शतरुद्रसंहिता - अध्यायः ३६

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नन्दीश्वर उवाच ॥
सनत्कुमार सर्वज्ञ शिवस्य परमात्मनः ॥
अवतारं शृणु विभोरश्वत्थामाह्वयं परम् ॥१॥
बृहस्पतेर्महाबुद्धेर्देवर्षेरंशतो मुने ॥
भरद्वाजात्समुत्पन्नो द्रोणोऽयोनिज आत्मवान् ॥२॥
धनुर्भृतां वरः शूरो विप्रर्षिस्सर्वशास्त्रवित् ॥
बृहत्कीर्तिर्महातेजा यः सर्वास्त्रविदुत्तमः ॥३॥
धनुर्वेदे च वेदे च निष्णातं यं विदुर्बुधाः ॥
वरिष्ठं चित्रकर्माणं द्रोणं स्वकुलवर्धनम् ॥४॥
कौरवाणां स आचर्य्यं आसीत्स्वबलतो द्विज ॥
महारथिषु विख्यातः षट्सु कौरवमध्यतः ॥५॥
साहाय्यार्थं कौरवाणां स तेपे विपुलन्तपः ॥
शिवमुद्दिश्य पुत्रार्थं द्रोणाचार्य्यो द्विजोत्तमः ॥६॥
ततः प्रसन्नो भगवाच्छंकरो भक्तवत्सलः ॥
आविर्बभूव पुरतो द्रोणस्य मुनिसत्तम ॥७॥
तन्दृष्ट्वा स द्विजो द्रोणस्तुष्टावाशु प्रणम्य तम् ॥
महाप्रसन्नहृदयो नतकस्सुकृताञ्जलिः ॥८॥
तस्य स्तुत्या च तपसा सन्तुष्टः शंकर प्रभुः ॥
वरम्ब्रूहीति चोवाच द्रोणन्तं भक्तवत्सलः ॥९॥
तच्छ्रुत्वा शम्भुवचनं द्रोणः प्राहाथ सन्नतः ॥
स्वांशजन्तनयन्देहि सर्वाजेयम्महाबलम् ॥१०॥
तच्छ्रुत्वा द्रोणवचनं शम्भुः प्रोचे तथास्त्विति ॥
अभूदन्तर्हितस्तात कौतुकी सुखकृन्मुने ॥११॥
द्रोणोऽपगच्छत्स्वन्धाम महाहृष्टो गतभ्रमः ॥
स्वपत्न्यै कथयामास तद्वृतं सकलं मुदा ॥१२॥
अथावसरमासाद्य रुद्रः सर्वान्तकः प्रभुः ॥
स्वांशेन तनयो जज्ञे द्रोणस्य स महाबलः ॥ १३॥
अश्वत्थामेति विख्यातस्तस्य बभूव क्षितौ मुने ॥
प्रवीरः कंजपत्राक्षश्शत्रुपक्षक्षयङ्करः ॥१४॥
यो भारते रणे ख्यातः पितुराज्ञामवाप्य च ॥
सहायकृद्बभूवात कौरवाणां महाबलः ॥१५॥
यमाश्रित्य महावीरं कौरवास्सुम हाबलाः ॥
भीष्मादयो बभूवुस्तेऽजेया अपि दिवौकसाम् ॥१६॥
यद्भयात्पाण्डवास्सर्वे कौरवाञ्जेतुमक्षमाः ॥
आसन्नष्टामहावीरा अपि सर्वे च कोविदाः ॥१७॥
कृष्णोपदेशतश्शम्भोस्तपः कृत्वातिदारुणम् ॥
प्राप्य चास्त्रं शम्भुवराज्जिग्ये तानर्जुनस्ततः ॥१८॥
अश्वत्थामा महावीरो महादेवांशजो मुने ॥
तदापि तद्भक्तिवशः स्वप्रतापमदर्शयत् ॥१९॥
विनाश्य पाण्डवसुताञ्छिक्षितानपि यत्नतः ॥
कृष्णादिभिर्महावीरैरनिवार्य्यबलः परैः ॥२०॥
पुत्रशोकेन विकलमापतन्तं तमर्जुनम् ॥
रथेनाच्युतवंतं हि दृष्ट्वा स च पराद्रवत् ॥२१॥
अस्त्रं ब्रह्मशिरो नाम तदुपर्य्यसृजत्स हि ॥
ततः प्रादुरभूत्तेजः प्रचण्डं सर्वतो दिशम् ॥२२॥
प्राणापदमभिप्रेक्ष्य सोर्जुनः क्लेशसंयुतः ॥
उवाच कृष्णं विक्लान्तो नष्टतेजा महाभयः ॥२३॥
अर्जुन उवाच ॥
किमिदं स्वित्कुतो वेति कृष्ण कृष्ण न वेद्म्यहम् ॥
सर्वतोमुखमायाति तेजश्चेदं सुदु्स्सहम् ॥२४॥
नन्दीश्वर उवाच ॥
श्रुत्वार्जुनवचश्चेदं स कृष्णश्शैवसत्तमः ॥
दध्यौ शिवं सदारं च प्रत्याहार्जुनमादरात् ॥२५॥
कृष्ण उवाच ॥
वेत्थेदन्द्रोणपुत्रस्य ब्राह्ममस्त्रं महोल्बणम् ॥
न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम् ॥२६॥
शिवं स्मर द्रुतं शम्भुं स्वप्रभुम्भक्तरक्षकम् ॥
येन दत्तं हि ते स्वास्त्रं सर्वकार्य्यकरम्परम् ॥२७॥
जह्यस्त्रतेज उन्नद्धन्त्वन्तच्छैवास्त्रतेजसा ॥
इत्युक्त्वा च स्वयं कृष्णश्शिवन्दध्यौ तदर्थकः ॥२८॥
तच्छ्रुत्वा कृष्णवचनं पार्थस्स्मृत्वा शिवं हृदि ॥
स्पृष्ट्वापस्तं
प्रणम्याशु चिक्षेपास्त्रन्ततो मुने ॥२९॥
यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघञ्चाप्रतिक्रियम् ॥
शैवास्त्रतेजसा सद्यस्समशाम्यन्महामुने ॥३०॥
मंस्था मा ह्येतदाश्चर्य्यं सर्वचित्रमये शिवे ॥
यस्स्वशक्त्याखिलं विश्वं सृजत्यवति हन्त्यजः ॥३१॥
अश्वत्थामा ततो ज्ञात्वा वृत्तमेतच्छिवांशजः ॥
शैवन्न विव्यथे किञ्चिच्छिवेच्छातुष्टधीर्मुने ॥३२॥
अथ द्रौणिरिदं विश्वं कृत्स्नं कर्तुमपाण्डवम् ॥
उत्तरागर्भगं बालं नाशितुम्मन आदधे ॥३३॥
ब्रह्मास्त्रमनिवार्य्यं तदन्यैरस्त्रैर्महाप्रभम् ॥
उत्तरागर्भमुद्दिश्य चिक्षेप स महाप्रभुः ॥३४॥
ततश्च सोत्तरा जिष्णुवधूर्विकलमानसा ॥
कृष्णन्तुष्टाव लक्ष्मीशन्दह्यमाना तदस्त्रतः ॥३५॥
ततः कृष्णः शिवं ध्यात्वा हृदा नुत्वा प्रणम्य च ॥
अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत ॥३६॥
स्वरक्षार्थेन्द्रदत्तेन तदस्त्रेण सुवर्चसा ॥
सुदर्शनेन तस्याश्च व्यधाद्रक्षां शिवाज्ञया ॥३७॥
स्वरूपं शंकरादेशात्कृतं शैववरेण ह ॥
कृष्णेन चरितं ज्ञात्वा विमनस्कः शनैरभूत् ॥३८॥
ततस्स कृष्णः प्रीतात्मा पाण्डवान्सकलानपि ॥
अपातयत्तदंघ्र्योस्तु तुष्टये तस्य शैवराट् ॥३९॥
अथ द्रौणिः प्रसन्नात्मा पाण्डवान्कृष्णमेव च ॥
नानावरान्ददौ प्रीत्या सोऽश्वत्थामानुगृह्य च ॥४०॥
इत्थं महेश्वरस्तात चक्रे लीलाम्पराम्प्रभुः ॥
अवतीर्य्य क्षितौ द्रौणिरूपेण मुनिसत्तम ॥४१॥
शिवावतारोऽश्वत्थामा महाबलपराक्रमः ॥
त्रैलोक्यमुखदोऽद्यापि वर्तते जाह्नवीतटे ॥४२॥
अश्वत्थामावतारस्ते वर्णितश्शंकर प्रभोः ॥
सर्वसिद्धिकरश्चापि भक्ताभीष्टफलप्रदः ॥४३॥
य इदं शृणुयाद्भक्त्या कीर्तयेद्वा समाहितः ॥
स सिद्धिम्प्राप्नुयादिष्टामन्ते शिवपुरं व्रजेत् ॥४४॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायामश्वत्थामशिवावतारवर्णनं नाम षट्त्रिंशोऽध्यायः ॥३६॥

N/A

References : N/A
Last Updated : October 11, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP