शतरुद्रसंहिता - अध्यायः २७

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नन्दीश्वर उवाच ॥
शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः ॥
द्विजेश्वरावतारं च सशिवं सुखदं सताम् ॥१॥
यः पूर्वं वर्णितस्तात भद्रायुर्नृपसत्तमः ॥
यस्मिन्नृषभरूपेणानुग्रहं कृतवाञ्छिवः ॥२॥
तद्धर्मस्य परीक्षार्थं पुनराविर्बभूव सः ॥
द्विजेश्वरस्वरूपेण तदेव कथयाम्यहम् ॥३॥
ऋषभस्य प्रभावेण शत्रूञ्जित्वा रणे प्रभुः ॥
प्राप्तसिंहासनस्तात भद्रायुः संबभूव ह ॥४॥
चन्द्रांगदस्य तनया सीमन्तिन्याः शुभांगजा ॥
पत्नी तस्याभवद्ब्रह्मन्सुसाध्वी कीर्तिमालिनी ॥५॥
स भद्रायुः कदाचित्स्वप्रियया गहनं वनम्
प्राविशत्संविहारार्थं वसन्तसमये मुने ॥६॥
अथ तस्मिन्वने रम्ये विजहार स भूपतिः ॥
शरणागतपालिन्या तमास्यप्रियया सह ॥७॥
अथ तद्धर्मदृढतां प्रतीक्षन्परमेश्वरः ॥
लीलां चकार तत्रैव शिवया सह शङ्करः ॥८॥
शिवा शिवश्च भूत्वोभौ तद्वने द्विजदम्पती ॥
व्याघ्रं मायामयं कृत्वाविर्भूतौ निजलीलया ॥९॥
अथाविदूरे तस्यैव द्रवन्तौ भयविह्वलौ ॥
अन्वीयमानौ व्याघ्रेण रुदन्तौ तौ बभूवतुः ॥१०॥
अथ विद्धौ च तौ तात भद्रायुः स महीपतिः ॥
ददर्श क्रन्दमानौ हि शरण्यः क्षत्रियर्षभः ॥११॥
अथ तौ मुनिशार्दूलः स्वमायाद्विजदम्पती ॥
भद्रायुषं महाराजमूचतुर्भयविह्वलौ ॥१२॥
द्विजदम्पती ऊचतुः ॥
पाहि पाहि महाराज नावुभौ धर्मवित्तम ॥
एष आयाति शार्दूलो जग्धुमावां महाप्रभो ॥१३॥
एष हिंस्रः कालसमः सर्वप्राणिभयङ्करः ॥
यावन्न खादति प्राप्य तावन्नौ रक्ष धर्मवित् ॥१४॥
नन्दीश्वर उवाच ॥
इत्थमाक्रन्दितं श्रुत्वा तयोश्च नृपतीश्वरः ॥
अति शीघ्रं महावीरः स यावद्धनुराददे ॥१५॥
तावदभ्येत्य शार्दूलस्त्वरमाणोतिमायिकः ॥
स तस्य द्विजवर्य्यस्य मध्ये जग्राह तां वधूम् ॥१६॥
हे नाथनाथ हे कान्त हा शम्भो हा जगद्गुरो ॥
इति रोरूयमाणां तां व्याघ्रो जग्रास भीषणः ॥१७॥
तावत्स राजा निशितैर्भल्लैर्व्याघ्रमताडयत् ॥
न स तैर्विव्यथे किंचिद्गिरीन्द्र इव वृष्टिभिः ॥१८॥
स शार्दूलो महासत्त्वो राज्ञः स्वैरकृतव्यथः ॥
बलादाकृष्य तां नारीमपाक्रमत सत्वरः ॥१९॥
व्याघ्रेणापहृतां नारीं वीक्ष्य विप्रोतिविस्मितः ॥
लौकिकीं गतिमाश्रित्य रुरोदाति मुहुर्मुहुः ॥२०॥
रुदित्वा चिरकालं च स विप्रो माययेश्वरः ॥
भद्रायुषं महीपालं प्रोवाच मदहारकः ॥२१॥
द्विजेश्वर उवाच ॥
राजन्क ते महास्त्राणि क्व ते त्राणं महद्धनुः ॥
क्व ते द्वादशसाहस्रमहानागायुतम्बलम् ॥२२॥
किन्ते खड्गेन शङ्खेन किं ते मंत्रास्त्रविद्यया ॥
किं सत्त्वेन महास्त्राणां किं प्रभावेण भूयसा ॥२३॥
तत्सर्वं विफलं जातं यच्चान्यत्त्वयि तिष्ठति ॥
यस्त्वं वनौकसां घातं न निवारयितुं क्षमः ॥२४॥
क्षत्रस्यायं परो धर्मो क्षताच्च परिरक्षणम् ॥
तस्मिन्कुलोचिते धर्मे नष्टे त्वज्जीवितेन किम् ॥२५॥
आर्तानां शरणाप्तानां त्राणं कुर्वन्ति पार्थिवाः ॥
प्राणैरर्थैश्च धर्मज्ञास्तद्विना च मृतोपमा ॥२६॥
आर्तत्राणविहीनानां जीवितान्मरणं वरम् ॥
धनिनान्पानहीनानां गार्हस्थ्याद्भिक्षुता वरम् ॥२७॥
वरं विषाशनं प्राज्ञैर्वरमग्निप्रवेशनम् ॥
कृपणानामनाथानां दीनानामपरक्षणात् ॥२८॥
नन्दीश्वर उवाच ॥
इत्थं विलपितं तस्य स्ववीर्य्यस्य च गर्हणम् ॥
निशम्य नृपतिः शोकादात्मन्येवमचिन्तयत् ॥२९॥
अहो मे पौरुषं नष्टमद्य देवविपर्ययात् ॥
अद्य कीर्तिश्च मे नष्टा पातकम्प्राप्तमुत्कटम् ॥३०॥
धर्मः कुलोचितो नष्टो मन्दभाग्यस्य दुर्मतेः ॥
नूनं मे सम्पदो राज्यमायुष्यं क्षयमेष्यति ॥३१॥
अद्य चैनं द्विजन्मानं हतदारं शुचार्दितम् ॥
हतशोकं करिष्यामि दत्त्वा प्राणानतिप्रियान् ॥३२॥
इति निश्चित्य मनसा स भद्रायुर्नृपोत्तमः ॥
पतित्वा पादयोस्तस्य बभाषे परिसान्त्वयन् ॥३३॥
भद्रायुरुवाच ॥
कृपां कृत्वा मयि ब्रह्मन् क्षत्रबन्धौ हतौजसि ॥
शोकन्त्यज महाप्राज्ञ दास्याम्यद्य तु वाञ्छितम् ॥३४॥
इदं राज्यमियं राज्ञी ममेदञ्च कलेवरम् ॥
त्वदधीनमिदं सर्वं किन्तेऽभिलषितं वरम् ॥३५॥
ब्राह्मण उवाच ॥
किमादर्शेन चान्धस्य किं गृहेर्भैक्ष्यजीविनः ॥
किम्पुस्तकेन मूढस्य निस्त्रीकस्य धनेन किम् ॥३६॥
अतोऽहं हतपत्नीको भुक्तभोगो न कर्हिचित् ॥
इमान्तवाग्रमहिषीं कामये दीयतामिति ॥३७ ॥भ० उ०॥
दाता रसान्तवित्तस्य राज्यस्य गजवाजिनाम् ॥
आत्मदेहस्य यस्यापि कलत्रस्य न कर्हिचित् ॥३८॥
परदारोपभोगेन यत्पापं समुपार्जितम् ॥
न तत्क्षालयितुं शक्यं प्रायश्चित्तशतैरपि ॥३९॥
ब्राह्मण उवाच ॥
आस्तां ब्रह्मवधं घोरमपि मद्यनिषेवणम् ॥
तपसा विधमिष्यामि किं पुनः पारदारिकम् ॥४०॥
तस्मात्प्रयच्छ भार्यां स्वामियां कामो न मेऽपरः ॥
अरक्षणाद्भयार्तानां गन्तासि निरयन्ध्रुवम् ॥४१॥
नन्दीश्वर उवाच ॥
इति विप्रगिरा भीतश्चिन्तयामास पार्थिवः ॥
अरक्षणान्महापापं पत्नीदानन्ततो वरम् ॥४२॥
अतः पत्नीं द्विजाग्र्याय दत्त्वा निर्मुक्तकिल्विषः ॥
सद्यो वह्निं प्रवेक्ष्यामि कीर्तिश्च विदिता भवेत् ॥४३॥
इति निश्चित्य मनसा समुज्ज्वाल्य हुताशनम् ॥
तमाहूय द्विजं चक्रे पत्नीदानं सहोदकम् ॥४४॥
स्वयं स्नातः शुचिर्भूत्वा प्रणम्य विबुधेश्वरान् ॥
तमग्निं त्रिः परिक्रम्य शिवं दध्यौ समाहितः ॥४५॥
तमथाग्निं पतिष्यन्तं स्वपदासक्तचेतसम् ॥
प्रत्यषेधत विश्वेशः प्रादुर्भूतो द्विजेश्वरः ॥४६॥
तमीश्वरं पञ्चमुखं त्रिनेत्रं पिनाकिनं चन्द्रकलावतंसम् ॥
प्रलम्बपिंगासुजटाकलापं मध्याह्नसद्भास्करकोटितेजसम् ॥४७॥
मृणालगौरं गजचर्मवाससं गंगातरङ्गोक्षितमौलिदेशकम् ॥
नागेन्द्रहारावलिकण्ठभूषणं किरीटकाच्यंगदकंकणोज्ज्वलम् ॥४८ ॥शूलासिखट्वांगकुठारचर्ममृगाभयाष्टांगपिनाकहस्तम् ॥
वृषोपरिस्थं शितिकण्ठभूषणं प्रोद्भूतमग्रे स नृपो ददर्श ॥४९॥
ततोम्बराद्द्रुतं पेतुर्द्दिव्याः कुसुमवृष्टयः ॥
प्रणेदुर्देवतूर्य्याणि देव्यश्च ननृतुर्जगुः ॥५०॥
तत्राजग्मुः स्तूयमाना हरिर्ब्रह्मा तथासुराः ॥
इन्द्रादयो नारदाद्या मुनयश्चापरेऽपि च ॥५१॥
तदोत्सवो महानासीत्तत्र भक्तिप्रवर्धनः ॥
सति पश्यति भूपाले भक्तिनम्रीकृताञ्जलौ ॥५२॥
तद्दर्शनानन्दविजृम्भिताशयः प्रवृद्धवाष्पाम्बुविलिप्तगात्रः ॥
प्रहृष्टरोमा स हि गद्गदाक्षरस्तुष्टाव गीर्भिर्मुकुलीकृतांजलिः ॥५३॥
ततस्स भगवान्राज्ञा संस्तुतः परमेश्वरः ॥
प्रसन्नः सह पार्वत्या तमुवाच दयानिधिः ॥५४॥
राजंस्ते परितुष्टोहं भक्त्या त्वद्धर्मतोऽधिकम् ॥
वरं ब्रूहि सपत्नीकम्प्रयच्छामि न संशयः ॥५५॥
तव भावपरीक्षार्थं द्विजो भूत्वाहमागतः ॥
व्याघ्रेण या परिग्रस्ता साक्षाद्देवी शिवा हि सा ॥५६॥
व्याघ्रो मायामयो यस्ते शरैरक्षत विग्रहः ॥
धीरतान्द्रष्टुकामस्ते पत्नी याचितवानहम् ॥५७॥
नन्दीश्वर उवाच ॥
इत्याकर्ण्य प्रभोर्वाक्यं स भद्रायुर्महीपतिः ॥
पुन प्रणम्य संस्तूय स्वामिनं नतकोऽब्रवीत् ॥५८॥
भद्रायुरुवाच ॥एक एव वरो नाथ यद्भवान्परमेश्वरः ॥
भवतापप्रतप्तस्य मम प्रत्यक्षतां गतः ॥५९॥
यद्ददासि पुनर्नाथ वरं स्वकृपया प्रभो ॥
वृणेहं परमं त्यक्तो वरं हि वरदर्षभात् ॥६०॥
वज्रबाहुः पिता मे हि सप त्नीको महेश्वर ॥
सपत्नीकस्त्वहं नाथ सदा त्वत्पादसेवकः ॥६१॥
वैश्यः पद्माकरो नाम तत्पुत्रस्सनयाभिधः ॥
सर्वानेतान्महेशान सदा त्वं पार्श्वगान्कुरु ॥६२॥
नन्दीश्वर उवाच ॥
अथ राज्ञी च तत्पत्नी प्रमत्ता कीर्तिमालिनी ॥
भक्त्या प्रसाद्य गिरिशं ययाचे वरमुत्तमम् ॥६३॥
सत्युवाच ॥
चन्द्रांगदो मम पिता माता सीमन्तिनी च मे ॥
तयोर्याचे महादेव त्वत्पाश्वे सन्निधिं मुदा ॥६४॥
नन्दीश्वर उवाच ॥
एवमस्त्विति गौरीशः प्रसन्नो भक्तवत्सलः ॥
तयोः कामवरन्दत्त्वा क्षणादन्तर्हितोऽभवत् ॥६५॥
भद्रायुरपि सुप्रीत्या प्रसादम्प्राप्य शूलिनः ॥
सहितः कीर्तिमालिन्या बुभुजे विषयान्बहून् ॥६६॥
कृत्वा वर्षायुतराज्यमव्याहतपराक्रमः ॥
राज्यं विक्षिप्य तनये जगाम शिवसन्निधिम् ॥६७॥
चन्द्रांगदोपि राजेन्द्रो राज्ञी सीमन्तिनी च सा ॥
भक्त्या संपूज्य गिरिशं जग्मतुः शाम्भवं पदम् ॥६८॥
द्विजेश्वरावतारस्ते वर्णितः परमो मया ॥
महेश्वरस्य भद्रायुपरमानन्ददः प्रभो ॥६९॥
इदं चरित्रं परमं पवित्रं शिवावतारस्य पवित्रकीर्त्तेः ॥
द्विजेशसंज्ञस्य महाद्भुतं हि शृण्वन्पठञ्शम्भुपदम्प्रयाति ॥७०॥
य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ॥
न श्चोतति स्वधर्मात्स परत्र लभते गतिम् ॥७१
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां द्विजेशनाम शिवावतारवर्णनं नाम सप्तविंशोऽध्यायः ॥२७ ॥( ७७)

N/A

References : N/A
Last Updated : October 11, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP