शतरुद्रसंहिता - अध्यायः २१

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥नन्दीश्वर उवाच ॥
अथ प्रीत्या शृणु मुनेऽवतारं परमं प्रभोः ॥
शंकरस्यात्मभूपुत्र शृण्वतां सर्वकामदम् ॥१॥
एकदा मुनिशार्दूल गिरिजाशंकरावुभौ ॥
विहर्तुकामौ संजातौ स्वेच्छया परमेश्वरौ ॥२॥
भैरवं द्वारपालं च कृत्वाभ्यन्तरमागतौ ॥
नानासखिगणैः प्रीत्या सेवितौ नरशीलितौ ॥३॥
चिरं विहृत्य तत्र द्वौ स्वतन्त्रौ परमेश्वरौ ॥
बभूवतुः प्रसन्नो तौ नानालीलाकरौ मुने ॥४॥
अथोन्मत्ताकृतिर्देवी स्वतन्त्रा लीलया शिवा ॥
आगता द्वारि तद्रूपा प्रभोराज्ञामवाप सा ॥५॥
तां देवीं भैरवस्सोथ नारीदृष्ट्या विलोक्य च ॥
निषिषेध बहिर्गन्तुं तद्रूपेण विमोहितः ॥६॥
नारीदृष्ट्या सुदृष्टा सा भैरवेण यदा मुने ॥
कुद्धाऽभवच्छिवा देवी तं शशाप तदांबिका ॥७॥
 ॥शिवोवाच ॥
नारीदृष्ट्या पश्यसि त्वं यतो मां पुरुषाधम ॥
अतो भव धरायां हि मानुषस्त्वं च भैरव ॥८॥
नन्दीश्वर उवाच ॥
इत्थं यदाऽभवच्छप्तो भैरवश्शिवया मुने ॥
हाहाकारो महानासीद्दुःखमाप स लीलया ॥९॥
ततश्च शंकरः शीघ्रं तमागत्य मुनीश्वर ॥
अश्वासयद्भैरवं हि नानाऽनुनयकोविदः ॥१०॥
तच्छापाद्भैरवस्सोथ क्षिताववतरन्मुने ॥
मनुष्ययोन्यां वैतालसंज्ञकश्शंकरेच्छया ॥११॥
तत्स्नेहतः शिवः सोपि क्षिताववतरद्विभुः ॥
शिवया सह सल्लीलो लौकिकीङ्गतिमाश्रितः ॥१२॥
महेशाह्वः शिवश्चासीच्छारदा गिरिजा मुने ॥
सुलीलां चक्रतुः प्रीत्या नाना लीला विशारदौ ॥१३॥
इति ते कथितं तात महेशचरितं वरम् ॥
धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम् ॥१४॥
य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ॥
स भुक्त्वेहाखिलान्भोगानन्ते मोक्षमवाप्नुयात् ॥१५॥
इति श्रीशिव महापुराणे तृतीयायां शतरुद्रसंहितायां महेशावतारवर्णनं नामैकविंशोध्यायः ॥२१॥

N/A

References : N/A
Last Updated : October 11, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP