संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
वानराख्यायिका

वानराख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


शूरवर्माभिधानस्य कुलपुत्रस्य मानिनः ।
जलशायिन्यभिख्याभूद्भार्या नीचकुलोद्भवा ॥२५२॥
ग्रामान्तरगते तस्मिन्सा तन्मित्रेण संगता ।
मृगदत्ताभिधानेन सिषेवे सुरतोत्सवम् ॥२५३॥
शूरवर्मा समभ्येत्य ज्ञात्वा तस्या विचेष्टितम् ।
तत्याज नो वधार्हेति निकारे गतविक्रियः ॥२५४॥
उक्त्वेति राजतनयं पुनः प्रोवाच गोमुखः ।
श्रूयतामधुना देव कथां चित्तविनोदिनीम् ॥२५५॥
दाक्षिणात्ये जनपदे विबुधव्रातसेवितम् ।
मिहिलारोप्यनामास्ति पुरं सुरपुरोत्तम म् ॥२५६॥
वर्धमानकनामाभूत्तत्रातिधनदो वणिक् ।
प्रस्थितो द्वीपयात्रायां स विवेश महावनम् ॥२५७॥
तत्रास्य विषमग्रावविदीर्णपदविक्लवः ।
धुर्योऽवसन्नो वृषभो वृशाङ्कवृशसंमितः ॥२५८॥
याते वणिग्वरे त्यक्तस्तन्नियुकैः स रक्षिभिः ।
नवौषधिचयाहारः कालेन स्वास्थ्यमाययौ ॥२५९॥
पीनदर्पाकृतिजले तस्मिन्संजीवकाभिधे ।
निर्झरोपान्तपारीषु स्वच्छन्दसुखवारिणि ॥२६०॥
उदकार्थं समभ्यायात्पिङ्गलाख्यो मृगाधिपः ।
वनं यत्केसरैः स्फारैः साट्टहार्समिवाभवत् ॥२६१॥
स शुश्राव वृषस्योग्रं श्रृङ्गाघातं स्फुटं तटे ।
टाङ्कारनादमुखरं हुंकारनिबिडध्वनिम् ॥२६२॥
श्रुत्वा तदुग्रनिनदं विषमं स्थगितक्रमः ।
स तस्थौ फुल्लरोमाञ्चैः पीनलाङूलपल्लव्ह ॥२६३॥
करटो दमनश्चैव सचिवौ तस्य जम्बुकौ ।
दूरतश्चित्तसंक्षोभं विलोक्य स्वैरमूचतुः ॥२६४॥
पूर्वसंस्कारयोगेन सत्त्वान्मुनिवरेण वा ।
संस्फुटोच्चरति प्राय पशूनामपि भारती ॥२६५॥
ततोऽब्रवीद्दमनकः सखे किमयमिश्वरः ।
अदृष्टशब्दमात्रेण क्षोभाकुल इवेक्ष्यते ॥२६६॥
तच्छ्रुत्वा धीमतां धुर्यो हसन्करटकोऽब्रवीत् ।
निरर्थचिन्तायोगेन किं प्रयोजनमावयोः ॥२६७॥
अप्रयोजनकर्ता यः सर्वथा दुःखभाजनम् ।
अकार्यदुर्ग्रहग्रस्तः कीलाकर्षकवानरः ॥२६८॥
श्रूयते नगराभ्यासे गृहनिर्माणकारिणः ।
अर्धस्फुटितकाष्ठाग्राः परं स्थपतयो ययुः ॥२६९॥
गतेषु तेषु विपुलः कपिसार्थः समाययौ ।
वल्लीतानैकविन्यस्तसभाविभवनिर्मितः ॥२७०॥
तत्रैकश्चापलात्कीलं स्फाटिकस्तम्भमस्तकात् ।
स्पृशन्नुवाच केनायमस्थाने विनिवेक्षितः ॥२७१॥
तस्मिन्नभ्युद्धृते यन्त्रकीलके मुष्कपीडनात् ।
स संघटितसर्वाङ्ग सहसा निधनं ययौअ ॥२७२॥
इति वानराख्यायिका ॥९॥

N/A

References : N/A
Last Updated : October 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP