शतरुद्रसंहिता - अध्यायः १५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नन्दीश्वर उवाच ॥
विश्वानरस्सपत्नीकस्तच्छ्रुत्वा नारदेरितम् ॥
तदेवम्मन्यमानोभूद्वज्रपातं सुदारुणम् ॥१॥
हा हतोस्मीति वचसा हृदयं समताडयत् ॥
मूर्च्छामवाप महतीं पुत्रशोकसमाकुलः ॥२॥
शुचिष्मत्यपि दुःखार्त्ता रुरोदातीव दुस्सहम् ॥
अतिस्वरेण हारावैरत्यन्तं व्याकुलेन्द्रिया ॥३॥
श्रुत्वार्त्तनादमिति विश्वनरोपि मोहं हित्वोत्थितः किमिति किंत्विति किं किमेतत् ॥
उच्चैर्वदन् गृहपतिः क्व स मे बहिस्थः प्राणोन्तरात्मनिलयस्सकलेंद्रियेशः ॥४॥
ततो दृष्ट्वा स पितरौ बहुशोकसमावृतौ ॥
स्मित्वोवाच गृहपस्सबालश्शंकरांशजः ॥५॥
गृहपतिरुवाच ॥
हे मातस्तात किं जातं कारणन्तद्वदाधुना ॥
किमर्थं रुदितोऽत्यर्थं त्रासस्तादृक्कुतो हि वाम् ॥६॥
न मां कृतवपुस्त्राणम्भवच्चरणरेणुभिः ॥
कालः कलयितुं शक्तो वराकीं चिञ्चलाल्पिका ॥७॥
प्रतिज्ञां शृणुतान्तातौ यदि वान्तनयो ह्यहम् ॥
करिष्येहं तथा येन मृत्युस्त्रस्तो भविष्यति ॥८॥
मृत्युंजयं समाराध्य गर्वज्ञं सर्वदं सताम् ॥
जपिष्यामि महाकालं सत्यं तातौ वदाम्यहम् ॥९॥
नन्दीश्वर उवाच ॥
इति श्रुत्वा वचस्तस्य जारितौ द्विजदम्पती ॥
अकालमृतवर्षौघैर्गततापौ तदोचतुः ॥१०॥
द्विजदम्पती ऊचतुः ॥
पुनर्ब्रूहि पुनर्ब्रूहि कीदृक्कीदृक् पुनर्वद ॥
कालः कलयितुन्नालं वराकी चञ्चलास्ति का ॥११॥
आवयोस्तापनाशाय महोपायस्त्वयेरितः ॥
मृत्युंजयाख्यदेवस्य समाराधनलक्षणः ॥१२॥
तद्वच्च शरणं शम्भोर्नातः परतरं हि तत् ॥
मनोरथपथातीत कारिणः पापहारिणः ॥१३॥
किन्न श्रुतन्त्वया तात श्वेतकेतुं यथा पुरा ॥
पाशितं कालपाशेन ररक्ष त्रिपुरान्तकः ॥१४॥
शिलादतनयं मृत्युग्रस्तमष्टाब्दमात्रकम् ॥
शिवो निजजनञ्चक्रे नन्दिनं विश्वनंदिनम् ॥१५॥
क्षीरोदमथनोद्भूतं प्रलयानलसन्निभम् ॥
पीत्वा हलाहलं घोरमरक्षद्भुवनत्रयम् ॥१६॥
जलंधरं महादर्पं हृतत्रैलोक्यसम्पदम् ॥
रुचिरांगुष्ठरेखोत्थ चक्रेण निजघान यः ॥१७॥
य एकेषु निपातोत्थज्वलनैस्त्रिपुरम्पुरा ॥
त्रैलोक्यैश्वर्यसम्मूढं शोषयामास भानुना ॥१८॥
कामं दृष्टिनिपातेन त्रैलोक्यविजयोर्जितम् ॥
निनायानंगपदवीं वीक्ष्यमाणेष्वजादिषु ॥१९॥
तम्ब्रह्माद्यैककर्तारम्मेघवाहनमच्युतम् ॥
प्रयाहि पुत्र शरणं विश्वरक्षामणिं शिवम् ॥२०॥
नन्दीश्वर उवाच ॥
पित्रोरनुज्ञाम्प्राप्येति प्रणम्य चरणौ तयोः ॥
प्रादक्षिण्यमुपावृत्य बह्वाश्वास्य विनिर्ययौ ॥२१॥
सम्प्राप्य काशीं दुष्प्रापाम्ब्रह्मनारायणादिभिः ॥
महासंवर्त्तसन्तापहन्त्रीं विश्वेशपालिताम् ॥२२॥
स्वर्धुन्या हारयष्ट्येव राजिता कण्ठभूमिषु ॥
विचित्रगुणशालिन्या हरपत्न्या विराजिताम् ॥२३॥
तत्र प्राप्य स विप्रेशः प्राग्ययौ मणिकर्णिकाम् ॥
तत्र स्नात्वा विधानेन दृष्ट्वा विश्वेश्वरम्प्रभुम् ॥२४॥
साञ्जलिर्नतशीर्षोऽसौ महानन्दान्वितस्सुधीः ॥
त्रैलोक्यप्राणसन्त्राणकारिणम्प्रणनाम ह ॥२५॥
आलोक्यालोक्य तल्लिंगं तुतोष हृदये मुहुः ॥
परमानंदकंदाढ्यं स्फुटमेतन्न संशयः ॥२६॥
अहो न मत्तो धन्योस्ति त्रैलोक्ये सचराचरे ॥
यदद्राक्षिषमद्याहं श्रीमद्विश्वेश्वरं विभुम् ॥२७॥
मम भाग्योदयायैव नारदेन महर्षिणा ॥
पुरागत्य तथोक्तं यत्कृतकृत्योस्म्यहन्ततः ॥२८॥
नन्दीश्वर उवाच ॥
इत्यानन्दामृतरसैर्विधाय स हि पारणम् ॥
ततश्शुभेह्नि संस्थाप्य लिंगं सर्व्वहितप्रदम् ॥२९॥
जग्राह नियमान्घोरान् दुष्करानकृतात्मभिः ॥
अष्टोत्तरशतैः कुम्भैः पूर्णैर्गंगाम्भसा शुभैः ॥३०॥
संस्नाप्य वाससा पूतः पूतात्मा प्रत्यहं शिवम् ॥
नीलोत्पलमयीम्मालां समर्पयति सोऽन्वहम् ॥३१॥
अष्टाधिकसहस्रैस्तु सुमनोभिर्विनिर्मिताम् ॥
स पक्षे वाथ वा मासे कन्दमूलफलाशनः ॥३२॥
शीर्णपर्णाशनैर्धीरः षण्मासं सम्बभूव सः ॥
षण्मासं वायुभक्षोऽभूत्षण्मासं जल बिन्दुभुक् ॥३३॥
एवं वर्षवयस्तस्य व्यतिक्रान्तं महात्मनः ॥
शिवैकमनसो विप्रास्तप्यमानस्य नारद ॥३४॥
जन्मतो द्वादशे वर्षे तद्वचो नारदेरितम् ॥
सत्यं करिष्यन्निव तमभ्यगात्कुलिशायुधः ॥३५॥
उवाच च वरं ब्रूहि दद्मि त्वन्मनसि स्थितम् ॥
अहं शतक्रतुर्विप्र प्रसन्नोस्मि शुभव्रतैः ॥ ३६॥
नन्दीश्वर उवाच ॥
इत्याकर्ण्य महेन्द्रस्य वाक्यम्मुनिकुमारकः ॥
उवाच मधुरन्धीरः कीर्तयन्मधुराक्षरम् ॥३७॥
गृहपतिरुवाच ॥
मघवन् वृत्रशत्रो त्वां जाने कुलिशपाणिनम् ॥
नाहं वृणे वरन्त्वत्तश्शंकरो वरदोऽस्ति मे ॥३८॥
इन्द्र उवाच ॥
न मत्तश्शङ्करस्त्वन्यो देवदेवोऽस्म्यहं शिशो ॥
विहाय बालिशत्वं त्वं वरं याचस्व मा चिरम् ॥३९॥
गृहपतिरुवाच ॥
गच्छाहल्यापतेऽसाधो गोत्रारे पाकशासन ॥
न प्रार्थये पशुपतेरन्यं देवान्तरं स्फुटम् ॥४०॥
नन्दीश्वर उवाच ॥
इति तस्य वचः श्रुत्वा क्रोध संरक्तलोचनः ॥
उद्यम्य कुलिशं घोरम्भीषयामास बालकम् ॥४१॥
स दृष्ट्वा बालको वज्रं विद्युज्ज्वाला समाकुलम् ॥
स्मरन्नारद वाक्यं च मुमूर्च्छ भयविह्वलः ॥४२॥
अथ गौरीपतिश्शम्भुराविरासीत्तपोनुदः ॥
उत्तिष्ठोत्तिष्ठ भद्रन्ते स्पर्शैस्संजीवयन्निव ॥४३॥
उन्मील्य नेत्रकमले सुप्ते इव दिनक्षये ॥
अपश्यदग्रे चोत्थाय शम्भुमर्कशताधिकम् ॥४४॥
भाले लोचनमालोक्य कण्ठे कालं वृषध्वजम् ॥
वामाङ्गसन्निविष्टाद्रितनयं चन्द्रशेखरम् ॥४५॥
कपर्द्देन विराजन्तं त्रिशूलाजगवायुधम् ॥
स्फुरत्कर्पूरगौरांगं परिणद्ध गजाजिनम् ॥४६॥
परिज्ञाय महादेवं गुरुवाक्यत आगमात् ॥
हर्षबाष्पाकुलासन्नकण्ठरोमाञ्चकञ्चुकः ॥४७॥
क्षणं च गिरिवत्तस्थौ चित्रकूटत्रिपुत्रकः ॥
यथा तथा सुसम्पन्नो विस्मृत्यात्मानमेव च ॥४८॥
न स्तोतुं न नमस्कर्तुं किञ्चिद्विज्ञप्तिमेव च ॥
यदा स न शशाकालं तदा स्मित्वाह शङ्करः ॥४९॥
ईश्वर उवाच ॥
शिशो गृहपते शक्राद्वज्रोद्यतकरादहो ॥
ज्ञात भीतोऽसि मा भैषीर्जिज्ञासा ते मया कृता ॥५०॥
मम भक्तस्य नो शक्रो न वज्रं चान्तकोऽपि च ॥
प्रभवेदिन्द्ररूपेण मयैव त्वम्विभीषितः ॥५१॥
वरन्ददामि ते भद्र त्वमग्निपदभाग्भव ॥
सर्वेषामेव देवानां वरदस्त्वं भविष्यसि ॥५२॥
सर्वेषामेव भूतानां त्वमग्नेऽन्तश्चरो भव ॥
धर्मराजेन्द्रयोर्मध्ये दिगीशो राज्यमाप्नुहि ॥५३॥
त्वयेदं स्थापितं लिंगं तव नाम्ना भविष्यति ॥
अग्नीश्वर इति ख्यातं सर्वतेजोविबृंहणम् ॥५४॥
अग्नीश्वरस्य भक्तानां न भयं विद्युदग्निभिः ॥
अग्निमांद्यभयं नैव नाकालमरणं क्वचित् ॥५५॥
अग्नीश्वरं समभ्यर्च्य काश्यां सर्वसमृद्धिदम् ॥
अन्यत्रापि मृतो दैवाद्वह्निलोके महीयते ॥५६॥
नन्दीश्वर उवाच ॥
इत्युक्तानीय तद्बन्धून्पित्रोश्च परिपश्यतोः ॥
दिक्पतित्वेऽभिषिच्याग्निं तत्र लिंगे शिवोऽविशत् ॥५७॥
इत्थमग्न्यवतारस्ते वर्णितो मे जनार्दनः ॥
नाम्ना गृहपतिस्तात शंकरस्य परात्मनः ॥५८॥
चित्रहोत्रपुरी रम्या सुखदार्चिष्मती वरा ॥
जातवेदसि ये भक्ता ते तत्र निवसन्ति वै ॥५९॥
अग्निप्रवेशं ये कुर्य्युर्दृढसत्त्वा जितेन्द्रियाः ॥
स्त्रियो वा सत्त्वसम्पन्नास्ते सर्व्वेप्यग्नितेजसः ॥६०॥
अग्निहोत्ररता विप्राः स्थापिता ब्रह्मचारिणः ॥
पश्चानिवर्त्तिनोऽप्येवमग्निलोकेग्निवर्चसः ॥६१॥
शीते शीतापनुत्त्यै यस्त्वेधोभारान्प्रयच्छति ॥
कुर्य्यादग्नीष्टिकां वाथ स वसेदग्निसन्निधौ ॥६२॥
अनाथस्याग्निसंस्कारं यः कुर्य्याच्छ्रद्धयान्वितः ॥
अशक्तः प्रेरयेदन्यं सोग्निलोके महीयते ॥६३॥
अग्निरेको द्विजातीनां निश्श्रेयसकरः परः ॥
गुरुर्देवो व्रतं तीर्थं सर्वमग्निर्विनिश्चितम् ॥६४॥
अपावनानि सर्वाणि वह्निसंसर्गतः क्षणात् ॥
पावनानि भवन्त्येव तस्माद्यः पावकः स्मृतः ॥६५॥
अन्तरात्मा ह्ययं साक्षान्निश्चयो ह्याशुशुक्षणिः ॥
मांसग्रासान्पचेत्कुक्षौ स्त्रीणां नो मांसपेशिकाम् ॥६६॥
तैजसी शाम्भवी मूर्त्तिः प्रत्यक्षा दहनात्मिका ॥
कर्त्री हर्त्री पालयित्री विनैतां किं विलोक्यते ॥६७॥
चित्रभानुरयं साक्षान्नेत्रन्त्रिभुवनेशितुः ॥
अन्धे तमोमये लोके विनैनं कः प्रकाशनः ॥६८॥
धूपप्रदीपनैवेद्यपयोदधिघृतैक्षवम् ॥
एतद्भुक्तं निषेवन्ते सर्वे दिवि दिवौकसः ॥६९॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां गृहपत्यवतारवर्णनं नाम पञ्चदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : October 11, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP