तर्वत्न्याः तत्पत्न्या गृहान्निर्गताया मार्गे सुतजननोत्तरकाले निधनम्  जातमात्रस्यापत्यस्य रक्षार्थं भिक्षुरूपशम्भुप्रेरणया कस्याश्चिद्विधवाब्राह्मण्या आगमनम् तद्बालरक्षा चेत्यादिप्रसंगेन शिवस्य भिक्षुवर्यावतारवर्णनम्

अध्याय ३२ - क्षीरार्थ तपस्यत उपमन्योः शक्ररूपिशंभुंकृतपरीक्षणं कृतपरीक्षाय तस्मै दधिदुग्धादिसमुद्रदानाद्यनेकवरप्रदानपूर्वकं स्वगणपदवितरणञ्च

अध्याय ३३ - श्रीशिववरप्राप्तये तपस्यन्त्याः शिवाया ब्रह्मचारिरूपेण तस्या भावपरीक्षणम्

अध्याय ३४ - पार्वतीप्राप्तीच्छया हिमवद्गृहे शंभोः सुनर्तकरूपेणागत्य शतलीलाप्रदर्शनपुरस्सरं तस्या याञ्चा

अध्याय ३५ - अज्ञातकुलशीलाय शिवाय पार्वतीप्रदानन्न सांप्रतमिति मतिदातुं हिमवत्पार्श्वे द्विजरूपिशिवगमनम्

अध्याय ३६ - पुत्रार्थमत्युग्रतपश्चरतो द्रोणस्य पत्न्यामश्वत्थामारूपेण शम्भोरवतारवर्णनं पाण्डवैः सह युद्धविवरणञ्च

अध्याय ३७ - द्वैतवनस्थपाण्डवानामन्तिके तदनिष्ठाय दुर्योधनेन दुर्वाससः प्रेषणं कृष्णकृपया तदुद्धार जाते व्यासस्य तदन्तिके गमनं शैवास्त्रप्राप्तये चन्द्रकीलपर्वतऽर्जुनप्रेषणम्

अध्याय ३८ - व्यासेनार्जुनविरहकातर पाण्डवाश्वासनमर्जुनतपस्तेजजोऽसहनेनेन्द्रकील रक्षकाणामिन्द्रसमीपे तद्वृत्तवर्णनमिन्द्रस्यार्जुनपरीक्षापूर्वकं भगवतः शिवस्याराधने तन्नियोजनम्

अध्याय ३९ - तपस्यदर्जुनवधाय दुर्योधनेन शूकररूपिमूकाख्य दैत्यप्रेषणं श्रीवेनार्जुनरक्षायै धृतभिल्लपतिवेषेणार्जुनबाणपातसमकालमेव मूकवधः कृतः

अध्याय ४० - युगपन्मुक्तशरयोर्हतशूकरयोः शिवार्जुनयोरहमेव विजयीरहमेव विजयीति विवाद:

अध्याय ४१ - भिल्लराजरूपिशिवस्यार्जुनेन युद्धमर्जुनाय शिव वरदानन्तस्य श्व गृहे प्रत्यागमनं कृष्णदर्शनञ्च

अध्याय ४२ - श्रीशम्भोर्द्वादशज्योतिलिङ्गावतारवर्णनम्

इति तृतीया शतरुद्रसंहिता  ॥३॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP