शतरुद्रसंहिता - अध्यायः ४१

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


तमागतन्ततो दृष्ट्वा ध्यानं कृत्वा शिवस्य सः ॥
गत्वा तत्रार्जुनस्तेन युद्धं चक्रे सुदारुणम् ॥१॥
गणैश्च विविधैस्तीक्ष्णैरायुधैस्तं न्यपीडयत् ॥
तैस्तदा पीडितः पार्थः सस्मार स्वामिनं शिवम् ॥२॥
अर्जुनश्च तदा तेषां बाणावलिमथाच्छिनत् ॥
यदायुद्धं च तैः क्षिप्तं ततः शर्वं परामृशत् ॥३॥
पीडितास्ते गणास्तेन ययुश्चैव दिशो दश ॥
गणेशा वारितास्ते च नाजग्मुस्स्वामिनम्प्रति ॥४॥
शिवश्चैवार्जुनश्चैव युयुधाते परस्परम् ॥
नानाविधैश्चायुधैर्हि महाबलपराक्रमौ ॥५॥
शिवोऽपि मनसा नूनं दयां कृत्वार्जुनं ह्यगात् ॥
अर्जुनश्च दृढं तत्र प्रहारं कृतवांस्तदा ॥६॥
आयुधानि शिवस्सो वै ह्यर्जुनस्याच्छिनत्तदा ॥
कवचानि च सर्वाणि शरीरं केवलं स्थितम् ॥७॥
तदार्जुनः शिवं स्मृत्वा मल्लयुद्धं चकार सः ॥
वाहिनीपतिना तेन भयात्क्लिष्टोपि धैर्यवान् ॥८॥
तद्युद्धेन मही सर्वा चकंपे ससमुद्रका ॥
देवा दुःखं समापन्नः किं भविष्यति वा पुनः ॥९॥
एतस्मित्रंतरे देवः शिवो गगनमास्थितः ॥
युद्धं चकार तत्रस्थस्सोर्जुनश्च तथाऽकरोत् ॥१०॥
उड्डीयोड्डीय तौ युद्धं चक्रतुर्देवपार्थिवौ ॥
देवाश्च विस्मयं प्रापू रणं दृष्ट्वा तदाद्भुतम् ॥११॥
अथार्जुनोत्तरे ज्ञात्वा स्मृत्वा शिवपदांबुजम् ॥
दधार पादयोस्तं वै तद्ध्यानादाप्तसद्बलः ॥१२॥
धृत्वा पादौ तदा तस्य भ्रामयामास सोर्जुनः ॥
विजहास महादेवो भक्तवत्सल ऊतिकृत् ॥१३॥
दातुं स्वदासतां तस्मै भक्तवश्यतया मुने ॥
शिवेनैव कृतं ह्येतच्चरितन्नान्यथा भवेत् ॥१४॥
पश्चाद्विहस्य तत्रैव शंकरो रूपम द्भुतम् ॥
दर्शयामास सहसा भक्तवश्यतया शुभम् ॥१५॥
यथोक्तं वेदशास्त्रेषु पुराणे पुरुषोत्तमम् ॥
व्यासोपदिष्टं ध्यानाय तस्य यत्सर्वसिद्धिदम् ॥१६॥
तद्दृष्ट्वा सुंदरं रूपं ध्यानप्राप्तं शिवस्य तु ॥
बभूव विस्मितोतीव ह्यर्जुनो लज्जितः स्वयम् ॥१७॥
अहो शिवश्शिवस्सोय यो मे प्रभुतया वृतः ॥
त्रिलोकेशः स्वयं साक्षाद्धा कृतं किं मयाऽधुना ॥१८॥
प्रभोर्बलवती माया मायिनामपि मोहिनी ॥
किं कृतं रूपमाच्छाद्य प्रभुणा छलितो ह्यहम् ॥१९॥
धियेति संविचार्य्यैव साञ्जलिर्नतमस्तकः ॥
प्रणनाम प्रभुं प्रीत्या तदोवाच स खिन्नधीः ॥२०॥
अर्जुन उवाच ॥देवदेव महादेव करुणाकर शंकर ॥
ममापराधः सर्वेश क्षन्तव्यश्च त्वया पुनः ॥२१॥
किं कृतं रूपमाच्छाद्य च्छलितोऽस्मि त्वयाधुना ॥
धिङ् मां समरकर्तारं स्वामिना भवता प्रभो ॥२२॥
नन्दीश्वर उवाच ॥
इत्येवं पाण्डवस्सोथ पश्चात्तापमवाप सः ॥
पादयोर्निपपाताशु शंकरस्य महाप्रभोः ॥२३॥
अथेश्वरः प्रसन्नात्मा प्रत्युवाचार्जुनं च तम् ॥
समाश्वास्येति बहुशो महेशो भक्तवत्सलः ॥२४॥
शंकर उवाच ॥
न खिद्य पार्थ भक्तोसि मम त्वं हि विशेषतः ॥
परीक्षार्थं मया तेऽद्य कृतमेवं शुचञ्जहि ॥२५॥
नंदीश्वर उवाच ॥
इत्युक्त्वा तं स्वहस्ताभ्यामुत्थाप्य प्रभुरर्जुनम् ॥
विलज्जं कारयामास गणैश्च स्वामिनो गणैः ॥२६॥
पुनश्शिवोऽर्जुनम्प्राह पाण्डवं वीरसम्मतम् ॥
हर्षयन् सर्वथा प्रीत्या शंकरो भक्तवत्सलः ॥२७॥
शिव उवाच ॥
हे पार्थ पाण्डवश्रेष्ठ प्रसन्नोस्मि वरं वृणु ॥
प्रहारैस्ताडनैस्तेऽद्य पूजनम्मानितम्मया ॥२८॥
इच्छया च कृतं मेऽद्य नापराधस्तवाधुना ॥
नादेयं विद्यते तुभ्यं यदिच्छसि वृणीष्व तत् ॥२९॥
ते शत्रुषु यशोराज्यस्थापनाय शुभं कृतम् ॥
एतद्दुःखं न कर्तव्यं वैक्लव्यं च त्यजाखिलम् ॥३०॥

नन्दीश्वर उवाच ॥
इत्युक्तस्त्वर्जुनस्तेन प्रभुणा शंकरेण सः ॥
उवाच शंकरं भक्त्या सावधानतया स्थितः ॥३१॥
अर्जुन उवाच ॥
भक्तप्रियस्य शम्भोस्ते सुप्रभो किं समीहितम् ॥
वर्णनीयं मया देव कृपालुस्त्वं सदाशिव ॥३२॥
इत्युक्त्वा संस्तुतिं तस्य शंकरस्य महाप्रभोः ॥
चकार पाण्डवस्सोथ सद्भक्तिं वेदसंमताम् ॥३३॥
अर्जुन उवाच ॥
नमस्ते देवदेवाय नमः कैलासवासिने ॥
सदाशिव नमस्तुभ्यं पञ्चवक्त्राय ते नमः ॥३४॥
कपर्दिने नमस्तुभ्यन्त्रिनेत्राय नमोऽस्तु ते ॥
मनः प्रसन्नरूपाय सहस्रवदनाय च ॥३५॥
नीलकंठ नमस्तेस्तु सद्योजाताय वै नमः ॥
वृषध्वज नमस्तेस्तु वामांगगिरिजाय च ॥३६॥
दशदोष नमस्तुभ्यन्नमस्ते परमात्मने ॥
डमरुकपालहस्ताय नमस्ते मुण्डमालिने ॥३७॥
शुद्धस्फटिकसंकाशशुद्धकर्पूरवर्ष्मणे ॥
पिनाकपाणये तुभ्यन्त्रिशूलवरधारिणे ॥३८॥
व्याघ्रचर्मोत्तरीयाय गजाम्बरविधारिणे ॥
नागांगाय नमस्तुभ्यं गंगाधर नमोस्तु ते ॥३९॥
सुपादाय नमस्तेऽस्तु आरक्तचरणाय च ॥
नन्द्यादिगणसेव्याय गणेशाय च ते नमः ॥४०॥
नमो गणेशरूपाय कार्तिकेयानुगाय च ॥
भक्तिदाय च भक्तानां मुक्तिदाय नमोनमः ॥४१॥
अगुणाय नमस्तेस्तु सगुणाय नमोनमः ॥
अरूपाय सरूपाय सकलायाकलाय च ॥४२॥
नमः किरातरूपाय मदनुग्रहकारिणे ॥
युद्धप्रियाय वीराणां नानालीलानुकारिणे ॥४३॥
यत्किंचिद्दृश्यते रूपन्तत्तेजस्तावकं स्मृतम् ॥
चिद्रूपस्त्वं त्रिलोकेषु रमसेन्वयभेदतः ॥४४॥
गुणानान्ते न संख्यास्ति यथा भूरजसामिह ॥
आकाशे तारकाणां हि कणानां वृष्ट्यपामपि ॥४५॥
न ते गुणास्तु संख्यातुं वेदा वै सम्भवन्ति हि ॥
मन्दबुद्धिरहं नाथ वर्णयामि कथम्पुनः ॥४६॥
सोसि योसि नमस्तेऽस्तु कृपां कर्तुमिहार्हसि ॥
दासोहं ते महेशान स्वामी त्वं मे महेश्वर ॥४७॥
नन्दीश्वर उवाच ॥
इति श्रुत्वा वचस्तस्य पुनः प्रोवाच शंकर ॥
सुप्रसन्नतरो भूत्वा विहसन्प्रभुरर्जुनम् ॥४८॥
शंकर उवाच ॥
वचसा किम्बहूक्तेन शृणुष्व वचनम्मम ॥
शीघ्रं वृणु वरम्पुत्र सर्वन्तच्च ददामि ते ॥४९॥
नन्दीश्वर उवाच ॥
इत्युक्तश्चार्जुनस्तेन प्रणिपत्य सदाशिवम् ॥
साञ्जलिर्नतकः प्रेम्णा प्रोवाच गद्गदाक्षरम् ॥५०॥
अर्जुन उवाच ॥
किं ब्रूयां त्वं च सर्वेषामन्तर्यामितया स्थितः ॥
तथापि वर्णितं मेऽद्य श्रूयतां च त्वया विभो ॥५१॥
शत्रूणां संकटं यच्च तद्गतन्दर्शनात्तव ॥
ऐहिकीं च परां सिद्धिम्प्राप्नुयां वै तथा कुरु ॥५२॥
नन्दीश्वर उवाच ॥
इत्युक्त्वा तं नमस्कृत्य शंकरम्भक्तवत्सलम् ॥
नतस्कन्धोऽर्जुनस्तत्र बद्धाञ्जलिरुपस्थितः ॥५३॥
शिवोपि च तथाभूतञ्ज्ञात्वा पाण्डवमर्जुनम् ॥
निजभक्तवरं स्वामी महातुष्टो बभूव ह ॥५४॥
अस्त्रम्पाशुपतं स्वीयन्दुर्जयं सर्वदाखिलैः ॥
ददौ तस्मै महेशानो वचनश्चेदमब्रवीत् ॥५५॥
शिव उवाच ॥
स्वं महास्त्रम्मया दत्तन्दुर्जयस्त्वम्भविष्यति ॥
अनेन सर्वशत्रूणां जयकृत्यमवाप्नुहि ॥५६॥
कृष्णं च कथयिष्यामि साहाय्यन्ते करिष्यति ॥
स वै ममात्मभूतश्च मद्भक्तः कार्य्यकारकः ॥५७॥
मत्प्रभावान्भारत त्वं राज्यन्निकण्टकं कुरु ॥
धर्म्यान्नानाविधान्भ्रात्रा कारय त्वं च सर्वदा ॥५८॥
नन्दीश्वर उवाच ॥
इत्युक्त्वा निजहस्तं च धृत्वा शिरसि तस्य सः ॥
पूजितो ह्यर्जुनेनाशु शंकरोन्तरधीयत ॥५९॥
अथार्जुनः प्रसन्नात्मा प्राप्यास्त्रं च वरं प्रभोः ॥
जगाम स्वाश्रमे मुख्यं स्मरन्भक्त्या गुरुं शिवम् ॥६०॥
सर्व्वे ते भ्रातरः प्रीतास्तन्वः प्राणमिवागतम् ॥
मिलित्वा तं सुखं प्रापुर्द्रौपदी चाति सुव्रता ॥६१॥
शिवं परं च सन्तुष्टम्पाण्डवाः सर्व एव हि ॥
नातृप्यन्सर्ववृत्तान्तं श्रुत्वा हर्षमुपागताः ॥६२॥
आश्रमे पुष्पवृष्टिश्च चन्दनेन समन्विता ॥
पपात सुकरार्थं च तेषाञ्चैव महात्मनाम् ॥६३॥
धन्यं च शंकरं चैव नमस्कृत्य शिवम्मुदा ॥
अवधिं चागतं ज्ञात्वा जयश्चैव भविष्यति ॥६४॥
एतस्मिन्नन्तरे कृष्णश्श्रुत्वार्जुनमथागतम् ॥
मेलनाय समायातश्श्रुत्वा सुखमुपागतः ॥६५॥
अतश्चैव मयाख्यातः शंकरः सर्वदुःखहा ॥
स सेव्यते मया नित्यं भवद्भिरपि सेव्यताम् ॥६६॥
इत्युक्तस्ते किराताह्वोवतारश्शंकस्य वै ॥
तं श्रुत्वा श्रावयन्वापि सर्वान्कामानवाप्नुयात् ॥६७॥
इत्यष्टाशीत्यवताराः (८८)
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातेश्वरावतारवर्णनं नामैकचत्वारिंशोऽध्यायः ॥४१॥

N/A

References : N/A
Last Updated : October 11, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP