शतरुद्रसंहिता - अध्यायः ६

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


अथ नन्दीश्वरावतारमाह ॥
सनत्कुमार उवाच ॥
भवान्कथमनुप्राप्तो महादेवांशजः शिवम् ॥
श्रोतुमिच्छामि तत्सर्वं वक्तुमर्हसि मे प्रभो ॥१॥
नन्दीश्वर उवाच ॥
सनत्कुमार सर्वज्ञ सावधानतया शृणु ॥
यथाहं च शिवं प्राप्तो महादेवांशजो मुने ॥२॥
प्रजाकामः शिलादोऽभूदुक्तः पितृभिरादरात् ॥
तदुद्धर्तुमना भक्त्या समुद्धारमभीप्सुभिः ॥३॥
अधोदृष्टिः सुधर्मात्मा शिलादो नाम वीर्यवान् ॥
तस्यासीन्मुनिकैर्वृत्तिः शिवलोके च सोगमत् ॥४॥
शक्रमुद्दिश्य स मुनिस्तपस्तेपे सुदुः सहम् ॥
निश्चलात्मा शिलादाख्यो बहुकालं दृढव्रतः ॥५॥
तपतस्तस्य तपसा संतुष्टोऽभूच्छतक्रतुः ॥
जगाम च वरं दातुं सर्वदेवप्रभुस्तदा ॥६॥
शिलादमाह सुप्रीत्या शक्रस्तुष्टोऽस्मि तेऽनघ ॥
तेन त्वं मुनिशार्दूल वरयस्व वरानिति ॥७॥
ततः प्रणम्य देवेशं स्तुत्वा स्तुतिभिरादरात् ॥
शिलादो मुनिशार्दूलस्तमाह सुकृताञ्जलिः ॥८॥
शिलाद उवाच ॥
शतक्रतो सुरेशान सन्तुष्टो यदि मे प्रभो ॥
अयोनिजं मुत्युहीनं पुत्रमिच्छामि सुव्रतम् ॥९॥
शक्र उवाच ॥
पुत्रं दास्यामि पुत्रार्थिन्योनिजं मृत्युसंयुतम् ॥
अन्यथा ते न दास्यामि मृत्युहीना न सन्ति वै ॥१०॥
न दास्यामि सुतं तेऽहं मृत्युहीनमयोनिजम् ॥
हरिर्विधिश्च भगवान्किमुतान्यो महामुने ॥११॥
तावपि त्रिपुरार्यंगसम्भावौ मरणान्वितौ ॥
तयोरप्यायुषा मानं कथितं निगमे पृथक् ॥१२॥
तस्मादयोनिजे पुत्रे मृत्युहीने प्रयत्नतः ॥
परित्यजाशां विप्रेन्द्र गृहाणात्मक्षमं सुतम् ॥१३॥
किन्तु देवेश्वरो रुद्रः प्रसीदति महेश्वरः ॥
सुदुर्लभो मृत्युहीनस्तव पुत्रो ह्ययोनिजः ॥१४॥
अहं च विष्णुर्भगवान्द्रुहिणश्च महामुने ॥
अयोनिजं मृत्युहीनं पुत्रं दातुं न शक्नुमः ॥१५॥
आराधय महादेवं तत्पुत्रविनिकाम्यया ॥
सर्वेश्वरो महाशक्तः स ते पुत्रं प्रदास्यति ॥१६॥
नन्दीश्वर उवाच ॥
एवं व्याहृत्य विप्रेन्द्रमनुगृह्य च तं घृणी ॥
देवैर्वृतः सुरेशानस्स्वलोकं समगान्मुने ॥१७॥
गते तस्मिंश्च वरदे सहस्राक्षे शिलाशनः ॥
आराधयन्महादेवं तपसातोषयद्भवम् ॥१८॥
अथ तस्यैवमनिशन्तत्परस्य द्विजस्त वै ॥
दिव्यम्वर्षसहस्रं तु गतं क्षणमिवाद्भुतम् ॥१९॥
वल्मीकेन वृतांगश्च लक्षकोटगणैर्मुनिः ॥
सूचीमुखैश्चान्यै रक्तभुग्भिश्च सर्वतः ॥२०॥
निर्मांसरुधिर त्वग्वै बिले तस्मिन्नवस्थितः ॥
अस्थिशेषोभवत्पश्चाच्छिलादो मुनिसत्तमः ॥२१॥
तुष्टः प्रभुस्तदा तस्मै दर्शयामास स्वां तनुम् ॥
दिव्यां दिव्यगुणैर्युक्तामलभ्यां वामबुद्धिभिः ॥२२॥
दिव्यवर्षसहस्रेण तप्यमानाय शूलधृक् ॥
सर्वदेवाधिपस्तस्मै वरदोस्मीत्यभाषत ॥२३॥
महासमाधिसंलीनस्स शिलादो महामुनिः ॥
नाशृणोत्तद्गिरं शम्भोर्भक्त्यधीनरतस्य वै ॥२४॥
यदा स्पृष्टो मुनिस्तेन करेण त्रिपुरारिणा ॥
तदैव मुनिशार्दूल उत्ससर्ज? तपःक्रमम् ॥२५॥
अथोन्मील्य मुनिर्नेत्रे सोमं शंभुं विलोकयन् ॥
द्रुतं प्रणम्य स मुदा पादयोर्न्यपतन्मुने ॥२६॥
हर्षगद्गदया वाचा नतस्कंधः कृताञ्जलिः ॥
प्रसन्नात्मा शिलादस्स तुष्टाव परमेश्वरम् ॥२७॥
ततः प्रसन्नो भगवान्देवदेवस्त्रिलोचनः ॥
वरदोऽस्मीति तम्प्राह शिलादं मुनिपुंगवम् ॥२८॥
तपसानेन किं कार्यं भवते हि महा मते ॥
ददामि पुत्रं सर्वज्ञं सर्वशास्त्रार्थपारगम् ॥२९॥
ततः प्रणम्य देवेशं तच्छ्रुत्वा च शिलाशनः ॥
हर्षगद्गदया वाचोवाच सोमविभूषणम् ॥३०॥
शिलाद उवाच ॥
महेश यदि तुष्टोऽसि यदि वा वरदश्च मे ॥
इच्छामि त्वत्समं पुत्रं मृत्युहीनमयोनिजम् ॥३१॥
नंदीश्वर उवाच ॥
एवमुक्तस्ततो देवस्त्र्यम्बकस्तेन शङ्करः ॥
प्रत्युवाच प्रसन्नात्मा शिलादं मुनिसत्तमम् ॥३२॥
 ॥शिव उवाच ॥
पूर्वमाराधितो विप्र ब्रह्मणाहं तपोधन ॥
तपसा चावतारार्थं मुनिभिश्च सुरोत्तमैः ॥३३॥
तव पुत्रो भविष्यामि नन्दी नाम्ना त्वयोनिजः ॥
पिता भविष्यसि मम पितुर्वै जगतां मुने ॥३४॥
नन्दीश्वर उवाच ॥
एवमुक्त्वा मुनिं प्रेक्ष्य प्रणिपत्यास्थितं घृणी ॥
सोमस्तूर्णं तमादिश्य तत्रैवान्तर्दधे हरः ॥३५॥
गते तस्मिन्महादेवे स शिलादो महामुनिः ॥
स्वमाश्रयमुपागम्य ऋषिभ्योऽकथयत्ततः ॥३६॥
कियता चैव कालेन तदासौ जनकः स मे ॥
यज्ञांगणं चकर्षाशु यज्ञार्थं यज्ञवित्तमः ॥३७॥
ततः क्षणादहं शंभोस्तनुजस्तस्य चाज्ञया ॥
स जातः पूर्व्वमेवाहं युगान्ताग्निसमप्रभः ॥३८॥
अवर्षंस्तदा पुष्करावर्तकाद्या जगुः खेचराः किन्नराः सिद्धसाध्या ॥
शिलादात्मजत्वं गते मय्यृषीन्द्रास्समन्ताच्च वृष्टिं व्यधुः कौसुमीं ते ॥३९॥
अथ ब्रह्मादयो देवा देवपल्यश्च सर्वशः ॥
तत्राजग्मुश्च सुप्रीत्या हरिश्चैव शिवोऽम्बिका ॥४०॥
तदोत्सवो महानासीन्ननृतुश्चाप्सरोगणाः ॥
आदृत्य मां तथा लिंगं तुष्टुवुर्हर्षिताश्च ते ॥४१॥
सुप्रशस्य शिलादं तं स्तुत्वा च सुस्तवैः शिवौ ॥
सर्वे जग्मुश्च धामानि शिवावप्यखिलेश्वरौ ॥४२॥
शिलादोऽपि च मां दृष्ट्वा कालसूर्य्यानलप्रभम् ॥
त्र्यक्षं चतुर्भुजं बालं जटामुकुटधारिणम् ॥४३॥
त्रिशूलाद्यायुधं दीप्तं सर्वथा रुद्ररूपिणम् ॥
महानन्दभरः प्रीत्या प्रणम्यं प्रणनाम च ॥४४॥
शिलाद उवाच ॥
त्वयाहं नन्दितो यस्मान्नन्दी नाम्ना सुरेश्वर ॥
तस्मात्त्वां देवमानन्दं नमामि जगदीश्वरम् ॥४५॥
नन्दीश्वर उवाच ॥
मया सह पिता हृष्टः सुप्रणम्य महेश्वरम् ॥
उटजं स्वं जगामाशु निधिं लब्ध्वेव निर्धनः ॥४६॥
यदा गतोहमुटजं शिलादस्य महामुने ॥
तदाहं तादृशं रूपं त्यक्त्वा मानुष्यमास्थितः ॥४७॥
मानुष्यमास्थितं दृष्ट्वा पिता मे लोकपूजितः ॥
विललापातिदुःखार्त्तः स्वजनैश्च समावृतः ॥४७॥
जातकर्मादिकान्येव सर्वाण्यपि चकार मे ॥
शालंकायनपुत्रो वै शिलादः पुत्रवत्सलः ॥४९॥
वेदानध्यापयामास सांगोपांगानशेषतः ॥
शास्त्राण्यन्यान्यपि तथा पञ्चवर्षे पिता च माम् ॥५०॥
सम्पूर्णे सप्तमे वर्षे मित्रावरुणसंज्ञकौ ॥
मुनी तस्याश्रमं प्राप्तौ द्रष्टुं मां चाज्ञया विभोः ॥५१॥
सत्कृतौ मुनिना तेन सूपविष्टो महामुनी ॥
ऊचतुश्च महात्मानौ मां निरीक्ष्य मुहुर्मुहुः ॥५२॥
मित्रावरुणावूचतुः ॥
तात नंदीस्तवाल्पायुः सर्वशास्त्रार्थपारगः ॥
न दृष्टमेव चापश्यं ह्यायुर्वर्षादतः परम् ॥५३॥
विप्रयोरित्युक्तवतोः शिलादः पुत्रवत्सलः ॥
तमालिङ्ग्य च दुःखार्त्तो रुरोदातीव विस्वरम् ॥५४॥
मृतवत्पतितं दृष्ट्वा पितरं च पितामहम् ॥
प्रत्यवोचत्प्रसन्नात्मा स्मृत्वा शिवपदाम्बुजम् ॥५५॥
केन त्वं तात दुःखेन वेपमानश्च रोदिषि ॥
दुःखं ते कुत उत्पन्नं ज्ञातुमिच्छामि तत्त्वतः ॥५६॥
 ॥पितोवाच ॥
तवाल्पमृत्युदुःखेन दुःखितोऽतीव पुत्रक ॥
को मे दुःखं हरतु वै शरणं प्रयामि हि ॥५७॥
 ॥पुत्र उवाच ॥
देवो वा दानवो वापि यमः कालोथ वापि हि ॥
ऋध्येयुर्यद्यपि ह्येते मामन्येपि जनास्तथा ॥५८॥
अथापि चाल्पमृत्युर्मे न भविष्यति मां तुदः ॥
सत्यं ब्रवीमि जनकं शपथन्ते करोम्यहम् ॥५९॥
 ॥पितोवाच ॥
किं तपः किं परिज्ञानं को योगश्च प्रभुश्च ते ॥
येन त्वं दारुणं दुःखं वञ्चयिष्यसि पुत्र मे ॥६०॥
 ॥पुत्र उवाच ॥
न तात तपसा मृत्युं वंचयिष्ये न विद्यया ॥
महादेवस्य भजनान्मृत्युं जेष्यामि नान्यथा ॥६१॥
 ॥नन्दीश्वर उवाच ॥
इत्युक्त्वाहं पितुः पादौ प्रणम्य शिरसा मुने ॥
प्रदक्षिणीकृत्य च तमगच्छं वनमुत्तमम् ॥६२॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दिकेशावतारवर्णनं नाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : October 11, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP