संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः| अनेकमूर्खाख्यायिका शक्तियशो नाम षोडशो लम्बकः भद्रघटाख्यायिका अलजालाख्यायिका वेश्याख्यायिका स्त्रीवृत्ताख्यायिका देवदासाख्यायिका वज्रसारकथा सिंहबलाख्यायिका सुमानसाख्यायिका वानराख्यायिका काकबकाख्यायिका शशकाख्यायिका यूकाख्यायिका चण्डरवाख्यायिका उष्ट्राख्यायिका कच्छपमत्स्यटिट्टिभाख्यायिका चतुराख्यायिका सूचीमुखाख्यायिका वणिक्पुत्रबकाख्यायिका लोहतुलाख्यायिका सिंहवृषाख्यायिका जम्बुकाख्यायिका मूशककाककूर्मकच्छपाख्यायिका रासभाख्यायिका नागशशाख्यायिका र्जाराख्यायिका छागाख्यायिका दयिताख्यायिका चौरराक्षसाख्यायिका रथकाराख्यायिका मूशिकाख्यायिका मण्डुकाख्यायिका हंसाख्यायिका काकोलूकाख्यायिका चौराख्यायिका खराख्यायिका सत्याख्यायिका वानरशिशुमाराख्यायिका घटाख्यायिका नापिताख्यायिका नकुलाख्यायिका अनेकमूर्खाख्यायिका श्रीधराख्यायिका लक्ष्मीसेनाख्यायिका शक्तियशो नाम अनेकमूर्खाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत अनेकमूर्खाख्यायिका Translation - भाषांतर एवं मतिमतामस्ति तिरश्चामपि कौशलम् । हासंकारं त्वबुद्धीनां श्रृणु पुंसां विचेष्टितम् ॥५६८॥वणिङ्मूर्खः पुरा चक्रे द्वीपेश्वगरुविक्रयम् ।कपर्दकेन तत्सर्वं ददौ विक्रयमित्यसौ ॥५६९॥चतुः पञ्चाबुध कश्चिद्दीर्घलोमनिवृत्तये । वह्नौ चिक्षेप तेनास्य स निःशेषमदह्यत ॥५७०॥भुक्त्वा भर्जत्तिलान्क्कापि पुरा मूर्खेण केनचित् । भ्रष्टा एव तिला उप्तास्तेनास्योज्जहसुर्जनाः ॥५७१॥अबुधो भाण्डदारिद्र्यादेकस्मिन्निदधे घटे । वह्निं जलं च कार्यार्थं येनासौ हास्यतां ययौ ॥५७२॥हृत्वा गुरोः सुसुप्तस्य कश्चित्सुस्पष्टनासिकाम् ।वक्रां नासां स्वभार्यायाश्छित्वा तां समरोपयत् ॥५७३॥अन्विष्टा त्वत्कृते कन्या दत्ता जातस्तवात्मजः । मिथ्या गिरैवेत्यकृती धूर्तैर्निर्द्रविणः कृतः ॥५७४॥कश्चिव्द्यधाच्च जायाया लब्ध्वालंकरणं बहु । रशनामबुधः कण्ठे हारं च जघनस्थले ॥५७५॥वह्निना शोधितं हेम क्कचिद्दृष्ट्वा स्वकर्पटम् । मलिनं ज्वलने कश्चिदबुधः शुद्धये व्यधात् ॥५७६॥खर्जूरीफलमाहर्तुं यातैः कैश्चिदबुद्धिभिः ।दुरारोहतया छिन्नाः सर्वे खर्जूरपादपाः ॥५७७॥कस्यचिद्दिव्यनेत्रस्य निधानशतदर्शिनः ।मा गच्छत्विति भूपालो नेत्रे मौर्ख्यादपाटयत् ॥५७८॥ दृष्ट्वा गोपालकः कश्चिद्गामेकां सिंहभक्षिताम् । खण्डेन किं गोकुलेनेत्यन्यांश्चिक्षेप भूधरान् ॥५७९॥ ग्रामीणो नगरे भुक्त्वा भोज्यं कश्चित्सुसंस्कृतम् । प्रधानं लवणं कृत्वा तन्मुष्टिं समभक्ष्ययत् ॥५८०॥एकस्मिन्नेव गोक्षीरं ग्रहीश्यामि दिने बहु । इति मासेन गां मूर्खो दुदोह न च सा ददौ ॥५८१॥कपित्थैस्तरुणैः कोऽपि खल्वाटो मूर्ध्नि ताडितः ।सहते स व्यथां मूर्खो माधुर्यरसगौरवात् ॥५८२॥इत्यनेकमूर्खाख्यायिका ॥४१॥ N/A References : N/A Last Updated : November 02, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP