संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
हंसाख्यायिका

हंसाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


वॄद्धवाक्यं हितं राज्ञा श्रोताव्यं तत्त्वया सदा ।
श्रूयते हंसनिचयो वृद्धवाक्येन रक्षितः ॥५१८॥
हंसानामधिपः पूर्वं क्षीरोदो नाम शाल्मलौ ।
उवास तमुवाचार्थं स भृत्यो वॄद्धसारसः ॥५१९॥
व्याधैरुप्तमिदं बीजं विनाशाय कुलस्य नः ।
निरस्यतां तदित्याह कश्चिच्छ्रुश्राव नो वचः ॥५२०॥
ततः कालेन वॄद्धेषु हंसेषु खगजीविभिः ।
वॄद्धहंसोऽब्रवीदत्र तिष्ठन्तु कृतकं मृताः ॥५२१॥
तथेति निश्चितैस्तैस्तु जालादुद्धृत्य धीवराः ।
राशीभूतान्खगांश्चक्रुरुड्डीय प्रययुश्च ते ॥५२२॥
इति हंसाख्यायिका ॥३२॥

N/A

References : N/A
Last Updated : November 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP