शतरुद्रसंहिता - अध्यायः १३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


अथ गृहपत्यवतारकथा ॥

नन्दीश्वर उवाच ॥
शृणु ब्रह्मसुत प्रीत्या चरितं शशिमौलिनः ॥
सोऽवतीर्णो यथा प्रीत्या विश्वानरगृहे शिवः ॥१॥
नाम्ना गृहपतिः सोऽभूदग्निलोकपतिर्मुने ॥
अग्निरूपस्तेजसश्च सर्व्वात्मा परमः प्रभुः ॥२॥
नर्मदायास्तटे रम्ये पुरे नर्मपुरे पुरा ॥
पुरारिभक्तः पुण्यात्मा भवद्विश्वानरो मुनिः ॥३॥
ब्रह्मचर्य्याश्रमे निष्ठो ब्रह्मयज्ञरतस्सदा ॥
शाण्डिल्यगोत्रः शुचिमान्ब्रह्मतेजो निधिर्व्वशी ॥४॥
विज्ञाताखिलशास्त्रार्थस्सदाचाररतस्सदा ॥
शैवाचारप्रवीणोऽति लौकिकाचारविद्वरः ॥५॥
चित्ते विचार्य्य गृहिणीगुणान्विश्वानरः शुभान् ॥
उदुवाह विधानेन स्वोचितां कालकन्यकाम् ॥६॥
अग्निशुश्रूषणरतः पञ्चयज्ञपरायणः ॥
षट्कर्मनिरतो नित्यं देवपित्रतिथिप्रियः ॥७॥
एवम्बहुतिथे काले गते तस्याग्रजन्मनः ॥
भार्य्या शुचिष्मती नाम भर्तारम्प्राह सुव्रता ॥८॥
नाथ भोगा मया सर्वे भुक्ता वै त्वत्प्रसादतः ॥
स्त्रीणां समुचिता ये स्युस्त्वां समेत्य मुदावहाः ॥९॥
एवम्मे प्रार्थितन्नाथ चिराय हृदि संस्थितम् ॥
गृहस्थानां समुचितं त्वमेतद्दातुमर्हसि ॥.१०॥
विश्वानर उवाच ॥
किमदेयं हि सुश्रोणि तव प्रियहितैषिणी ॥
तत्प्रार्थय महाभागे प्रयच्छाम्यविलम्बितम् ॥११॥
महेशितुः प्रसादेन मम किञ्चिन्न दुर्लभम् ॥
इहामुत्र च कल्याणि सर्वकल्याणकारिणः ॥१२॥
नन्दीश्वर उवाच ॥
इत्याकर्ण्य वचः पत्युस्तस्य सा पतिदेवता ॥
उवाच हृष्यद्वदना करौ बद्ध्वा विनीतिका ॥१३॥
शुचिष्मत्युवाच ॥
वरयोग्यास्मि चेन्नाथ यदि देयो वरो मम ॥
महेशसदृशम्पुत्रन्देहि नान्यं वरं वृणे ॥१४॥
 ॥नन्दीश्वर उवाच ॥
इति तस्या वचः श्रुत्वा ब्राह्मणस्स शुचिव्रतः ॥
क्षणं समाधिमाधाय हृद्येतत्समचिन्तयत् ॥१५॥
अहो किं मे तया तन्व्या प्रार्थितं ह्यतिदुर्लभम् ॥
मनोरथपथाद्दूरमस्तु वा स हि सर्व्वकृत् ॥१६॥
तेनैवास्या मुखे स्थित्वा वाक्स्वरूपेण शम्भुना ॥
व्याहृतं कोऽन्यथा कर्त्तुमु त्सहेत भवेदिदम् ॥१७॥
नन्दीश्वर उवाच ॥
इति सञ्चिंत्य स मुनिर्विश्वानर उदारधीः ॥
ततः प्रोवाच ताम्पत्नीमेकपत्नीव्रते स्थितः ॥१८॥
नन्दीश्वर उवाच ॥
इत्थमाश्वास्य ताम्पत्नीञ्जगाम तपसे मुनिः ॥
यत्र विश्वेश्वरः साक्षात्काशीनाथोऽधि तिष्ठति ॥१९॥
प्राप्य वाराणसीं तूर्णं दृष्ट्वा ताम्मणिकर्णिकाम् ॥
तत्याज तापत्रितयमपि जन्मशतार्जितम् ॥.२०॥
दृष्ट्वा सर्वाणि लिंगानि विश्वेशप्रमुखानि च ॥
स्नात्वा सर्वेषु कुण्डेषु वापीकूपसरस्सु च ॥२१॥
नत्वा विनायकान्सर्वान्गौरीं शर्वां प्रणम्य च ॥
सम्पूज्य कालराजञ्च भैरवम्पापभक्षणम् ॥२२॥
दण्डनायकमुख्यांश्च गणान्स्तुत्वा प्रयत्नतः ॥
आदिकेशवमुख्यांश्च केशवम्परितोष्य च ॥२३॥
लोकार्कमुखसूर्यांश्च प्रणम्य स पुनःपुनः ॥
कृत्वा च पिण्डदानानि सर्वतीर्थेष्वतन्द्रितः ॥२४॥
सहस्रभोजनाद्यैश्च मुनीन्विप्रान्प्रतर्प्य च ॥
महापूजोपचारैश्च लिंगान्यभ्यर्च्य भक्तितः ॥२५॥
असकृच्चिन्तयामास किं लिंगं क्षिप्रसिद्धिदम् ॥
यत्र निश्चलतामेति तपस्तनयकाम्यया ॥२६॥
क्षणं विचार्य्य स मुनिरिति विश्वानरस्सुधीः ॥
क्षिप्रम्पुत्रप्रदं लिंगं वीरेशम्प्रशशंस ह ॥२७॥
असंख्यातास्सहस्राणि सिद्धाः सिद्धिं गतास्ततः ॥
सिद्धलिंगमिति ख्यातन्तस्माद्वीरेश्वरम्परम् ॥२८॥
वीरेश्वरम्महालिंगमब्दमभ्यर्च्य भक्तितः ॥
आयुर्मनोरथं सर्वं पुत्रादिकमनेकशः ॥२९॥
अहमप्यत्र वीरेशं समाराध्य त्रिकालताः ॥
आशु पुत्रमवाप्स्यामि यथाभिलषितं स्त्रिया ॥.३०॥
नन्दीश्वर उवाच ॥
इति कृत्वा मतिन्धीरो विप्रो विश्वानरः कृती ॥
चन्द्रकूपजले स्नात्वा जग्राह नियमं व्रती ॥३१॥
एकाहारोऽभवन्मासं मासं नक्ताशनोऽभवत् ॥
अयाचिताशनो मासम्मासन्त्यक्ताशनः पुनः ॥३२॥
पयोव्रतोऽभवन्मासम्मासम्मासं शाक फलाशनः ॥
मासम्मुष्टितिलाहारो मासं पानीयभोजनः ॥३३॥
पञ्चगव्याशनो मासम्मासञ्चान्द्रायणव्रती ॥
मासं कुशाग्रजलभुग्मासं श्वसनभक्षणः ॥३४॥
एवमब्दमितं कालन्तताप स तपोऽद्भुतम् ॥
त्रिकालमर्चयद्भक्त्या वीरेशं लिङ्गमुत्तमम् ॥३५॥
अथ त्रयोदशे मासि स्नात्वा त्रिपथगाम्भसि ॥
प्रत्यूष एव वीरेशं यावदायाति स द्विजः ॥३६॥
तावद्विलोकयाञ्चक्रे मध्ये लिंगन्तपोधनः ॥
विभूतिभूषणम्बालमष्टवर्षाकृतिं शिशुम् ॥३७॥
आकर्णायतनेत्रञ्च सुरक्तदशनच्छदम् ॥
चारुपिंगजटामौलि न्नग्नप्रहसिताननम् ॥३८॥
शैशवोचितनेपथ्यधारिणञ्चितिधारिणम् ॥
पठन्तं श्रुतिसूक्तानि हसन्तं च स्वलीलया ॥३९॥
तमालोक्य मुदम्प्राप्य रोमकञ्चुकितो मुनिः ॥
प्रोच्चचार हृदालापान्नमोस्त्विति पुनः पुनः ॥.४०॥
अभिलाषप्रदैः पद्यैरष्टभिर्बालरूपिणम् ॥
तुष्टाव परमानन्दं शंभुं विश्वानरः कृती ॥४१॥
 ॥विश्वानर उवाच ॥
एकम्ब्रह्मैवाद्वितीयं समस्तं सत्यंसत्यं नेह नानास्ति किञ्चित् ॥
एको रुद्रो न द्वितीयोऽवतस्थे तस्मादेकन्त्वाम्प्रपद्ये महेशम् ॥४२॥
कर्ता हर्त्ता त्वं हि सर्वस्य शम्भो नानारूपेष्वेकरूपोऽप्यरूपः ॥
यद्वत्प्रत्यग्धर्म एकोऽप्यनेकस्तस्मान्नान्यन्त्वां विनेशम्प्रपद्ये ॥४३॥
रज्जो सर्पश्शुक्तिकायां च रौप्यं नैरः पूरस्तन्मृगाख्ये मरीचौ ॥
यद्यत्सद्वद्विष्वगेव प्रपञ्चो यस्मिञ्ज्ञाते तम्प्रपद्ये महेशम् ॥४४॥
तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीतभानौ प्रसादः ॥
पुष्पे गन्धो दुग्धमध्येऽपि सर्पिर्यत्तच्छंभो त्वं ततस्त्वाम्प्रपद्ये ॥४५॥
शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रस्यप्राणस्त्वं त्र्यंघ्रिरायासि दूरात् ॥
त्र्यक्षः पश्येस्त्वं रसज्ञोऽप्यजिह्वः कस्त्वां सम्यग्वेत्त्यतस्त्वाम्प्रपद्ये ॥४६॥
नो वेद त्वामीश साक्षाद्धि वेदो नो वा विष्णुर्नो विधाताखिलस्य ॥
नो योगीन्द्रानेन्द्रमुख्याश्च देवा भक्तो वेदस्त्वामतस्त्वाम्प्रपद्ये ॥४७॥
नो ते गोत्रं नो सजन्मापि नाशो नो वा रूपं नैव शीलन्न देशः ॥
इत्थम्भूतोऽपीश्वरस्त्वं त्रिलोक्यास्सर्वान्कामान्पूरयेस्त्वं भजे त्वाम् ॥४८॥
त्वत्तस्सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशान्तः ॥
त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्त्वं यत्किं नान्यतस्त्वां नतोऽहम् ॥४९॥
नन्दीश्वर उवाच ॥
स्तुत्वेति विप्रो निपपात भूमौ संबद्धपाणिर्भवतीह यावत् ॥
तावत्स बालोऽरिबलवृद्धवृद्धः प्रोवाच भूदेवमतीव हृष्टः ॥.५०॥
बाल उवाच ॥
विश्वानर मुनिश्रेष्ठ भूदेवाहं त्वयाद्य वै ॥
तोषितस्सुप्रसन्नात्मा वृणीष्व वरमुत्तमम् ॥५१॥
तत उत्थाय हृष्टात्मा सुनिर्विश्वानरः कृती ॥
प्रत्यब्रवीन्मुनिश्रेष्ठः शंकरम्बालरूपिणम् ॥५२॥
विश्वानर उवाच ॥
महेश्वर किमज्ञातं सर्वज्ञस्य तव प्रभो ॥
सर्वान्तरात्मा भगवाच्छर्वस्सर्व्वप्रदो भवान् ॥५३॥
याच्ञाम्प्रति नियुक्तम्मां किं ब्रूषे दैन्यकारिणीम् ॥
इति ज्ञात्वा महेशान यथेच्छसि तथा कुरु ॥५४॥
नन्दीश्वर उवाच ॥
इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य हि ॥
शुचिश्शुचिव्रतस्याथ शुचिस्मित्वाब्रवीच्छिशुः ॥५५॥
त्वया शुचे शुचिष्मत्यां योऽभिलाषः कृतो हृदि ॥
अचिरेणैव कालेन स भविष्यत्यसंशयम् ॥५६॥
तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते ॥
ख्यातो गृहपतिर्नाम्ना शुचिस्सर्व्वामरप्रियः ॥५७॥
अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् ॥
अब्दत्रिकालपठनात्कामदं शिवसन्निधौ ॥५८॥
एतत्स्तोत्रप्रपठनं पुत्रपौत्रधनप्रदम् ॥
सर्व्वशान्तिकरश्चापि सर्व्वापत्तिविनाशनम् ॥५९॥
स्वर्गापवर्गसम्पत्तिकारकन्नात्र संशयः ॥
सर्व्वस्तोत्रसमं ह्येतत्सर्व्वकामप्रदं सदा ॥.६०॥
प्रातरुत्थाय सुस्नातो लिंगमभ्यर्च्य शाम्भवम् ॥
वर्षं जपन्निदं स्तोत्रमपुत्रः पुत्रवान्भवेत् ॥६१॥
अभिलाषाष्टकमिदन्न देयं यस्य कस्यचित् ॥
गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत् ॥६२॥
स्त्रिया वा पुरुषेणापि नियमाल्लिंगसन्निधौ ॥
अब्दजप्तमिदं स्तोत्रम्पुत्रदन्नात्र संशयः ॥६३॥
नन्दीश्वर उवाच ॥
इत्युक्त्वान्तर्दधे शम्भुर्बालरूपः सतां गतिः ॥
सोऽपि विश्वानरो विप्रो हृष्टात्मा स्वगृहं ययौ ॥६४॥
इति श्रीशिवमहापुराणे तृतीयायां रुद्रसंहितायां गृहपत्यवतावर्णनंनाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : October 11, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP