शतरुद्रसंहिता - अध्यायः ३०

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नन्दीश्वर उवाच ॥
शृणु त्वं ब्रह्मपुत्राद्यावतारं परमेशितुः ॥
अवधूतेश्वराह्वं वै शक्रगर्वापहारकम् ॥१॥
शक्रः पुरा हि सगुरुः सर्वदेवसमन्वितः ॥
दर्शनं कर्तुमीशस्य कैलासमगमन्मुने ॥२॥
अथ गुर्विन्द्रयोर्ज्ञात्वागमनं शंकरस्तयोः ॥
परीक्षितुं च तद्भावं स्वदर्शनरतात्मनोः ॥३॥
अवधूतस्वरूपोऽभून्नानालीलाकरः प्रभुः ॥
दिगंबरो महाभीमो ज्वलदग्निसमप्रभः ॥४॥
सोऽवधूतस्वरूपो हि मार्गमारुद्ध्य सद्गतिः ॥
लंबमानपटः शंभुरतिष्ठच्छोभिताकृतिः ॥५॥
अथ तौ गुरुशक्रौ च गच्छन्तौ शिव सन्निधिम् ॥
अद्राष्टांपुरुषं भीमं मार्गमध्येऽद्भुताकृतिम् ॥६॥
अथ शक्रो मुनेऽपृच्छत्स्वाधिकारेण दुर्मदः ॥
पुरुषं तं स्वमार्गान्तः स्थितमज्ञाय शंकरम् ॥७॥
शक्र उवाच ॥
कस्त्वं दिगंबराकारावधूतः कुत आगतः ॥
किन्नाम तव विख्यातं तत्त्वतो वद मेऽचिरम् ॥८॥
स्वस्थाने संस्थितः शंभुः किम्वान्यत्र गतोऽधुना ॥
दर्शनार्थं हि तस्याहं गच्छामि सगुरुस्सुरैः ॥९॥
नन्दीश्वर उवाच ॥
शक्रेणेत्थं स पृष्टश्च किंचिन्नोवाच पूरुषः ॥
लीलागृहीतदेहस्स शङ्करो मदहा प्रभुः ॥१०॥
शक्रः पुनरपृच्छत्तं नोवाच स दिगंबरः ॥
अविज्ञातगतिश्शम्भुर्महाकौतुककारकः ॥११॥
पुनः पुरन्दरोऽपृच्छ्त्त्रैलोक्याधिपतिस्स्वराट् ॥
तूष्णीमास महायोगी महालीलाकरस्स वै ॥१२॥
इत्थं पुनः पुनः पृष्टः शक्रेण स दिगम्बरः ॥
नोवाच किंचिद्भगवाञ्शक्रदर्प्पजिघांसया ॥१३॥
अथ चुक्रोध देवेशस्त्रैलोक्यैश्वर्य्यगर्वितः ॥
उवाच वचनं क्रोधात्तं निर्भर्त्स्य जटाधरम् ॥१४॥
इन्द्र उवाच ॥
पृच्छमानोऽपि रे मूढ नोत्तरं दत्तवानसि ॥
अतस्त्वां हन्मि वज्रेण कस्ते त्रातास्ति दुर्मते ॥१५॥
इत्युदीर्य्य ततो वज्री संनिरीक्ष्य क्रुधा हि तम् ॥
हन्तुन्दिगम्बरं वज्रमुद्यतं स चकार ह ॥१६॥
वज्रहस्तं च तं दृष्ट्वा शक्रं शीघ्रं सदाशिवः ॥
चकार स्तम्भनं तस्य वज्रपातस्य शंकरः ॥१७॥
ततः स पुरुषः कुद्धः करालाक्षो भयंकरः ॥
द्रुतमेव प्रजज्वाल तेजसा प्रदहन्निव ॥१८॥
बाहुप्रतिष्टम्भभुवा मन्युनान्तश्शचीपतिः ॥
समदह्यत भोगीव मंत्ररुद्धपराक्रमः ॥१९॥
दृष्ट्वा वृहस्पतिस्त्वेनम्प्रज्वलन्तं स्वतेजसा ॥
पुरुषं तं धियामास प्रणनाम हरं द्रुतम् ॥२०॥
कृताञ्जलिपुटो भूत्वा ततो गुरुरुदारधीः ॥
दण्डवत्कौ पुनर्नत्वा प्रभुं तुष्टाव भक्तितः ॥२१॥
गुरुरुवाच ॥
देवदेव महादेव शरणागतवत्सल ॥
प्रसन्नो भव गौरीश सर्वेश्वर नमोऽस्तु ते ॥२२॥
मायया मोहितास्सर्वे ब्रह्मविष्ण्वादयोपि ते ॥
त्वां न जानन्ति तत्त्वेन जानन्ति त्वदनुग्रहात् ॥२३॥
नन्दीश्वर उवाच ॥
बृहस्पतिरिति स्तुत्वा स तदा शंकरम्प्रभुम् ॥
पादयोः पातयामास तस्येशस्य पुरन्दरम् ॥२४॥
ततस्तात सुराचार्य्यः कृताञ्जलिरुदारधीः ॥
बृहस्पतिरुवाचेदं प्रश्रयावनतः सुधीः ॥२५॥
बृहस्पतिरुवाच ॥
दीननाथ महादेव प्रणतन्तव पादयोः ॥
समुद्धर च मां तत्त्वं क्रोधं न प्रणयं कुरु ॥२६॥
तुष्टो भव महादेव पाहीन्द्रं शरणागतम् ॥
वह्निरेष समायाति भालनेत्रसमुद्भवः ॥२७॥
 ॥नन्दीश्वर उवाच ॥
इत्याकर्ण्य गुरोर्वाक्यमवधूताकृतिः प्रभुः ॥
उवाच करुणासिंधुर्विहसन्स सदूतिकृत् ॥२८॥
अवधूत उवाच ॥
क्रोधाच्च निस्सृतन्तेजो धारयामि स्वनेत्रतः ॥
कथं हि कंचुकीं सर्पस्संधत्ते चोज्ज्ञितां पुनः ॥२९॥
नन्दीश्वर उवाच ॥
इति श्रुत्वा वचस्तस्य शंकरस्य बृहस्पतिः ॥
उवाच साञ्जलिर्भूयो भयव्याकुलमानसः ॥३०॥
 ॥बृहस्पतिरुवाच ॥
हे देव भगवन्भक्ता अनुकम्प्याः सदैव हि ॥
भक्तवत्सलनामेति स्वं सत्यं कुरु शंकर ॥३१॥
क्षेप्तुमन्यत्र देवेश स्वतेजोऽत्युग्रमर्हसि ॥
उद्धर्ता सर्वभक्तानां समुद्धर पुरन्दरम् ॥३२॥
नन्दीश्वर उवाच ॥
इत्युक्तो गुरुणा रुद्रो भक्तवत्सलनामभाक् ॥
प्रत्युवाच प्रसन्नात्मा सुरेज्यम्प्रणतार्तिहा ॥३३॥
रुद्र उवाच ॥
प्रीतस्तेहं सुराचार्य्य ददामि वरमुत्तमम् ॥
इन्द्रस्य जीवदानेन जीवेति त्वं प्रथाम्व्रज ॥३४॥
समुद्भूतोऽनलो योयं भालनेत्रात्सुरा सहः ॥
एनन्त्यक्ष्याम्यहं दूरे यथेन्द्रं नैव पीडयेत् ॥३५॥
 ॥नन्दीश्वर उवाच ॥
इत्युक्त्वा स करे धृत्वा स्वतेजोऽनलमद्भुतम् ॥
भालनेत्रसमुद्भूतं प्राक्षिपल्लवणाम्भसि ॥३६॥
अथो शिवस्य तत्तेजो भालनेत्रसमुद्भवम् ॥
क्षिप्तं च लवणाम्भोधौ सद्यो बालो बभूव ह ॥३७॥
स जलन्धरनामाभूत्सिन्धुपुत्रोऽसुरेश्वरः ॥
तं जघान महेशानो देवप्रार्थनया प्रभुः ॥३८॥
इत्थं कृत्वा सुचरितं शंकरो लोकशंकरः ॥
अवधूतस्वरूपेण ततश्चान्तर्हितोऽभवत् ॥३९॥
बभूवुः सकला देवाः सुखिनश्चातिनिर्भयाः ॥
गुरुशक्रौ भयान्मुक्तौ जग्मतुः सुखमुत्तमम् ॥४०॥
यदर्थे गमनोद्युक्तौ दर्शनं प्राप्य तस्य तौ ॥
कृतार्थौ गुरुशक्रौ हि स्वस्थानं जग्मतुर्मुदा ॥४१॥
अवधूतेश्वराह्वोऽवतारस्ते कथितो मया ॥
परमेशस्य परमानन्ददः खलदण्डदः ॥४२॥
इदमाख्यानमनघं यशस्यं स्वर्ग्यमेव च ॥
भुक्तिमुक्तिप्रदं दिव्यं सर्वकामफलप्रदम् ॥४३॥
य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ॥
इह सर्वसुखं भुक्त्वा सोन्ते शिवगतिं लभेत् ॥४४॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दी श्वरसनत्कुमारसंवादे अवधूतेश्वरशिवावतारचरित्रवर्णनं नाम त्रिंशोऽध्यायः ॥३०॥

N/A

References : N/A
Last Updated : October 11, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP