शतरुद्रसंहिता - अध्यायः १६

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नन्दीश्वर उवाच ॥
यक्षेश्वरावतारं च शृणु शंभोर्मुनीश्वर ॥
गर्विणं गर्वहन्तारं सताम्भक्तिविवर्द्धनम् ॥१॥
पुरा देवाश्च दैत्याश्च पीयूषार्थम्महाबलाः ॥
क्षीरोदधिं ममन्थुस्ते सुकृत स्वार्थ सन्धयः ॥२॥
मथ्यमानेऽमृते पूर्वं क्षीराब्धेस्सुरदानवैः ॥
अग्नेः समुत्थितं तस्माद्विषं कालानलप्रभम् ॥३॥
तं दृष्ट्वा निखिला देवा दैत्याश्च भयविह्वलाः ॥
विद्रुत्य तरसा तात शंभोस्ते शरणं ययुः ॥४॥
दृष्ट्वा तं शंकरं सर्वे सर्वदेवशिखामणिम् ॥
प्रणम्य तुष्टुवुर्भक्त्या साच्युता नतमस्तकाः ॥५॥
ततः प्रसन्नो भगवाच्छङ्करो भक्तवत्सलः ॥
पपौ विषं महाघोरं सुरासुरगणार्दनम् ॥६॥
पतिं तं विषमं कण्ठे निदधे विषमुल्बणम् ॥
रेजेतेनाति स विभुर्नीलकण्ठो बभूव ह ॥७॥
ततः सुरा सुरगणा ममन्थुः पुनरेव तम् ॥
विषदाहविनिर्मुक्ताः शिवानुग्रहतोऽखिलाः ॥८॥
तातो बहूनि रत्नानि निस्सृतानि ततो मुने ॥
अमृतं च पदार्थं हि सुरदानवयोर्मुने ॥९॥
तत्पपुः केवलन्देवा नासुराः कृपया हरेः ॥
ततो बभूव सुमहद्रत्नं तेषां मिथोऽकदम् ॥१०॥
द्वन्द्वयुद्धम्बभूवाथ देवदानवयोर्मुने ॥
तत्र राहुभयाच्चन्द्रो विदुद्राव तदर्दितः ॥११॥
जगाम सदनं शंभोः शरणम्भय विह्वलः ॥
सुप्रणम्य च तुष्टाव पाहिपाहीति संवदन् ॥१२॥
ततस्सतामभयदः शंकरो भक्तवत्सलः ॥
दध्रे शिरसि चन्द्रं स विभुश्शरणमागतम् ॥१३॥
अथागतस्तदा राहुस्तुष्टाव सुप्रणम्य तम् ॥
शंकरं सकलाधीशं वाग्भिरिष्टाभिरादरात् ॥१४॥
शंभुस्तन्मतमाज्ञाय तच्छिरांस्यच्युतेन ह ॥
पुरा छिन्नानि वै केतुसंज्ञानि निदधे गले ॥१५॥
ततो युद्धेऽसुराः सर्वे देवैश्चैव पराजिताः ॥
पीत्वाऽमृतं सुरास्सर्व्वे जयम्प्रापुर्महाबलाः ॥१६॥
विष्णुप्रभृतयः सर्व्वे बभूवुश्चातिगर्विताः ॥
बलानि चांकुरंतोन्तश्शिवमायाविमोहिताः ॥१७॥
ततस्स शंकरो देवः सर्वाधीशोथ गर्वहा ॥
यक्षो भूत्वा जगामाशु यत्र देवाः स्थिता मुने ॥१८॥
सर्वान्दृष्ट्वाच्युतमुखान्देवान्यक्षपतिस्स वै ॥
महागर्वाढ्यमनसा महेशाः प्राह गर्वहा ॥१९॥
यक्षेश्वर उवाच ॥
किमर्थं संस्थिता यूयमत्र सर्वे सुरा मिथः ॥
किमु काष्ठाखिलम्ब्रूत कारणं मेनुपृच्छते ॥२०॥
देवा ऊचुः ॥
अभूदत्र महान्देव रणः परमदारुणः ॥
असुरा नाशितास्सर्वेऽवशिष्टा विद्रुता गताः ॥२१॥
वयं सर्वे महावीरा दैत्यघ्ना बलवत्तराः ॥
अग्रेस्माकं कियन्तस्ते दैत्य क्षुद्रबलास्सदा ॥२२॥
नन्दीश्वर उवाच ॥
इति श्रुत्वा वचस्तेषां सुराणां गर्वगर्भितम् ॥
गर्वहासौ महादेवो यक्षरूपो वचोऽब्रवीत् ॥२३॥
यक्षेश्वर उवाच ॥
हे सुरा निखिला यूयं मद्वचश्शृणुतादरात् ॥
यथार्थं वच्मि नासत्यं सर्वगर्वापहारकम् ॥२४॥
गर्व्वमेनं न कुरुत कर्त्ता हर्त्ताऽपरः प्रभुः ॥
विस्मृताश्च महेशानं कथयध्वम्वृथाबलाः ॥२५॥
युष्माकञ्चेत्स हि मदो जानतां स्वबलम्महत् ॥
मत्स्थापितं तृणमिदं छिन्त स्वास्त्रैश्च तैस्सुराः ॥२६॥
नन्दीश्वर उवाच ॥
इत्युक्त्वैकतृणन्तेषां निचिक्षेप पुरस्ततः ॥
जह्रे सर्वमदं यक्षरूप ईशस्सतांगतिः ॥२७॥
अथ सर्वे सुरा विष्णुप्रमुखा वीरमानिनः ॥
कृत्वा स्वपौरुषन्तत्र स्वायुधानि विचिक्षिपुः ॥२८॥
तत्रासन् विफलान्याशु तान्यस्त्राणि दिवौकसाम् ॥
शिवप्रभावतस्तेषां मूढगर्वापहारिणः ॥२९॥
अथासीत्तु नभोवाणी देवविस्मयहारिणी ॥
यक्षोऽयं शंकरो देवाः सर्वगर्वापहारकः ॥३०॥
कर्ता हर्त्ता तथा भर्त्ताऽयमेव परमेश्वरः ॥
एतद्बलेन वलिनो जीवाः सर्वेऽन्यथा न हि ॥३१॥
अस्य मायाप्रभावाद्वै मोहिताः स्वप्रभुं शिवम् ॥
मदतो बुबुधु नैवाद्यापि बोधतनुम्प्रभुम् ॥३२॥
नन्दीश्वर उवाच ॥
इति श्रुत्वा नभोवाणीं बुबुधुस्ते गतस्मयाः ॥
यक्षेश्वरम्प्रणेमुश्च तुष्टुवुश्च तमीश्वरम् ॥३३॥
देवा ऊचुः ॥
देवदेव महादेव सर्वगर्वापहारक ॥
यक्षेश्वरमहालील माया तेत्यद्भुता प्रभो ॥३४॥
मोहिता माययाद्यापि तव यक्षस्वरूपिणः ॥
सगर्वमभिभाषन्तस्त्वत्पुरो हि पृथङ्मयाः ॥३५॥
इदानीं ज्ञानमायातन्तवैव कृपया प्रभो ॥
कर्ता हर्ता च भर्ता च त्वमेवान्यो न शंकर ॥३६॥
त्वमेव सर्वशक्तीनां सर्वेषां हि प्रवर्तकः ॥
निवर्तकश्च सर्वेशः परमात्माव्ययोऽद्वयः ॥३७॥
यक्षेश्वरस्वरूपेण सर्वेषां नो मदो हृतः ॥
इतो मन्यामहे तत्तेनुग्रहो हि कृपालुना ॥३८॥
अथो स यक्षनाथोऽनुगृह्य वै सकलान् सुरान् ॥
विबोध्य विविधैर्वाक्यैस्तत्रैवान्तरधीयत ॥३९॥
इत्थं स वर्णितः शम्भोरवतारः सुखावहः ॥
यक्षेश्वराख्यस्सुखदस्सतान्तुष्टोऽभयंकरः ॥४०॥
इदमाख्यानममलं सर्वगर्वापहारकम् ॥
सतां सुशान्तिदन्नित्यं भुक्तिमुक्तिप्रदं नृणाम् ॥४१॥
य इदं शृणुयाद्भक्त्या श्रावयेद्वा सुधीः पुमान् ॥
सर्वकामानवाप्नोति ततश्च लभते गतिम् ॥४२॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां यक्षेश्वरावतारवर्णनं नाम षोडशोध्यायः ॥१६॥

N/A

References : N/A
Last Updated : October 11, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP