शतरुद्रसंहिता - अध्यायः २५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नन्दीश्वर उवाच ॥
अथ लोके व्यवस्थाय धर्मस्य स्थापनेच्छया ॥
महालीलां चकारेशस्तामहो सन्मुने शृणु ॥१॥
एकदा पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः ॥
ददर्श पद्मां युवतीं शिवांशां सुमनोहराम् ॥२॥
तल्लिप्सुस्तत्पितुः स्थानमनरण्यस्य भूपतेः ॥
जगाम भुवनाचारी लोकतत्त्वविचक्षणः ॥३॥
राजा नराणां तं दृष्ट्वा प्रणम्य च भयाकुलः ॥
मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ॥४॥
स्नेहात्सर्वं गृहीत्वा स ययाचे कन्यकां मुनिः ॥
मौनी बभूव नृपतिः किंचिन्निर्वक्तुमक्षमः ॥५॥
मुनिः प्रोवाच नृपतिं कन्यां मे देहि भक्तितः ॥
अन्यथा भस्मसात्सर्वं करिष्येहं त्वया सह ॥६॥
अथो बभूवुराच्छन्नाः सर्वे राजजनास्तदा ॥
तेजसा पिप्पलादस्य दाधीचस्य महामुने ॥७॥
अथ राजा महाभीतो विलप्य च मुहुर्मुहुः ॥
कन्यामलंकृताम्पद्मां वृद्धाय मुनये ददौ ॥८॥
पद्मां विवाह्य स मुनिश्शिवांशाम्भूपतेः सुताम् ॥
पिप्पलादो गृहीत्वा तां मुदितः स्वाश्रमं ययौ ॥९॥
तत्र गत्वा मुनिवरो वयसा जर्जरोधिकः ॥
उवाच नार्या स तया तपस्वीनातिलम्पटः ॥१०॥
अथोऽनरण्यकन्या सा सिषेवे भक्तितो मुनिम् ॥
कर्मणा मनसा वाचा लक्ष्मीर्नारायणं यथा ॥११॥
इत्थं स पिप्पलादो हि शिवांशो मुनिसत्तमः ॥
रेमे तया युवत्या च युवाभूय स्वलीलया ॥१२॥
दश पुत्रा महात्मानो बभूवुस्सुतपस्विनः ॥
मुनेः पितुस्समाः सर्वे पद्मायाः सुखवर्द्धनाः ॥१३॥
एवं लीलावतारो हि शंकरस्य महाप्रभोः ॥
पिप्पलादो मुनिवरो नानालीलाकरः प्रभुः ॥१४॥
येन दत्तो वरः प्रीत्या लोकेभ्यो हि दयालुना ॥
दृष्ट्वा लोके शनेः पीडां सर्वेषामनिवारिणीम् ॥१५॥
षोडशाब्दावधि नृणां जन्मतो न भवेच्च सा ॥
तथा च शिवभक्तानां सत्यमेतद्धि मे वचः ॥१६॥
अथानादृत्य मद्वाक्यं कुर्यात्पीडां शनिः क्वचित् ॥
तेषां नृणां तदा स स्याद्भस्मसान्न हि संशयः ॥१७॥
इति तद्भयतस्तात विकृतोपि शनैश्चरः ॥
तेषां न कुरुते पीडां कदाचिद्ग्रहसत्तमः ॥१८॥
इति लीलामनुष्यस्य पिप्पलादस्य सन्मुने ॥
कथितं सुचरित्रन्ते सर्वकामफलप्रदम् ॥१९॥
गाधिश्च कौशिकश्चैव पिप्पलादो महामुनिः ॥
शनैश्चरकृतां पीडां नाशयन्ति स्मृतास्त्रयः ॥२०॥
पिप्पलादस्य चरितं पद्माचरितसंयुतम् ॥
यः पठेच्छृणुयाद्वापि सुभक्त्या भुवि मानवः ॥२१॥
शनिपीडाविनाशार्थमेतच्चरितमुत्तमम् ॥
यः पठेच्छणुयाद्वापि सर्वान्कामानवाप्नुयात् ॥२२॥
धन्यो मुनिवरो ज्ञानी महाशैवः सताम्प्रियः ॥
अस्य पुत्रो महेशानः पिप्पलादाख्य आत्मवान् ॥२३॥
इदमाख्यानमनघं स्वर्ग्यं कुग्रहपोषहृत् ॥
सर्वकामप्रदन्तात शिवभक्तिविवर्द्धनम् ॥२४॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां पिप्पलादावतारचरितवर्णनं नाम पंचविंशोऽध्यायः ॥२५॥

N/A

References : N/A
Last Updated : October 11, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP