संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
मूशककाककूर्मकच्छपाख्यायिका

मूशककाककूर्मकच्छपाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इत्युक्त्वा मद्बिलद्वारं स विदार्यातिकोविदः ।
येनाहमभवं द्रष्टा तत्सुवर्णं जहार मे ॥४२०॥
ततो मे शक्तिहीनस्य क्षीणवृत्तेर्गतत्विषः ।
त्यक्तस्य भृत्यस्वजनैरिदमासीन्मनोगतम् ॥४२१॥
अहो नु धनहीनानां मरणं सुगतिः परा ।
गतासुः सेव्यते गृध्रैर्न तु केनापि निर्धनः ॥४२२॥
इति चिन्तापरीतोऽहमनेन लघुपातिना ।
संगतो जाह्नवीकूले प्राप्तो भद्र त्वदन्तिकम् ॥४२३॥
तच्छ्रुत्वाश्वासयामास हिरण्यं कच्छपाधिपः ।
उद्योगशीलो विभवं प्राप्स्यसीति पुनः पुनः ॥४२४॥
एवं प्रब्रुवतां तेषां लुब्धकस्तत्र(?) ( आययौ ।
चित्राङ्गो नाम सारङ्गं प्रशंसन्निव मित्रताम् ) ॥४२५॥
तेषां विश्रम्भसौहार्दे वर्धमाने परस्परम् ।
मृगः कदाचित्संकेतवेलायां न व्यलम्बत ॥४२६॥
ततस्ते शङ्किता मित्रं बद्धं विज्ञाय वायसात् ।
अचोदयत्कुरङ्गस्य बन्धच्छेदाय मूषकम् ॥४२७॥
नीतोऽथ मूषकस्तत्र वायसेन विहायसा ।
दृष्ट्वा कुरङ्गं प्रोवाच देशकालाज्ञता क्क ते ॥४२८॥
इति श्रुत्वाब्रवीदेनं प्राप्तोऽहं दैवशासनात् ।
क्रीडार्थं राजपुत्राणां दृष्टबन्धोऽप्यहं पुरा ॥४२९॥
देशकालबलज्ञो हि दृष्टोपायोऽपि पण्डितः ।
सखे पराङ्मुखे दैवे समर्थोऽपि करोति किम् ॥४३०॥
एवं तयोः कथयतोर्मकरोऽपि सुहॄत्प्रियः ।
आययौ शनकैर्यत्र मृगमूषकवायसाः ॥४३१॥।
दृष्ट्वा कच्छपमायान्तं मूषकः कुपितोऽब्रवीत् ।
धिक्त्वामदेशकालज्ञं यत्प्राप्तोऽसि छलैरिति ॥४३२॥
ततः कुरङ्गपाशाग्रे कॄते सत्वरमाखुना ।
लुब्धकः सहसा प्राप्य बबन्धाभ्येत्य कच्छपम् ॥४३३॥
ते च जग्मुर्भयात्तस्य गत्वा चाचिन्तयत्क्षणम् ।
ततः संमन्त्र्य चक्रुस्ते व्याजेन पतितं मृगम् ।
नेत्रे विपाटयन्तं तं तस्यैवोपरि वायसम् ॥४३४॥
तं दृष्ट्वा लुब्धके मुग्धे त्यक्त्वा कच्छपमञ्जसा ।
अभिद्रुते कुरङ्गाय कूर्ममाखुरमोचयत् ॥४३५॥
स तस्मिन्मूषके याते सारङ्गोऽपि  सवायसः ।
जगाम तूर्णमि(त्येवं बुद्धिः सर्वार्थसाधिनी ॥४३६॥
इति मूशककाककूर्मकच्छपाख्यायिका ॥२२॥

N/A

References : N/A
Last Updated : October 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP