संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
वणिक्पुत्रबकाख्यायिका

वणिक्पुत्रबकाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


अबुद्धियोगादधमाः सर्वदा विपदास्पदम् ।
पिता धूमेन निहतः सुतेनाधर्मबुद्धिना ॥३६८॥
धर्मबुद्धिरबुद्धिश्च द्वावेव सुहृदौ पुरा ।
वणिक्पुत्रावलभतां सहस्रपरमं धनम् ॥३६९॥
ततो गृहीत्वा दशमं भूमौ भागं निधाय तम् ।
जग्मतुस्तौ ततो गूढमबुद्धिः प्रजहौ धनम् ॥३७०॥
स एव हृत्वा प्रोवाच हृतं मे धर्मबुद्धिना ।
साक्षी वक्ष्यति तत्रत्यो वृक्ष इत्यब्रवीत्सभाम् ॥३७१॥
तच्छ्रुत्वा विस्मिताः सर्वे धर्माधिकारिणो द्विजाः ।
प्रातर्विचार इत्येवं चक्रुः प्रतिभुवा स्थितम् ॥३७२॥
अबुद्धिरथ कृत्वा तं वृक्षस्य सुषिरान्तरे ।
पितरं गूढवचनैस्त(दुक्तो न्यजयत्परम् ॥३७३॥
धर्मबुद्धिर्जितस्तत्र विचिन्त्य क्षणमात्मना ।
हृतं तन्निधिपालेन तं तु दासी)त्यभाषत ॥३७४॥
ततो विधाय बहुलं तुषपर्णतृणानलम् ।
धूमेनापूरयामास विवरं मार्गशाखिनः ॥३७५॥
धूमातिक्कथितप्राणो दुर्बुद्धेर्जनंकस्ततः ।
निर्गत्य प्राह पुत्रेण हा हतोऽस्मीति विह्वलः ॥३७६॥
धिगुपायानपायैकपर्यन्तान्मूर्खकल्पितान् ।
पुरा स्वयं समानीतैर्नकुलैर्भक्षिता बकाः ॥३७७॥
बाध्यमाना भुजङ्गेन बकाः श्रुत्वा कुलीरकान् ।
उपायं नकुलाह्वाने मत्स्यमांसं ददुः पथि ॥३७८॥
आहुता नकुला जघ्नुर्मत्स्यमांसानुसारिणः ।
सर्पे तस्मिन्हते ज्ञात्वा मार्गे जघ्नुर्बकानपि ॥३७९॥
एवं कुतनयेनाहं निहतो दुष्टबुद्धिना ।
वदन्निति जगामास्तं धूमस्फुटितलोचनः ॥३८०॥
ततो यथार्थं विज्ञाय दुष्टबुद्धिर्हतो द्विजैः ।
एवं त्वमपि दौरात्म्यात्पैशुन्यान्नाशमेष्यसि ॥३८१॥
इति वणिक्पुत्रबकाख्यायिका ॥१८॥

N/A

References : N/A
Last Updated : October 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP