शतरुद्रसंहिता - अध्यायः २९

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नन्दीश्वर उवाच ॥
सनत्कुमार शम्भोस्त्ववतारं परमं शृणु ॥
नभगज्ञानदं कृष्णदर्शनाह्वयमुत्तमम् ॥१॥
इक्ष्वाकुप्रमुखा आसन्श्राद्धदेवसुताश्च ये ॥
नभगस्तत्र नवमो नाभगस्तत्सुतः स्मृतः ॥२॥
अम्बरीषस्सुतस्तस्य विष्णुभक्तो बभूव सः ॥
यस्योपरि प्रसन्नोभूद्दुर्वासा ब्रह्मभक्तितः ॥३॥
पितामहोऽम्बरीषस्य नभगो यः प्रकीर्तितः ॥
तच्चरितं शृणु मुने यस्मै ज्ञानमदाच्छिवः ॥४॥
नभगो मनुपुत्रस्तु पठनार्थं सुबुद्धि मान् ॥
चक्रे गुरुकुले वासं बहुकालं जितेन्द्रियः ॥५॥
एतस्मिन्समये ते वा इक्ष्वाकुप्रमुखास्सुताः ॥
तस्मै भागमकल्प्यैव भेजुर्भागान्निजान्क्रमात् ॥६
स्वंस्वं भागं गृहीत्वा ते बुभुजू राज्यमुत्तमम् ॥
अविषादं महाभागा पित्रादेशात्सुबुद्धयः ॥७॥
स पश्चादागतस्तत्र ब्रह्मचारी गुरुस्थलात् ॥
नभगोऽधीत्य सर्वाश्च सांगोपांगाः श्रुतीः क्रमात् ॥८॥
भ्रातृन्विलोक्य नभगो विभक्तान्सकलान्निजान् ॥
दायार्थी प्राह तान्स्नेहादिक्ष्वाकुप्रमुखान्मुने ॥९॥
नभग उवाच ॥
भ्रातरोभक्तकं मह्यं दायं कृत्वा यथातथम् ॥
सर्वे विभक्तास्सुप्रीत्या स्वदायार्थागताय च ॥१०॥
तदा विस्मृतमस्माभिरिदानीं पितरं तव ॥
विभजामो वयं भागं तं गृहाण न संशयः ॥११॥
तच्छुत्वा भ्रातृवचनं नभगः परविस्मृतः ॥
तदोपकण्ठमागत्य पितरं समभाषत ॥१२॥
नभग उवाच ॥
हे तात भ्रातरः सर्वे त्यक्त्वा मां न्यभजंश्च ते ॥
पठनार्थं गतश्चाहं ब्रह्मचारी गुरोः कुले ॥१३॥
तत आगत्य मे पृष्टा दायदानार्थमादरात् ॥
ते त्वामूचुर्विभागं मे तदर्थमहमागतः ॥१४॥
नन्दीश्वर उवाच ॥
तदाकर्ण्य वचस्तस्य पिता तं प्राह विस्मितः ॥
आश्वास्य श्राद्धदेवस्स सत्यधर्मरतं मुने ॥१५॥
मनुरुवाच ॥
तदुक्तं मादृथास्तात प्रतारणकरं हि तत् ॥
न ह्यहं परमं दायं सर्वथा भोगसाधनम् ॥१६॥
तथापि दायभावेन दत्तोऽहं तैः प्रतारिभिः ॥
तव वै जीवनोपाय वदामि शृणु तत्त्वतः ॥१७॥
सत्रमांगिरसा विप्राः कुर्वंत्यद्य सुमेधसः ॥
तत्र कर्मणि मुह्यन्ति षष्ठं षष्ठमहः प्रति ॥१८॥
तत्र त्वं गच्छ नभग तान् सुशंस महाकवे ॥
सूक्ते द्वे वैश्वदेवे हि सत्रं शुद्धं हि तद्भवेत् ॥१९॥
तत्कर्मणि समाप्ते हि स्वयान्तो ब्राह्मणाश्च ते ॥
धनं दास्यन्ति ते तुष्टास्स्वसत्रपरिशेषितम् ॥२०॥
नन्दीश्वर उवाच ॥
तदाकर्ण्य पितुर्वाक्यं नभगः सत्यसारवान् ॥
जगाम तत्र सुप्रीत्या यत्र तत्सत्रमुत्तमम् ॥२१॥
तदाहः कर्मणि मुने सत्रे तस्मिन्स मानवः ॥
सूक्ते द्वे वैश्वदेवे हि प्रोवाच स्पष्टतस्सुधीः ॥२२॥
समाप्ते कर्मणि ततो विप्रा आंगिरसाश्च ते ॥
तस्मै दत्त्वा ययुः स्वर्गं स्वंस्वं सत्रावशेषितम् ॥२३॥
तत्तदा स्वीकरिष्यंतं सुसत्रपरिशेषितम् ॥
विज्ञाय गिरिशः सद्य आविर्भूत सदूतिकृत् ॥२४॥
सर्वांगसुन्दरः श्रीमान्पुरुषः कृष्णदर्शनः ॥
भावं समीक्षितुं भागं दातुं ज्ञानं परं च तत् ॥२५॥
अथो स शंकरः शम्भुः परीक्षाकर ईश्वरः ॥
उवाचोत्तरतोऽभ्येत्य नभगं तं हि मानवम् ॥२६॥
ईश्वर उवाच ॥
कस्त्वं गृह्णासि पुरुष ममेदं वास्तुकं वसु ॥
प्रेषितः केन तत्सर्वं सत्यं वद ममाग्रतः ॥२७॥
नन्दीश्वर उवाच ॥
तच्छुत्वा तद्वचस्तात मानवो नभगः कवि ॥
प्रत्युवाच विनीतात्मा पुरुषं कृष्णदर्शनम् ॥२८॥
नभगः उवाच ॥
ममेदमृषिभिर्दत्तं वसु यज्ञगतं खलु ॥
कथं वारयसे मां त्वं गृह्णतं कृष्णदर्शनम् ॥२९॥
नन्दीश्वर उवाच ॥
आकर्ण्य नाभगं वाक्यमिदं सत्यमुदीरितम् ॥
प्रत्युवाच प्रसन्नात्मा पुरुषः कृष्णदर्शनः ॥३०॥
कृष्णदर्शन उवाच ॥
विवादेऽस्मिन्हि नौ तात प्रमाणं जनकस्तव ॥
याहि तम्पृच्छ स ब्रूयात्तत्प्रमाणन्तु सत्यतः ॥३१॥
नन्दीश्वर उवाच ॥
तदाकर्ण्य वचस्तस्य नभगो मानवः कविः ॥
आगच्छत्पितरं प्रीत्या तदुक्तं पृष्टवान्मुने ॥३२॥
पुत्रोदितं समाकर्ण्य श्राद्धदेवस्स वै मनुः ॥
स्मृत्वा शिवपदाम्भोजं प्राप्तस्मृतिरुवाच तम् ॥३३॥
मनुरुवाच ॥
हे तात शृणु मद्वाक्यं स देवः पुरुषः शिवः ॥
तस्यैव सकलं वस्तु यज्ञप्राप्तं विशेषतः ॥३४॥
अध्वरोर्वरितं वस्तु रुद्रभागः प्रकीर्तितः ॥
इत्यपि प्राज्ञवादो हि क्वचिज्जातस्तदिच्छया ॥३५॥
स देव ईश्वरः सर्वं वस्त्वर्हति न संशयः ॥
यज्ञावशिष्टं किमुत परे तस्येच्छया विभोः ॥३६॥
अनुग्रहार्थमायातस्तव तद्रूपतः प्रभुः ॥
तत्र त्वं गच्छ नभग प्रसन्नं कुरु सत्यतः ॥३७॥
क्षमापय स्वापराधं सुप्रणम्य स्तुतिं कुरु ॥
सर्वप्रभुस्स एवेशो यज्ञाधीशोऽखिलेश्वरः ॥३८॥
विष्णुब्रह्मादयो देवाः सिद्धास्सर्वर्षयोऽपि हि ॥
तदनुग्रहतस्तात समर्थः सर्वकर्मणि ॥३९॥
किम्बहूक्त्यात्मजश्रेष्ठ गच्छ तत्राशु माचिरम् ॥
प्रसादय महादेवं सर्वथा सकलेश्वरम् ॥४०॥
नन्दीश्वर उवाच ॥
इत्युक्त्वा स मनुः श्राद्धदेवश्च तनयं द्रुतम् ॥
प्रेषयामास निकटं शम्भोस्सोऽपि समेत्य तम् ॥४१॥
नभगश्च प्रणम्याशु साञ्जलिर्नतमस्तकः ॥
प्रोवाच सुप्रसन्नात्मा विनयेन महामतिः ॥४२॥
नभग उवाच ॥
इदं तवेश सर्वं हि वस्तु त्रिभुवने हि यत् ॥
इत्याह मे पिता नूनं किमुताध्वरशेषितम् ॥४३॥
अजानता मया नाथ यदुक्तन्तद्वचो भ्रमात् ॥
अपराधन्त्वं क्षमस्व शिरसा त्वां प्रसादये ॥४४॥
इत्युक्त्वा नभगस्सोतिदीनधीस्तु कृताञ्जलिः ॥
तुष्टाव तं महेशानं कृष्णदर्शनमानतः ॥४५॥
श्राद्धदेवोऽपि शुद्धात्मा नतकस्साञ्जलिस्सुधीः ॥
तुष्टाव तं प्रभुं नत्वा स्वापराधं क्षमापयत् ॥४६॥
एतस्मिन्नन्तरे तत्र विष्णुर्ब्रह्माखिलः सुधीः ॥
वासवाद्याः समाजग्मुः सिद्धाश्च मुनयोऽपि हि ॥४७॥
महोत्सवं प्रकुर्वन्तः सुकृतालयोऽखिलाः ॥
तुष्टुवुर्नतका भक्त्या सुप्रणम्य पृथक्पृथक् ॥४८॥
अथ रुद्रः प्रसन्नात्मा कृपादृष्ट्या विलोक्य तान् ॥
उवाच नभगं प्रीत्या सस्मितं कृष्णदर्शनः ॥४९॥
कृष्णदर्शन उवाच ॥
यत्ते पितावदद्धर्म्यं वाक्यन्तत्तु तथैव हि ॥
त्वयापि सत्यमुक्तं तत्साधुस्त्वन्नात्र संशयः ॥५०॥
अतोऽहं सुप्रसन्नोऽस्मि सर्वथा सुव्रतेन ते ॥
ददामि कृपया ते हि ज्ञानम्ब्रह्म सनातनम् ॥५१॥
महाज्ञानी भव त्वं हि सविप्रो नभगं द्रुतम् ॥
गृहाण वस्त्विदं सर्वं मद्दत्तं कृपयाधुना ॥५२॥
इह सर्वसुखं भुङ्क्ष्व निर्विकारं महामते ॥
सुगतिं प्राप्स्यसि त्वं हि सविप्रः कृपया मम ॥५३॥
नन्दीश्वर उवाच ॥
इत्युक्त्वा तात भगवान्स रुद्रः सत्यवत्सलः ॥
सर्वेषाम्पश्यतान्तेषान्तत्रैवान्तर्दधे हरः ॥५४॥
विष्णुर्ब्रह्मापि देवाद्यास्सर्वे ते मुनिसत्तम ॥
स्वंस्वं धाम ययुः प्रीत्या तस्यै नत्वा दिशे मुदा ॥५५॥
सपुत्रः श्राद्धदेवोऽपि स्वस्थानमगमन्मुदा ॥
भुक्त्वा भोगान्सुविपुलान्सोऽन्ते शिवपुर ययौ ॥५६॥
इत्थन्ते कीर्तितो ब्रह्मन्नवतारः शिवस्य हि ॥
कृष्णदर्शननामा वै नभगानन्ददायकः ॥५७॥
इदमाख्यानमनघं भुक्तिमुक्तिप्रदं सताम् ॥
पठतां शृण्वतां वापि सर्व कामफलप्रदम् ॥५८॥
य एतच्चरितम्प्रातस्सायं च स्मरते सुधीः ॥
कविर्भवति मन्त्रज्ञो गतिमन्ते लभेत्पराम् ॥५९॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दीश्वरसनत्कुमारसंवादे कृष्णदर्शनशिवावतारवर्णनंनामैकोनत्रिंशोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : October 11, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP